०८३

अथ त्र्यशीतितमोऽध्यायः।
प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

एतन्मुनेर्वसिष्ठस्य निशाम्य वचनं नृपः।
भार्यासहायः स तदा सम्प्रहृष्टतनूरुहः ॥१॥

मूलम्

एतन्मुनेर्वसिष्ठस्य निशाम्य वचनं नृपः।
भार्यासहायः स तदा सम्प्रहृष्टतनूरुहः ॥१॥

विश्वास-प्रस्तुतिः

कृतकार्यमिवात्मानं मन्यमानोऽसुरोत्तम।
उवाच प्रणतो भूत्वा मान्धाता वारुणिं वचः ॥२॥

मूलम्

कृतकार्यमिवात्मानं मन्यमानोऽसुरोत्तम।
उवाच प्रणतो भूत्वा मान्धाता वारुणिं वचः ॥२॥

मान्धातोवाच।

विश्वास-प्रस्तुतिः

यथामरत्वं सम्प्राप्य यथा वा ब्रह्म शाश्वतम्।
परं निर्वाणमाप्नोति तथाहं वचसा तव ॥३॥

मूलम्

यथामरत्वं सम्प्राप्य यथा वा ब्रह्म शाश्वतम्।
परं निर्वाणमाप्नोति तथाहं वचसा तव ॥३॥

विश्वास-प्रस्तुतिः

कृतकृत्यः सुखी चास्मि निर्वृतिं परमां गतः।
अज्ञानतमसाछन्ने यत्प्रदीपस्त्वयैधितः ॥४॥

मूलम्

कृतकृत्यः सुखी चास्मि निर्वृतिं परमां गतः।
अज्ञानतमसाछन्ने यत्प्रदीपस्त्वयैधितः ॥४॥

विश्वास-प्रस्तुतिः

अहमेषा च तन्वङ्गी विभूतिभ्रंसभीरुकौ।
आढ्यावापादितौ ब्रह्मन्निहाद्य वचसा तव ॥५॥

मूलम्

अहमेषा च तन्वङ्गी विभूतिभ्रंसभीरुकौ।
आढ्यावापादितौ ब्रह्मन्निहाद्य वचसा तव ॥५॥

विश्वास-प्रस्तुतिः

सम्पदां कथितं बीजमावयोर्भवता मुने।
तदुप्तावुद्यतावावां विजानीहि द्विजोत्तम ॥६॥

मूलम्

सम्पदां कथितं बीजमावयोर्भवता मुने।
तदुप्तावुद्यतावावां विजानीहि द्विजोत्तम ॥६॥

विश्वास-प्रस्तुतिः

न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः।
आराध्यते जगन्नाथो भावशून्यैर्जनार्दनः ॥७॥

मूलम्

न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः।
आराध्यते जगन्नाथो भावशून्यैर्जनार्दनः ॥७॥

विश्वास-प्रस्तुतिः

बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः।
निःस्वैराराध्यते देवो विष्णुः सर्वेश्वरेश्वरः ॥८॥

मूलम्

बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः।
निःस्वैराराध्यते देवो विष्णुः सर्वेश्वरेश्वरः ॥८॥

विश्वास-प्रस्तुतिः

सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने।
यत्त्वां पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ॥९॥

मूलम्

सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने।
यत्त्वां पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ॥९॥

विश्वास-प्रस्तुतिः

कानि व्रतानि यैर्देवो नरैः स्त्रीभिश्च केशवः।
तोषमाराधितोऽभ्येति कैश्च दानैर्महामुने ॥१०॥

मूलम्

कानि व्रतानि यैर्देवो नरैः स्त्रीभिश्च केशवः।
तोषमाराधितोऽभ्येति कैश्च दानैर्महामुने ॥१०॥

विश्वास-प्रस्तुतिः

रहस्यानि च देवस्य प्रीतये यानि चक्रिणः।
तायशेषाणि मे ब्रूहि कृष्णाराधनकाङ्क्षिणः ॥११॥

मूलम्

रहस्यानि च देवस्य प्रीतये यानि चक्रिणः।
तायशेषाणि मे ब्रूहि कृष्णाराधनकाङ्क्षिणः ॥११॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

शृणु भूपाल यैर्विष्णुर्नरैराराध्यते व्रतैः।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे ॥१२॥

मूलम्

शृणु भूपाल यैर्विष्णुर्नरैराराध्यते व्रतैः।
नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे ॥१२॥

समभ्यर्च्य जगन्नाथं वासुदेवं समाधिना।

विश्वास-प्रस्तुतिः

एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणात्मकम्।
करोति केशवप्रीत्यै कार्त्तिकं मासमात्मवान् ॥१३॥

मूलम्

एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणात्मकम्।
करोति केशवप्रीत्यै कार्त्तिकं मासमात्मवान् ॥१३॥

विश्वास-प्रस्तुतिः

पूर्वे वयसि यत्तेन ज्ञानतोऽज्ञानतोऽपि वा।
पापमाचरितं तस्मान्मुच्यते नात्र संशयः ॥१४॥

मूलम्

पूर्वे वयसि यत्तेन ज्ञानतोऽज्ञानतोऽपि वा।
पापमाचरितं तस्मान्मुच्यते नात्र संशयः ॥१४॥

अनेनैव विधानेन मार्गशीर्षेऽपि माधवम्।

विश्वास-प्रस्तुतिः

समभ्यर्च्यैकभक्तं वै वर्णिभ्यो यः प्रयच्छति।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे ॥१५॥

मूलम्

समभ्यर्च्यैकभक्तं वै वर्णिभ्यो यः प्रयच्छति।
भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे ॥१५॥

विश्वास-प्रस्तुतिः

मध्ये वयसि यत्पापं योषिता पुरुषेण वा।
कृतं तस्माच्च तेनोक्तो विमोक्षः परमात्मना ॥१६॥

मूलम्

मध्ये वयसि यत्पापं योषिता पुरुषेण वा।
कृतं तस्माच्च तेनोक्तो विमोक्षः परमात्मना ॥१६॥

विश्वास-प्रस्तुतिः

तथा चैवैकभक्तं वै वर्णाग्रेभ्यः प्रयच्छति।
पुण्डरीकाक्षमभ्यर्च्य पौषमासे महीपते ॥१७॥

मूलम्

तथा चैवैकभक्तं वै वर्णाग्रेभ्यः प्रयच्छति।
पुण्डरीकाक्षमभ्यर्च्य पौषमासे महीपते ॥१७॥

विश्वास-प्रस्तुतिः

तत्प्रीणनाय यत्पापं वार्द्धिके तेन वै कृतम्।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा ॥१८॥

मूलम्

तत्प्रीणनाय यत्पापं वार्द्धिके तेन वै कृतम्।
स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा ॥१८॥

विश्वास-प्रस्तुतिः

त्रैमासिकव्रतमिदं यः करोति नरेश्वर।
स विष्णुप्रीणनात्पापैर्लघुभिर्विप्रमुच्यते ॥१९॥

मूलम्

त्रैमासिकव्रतमिदं यः करोति नरेश्वर।
स विष्णुप्रीणनात्पापैर्लघुभिर्विप्रमुच्यते ॥१९॥

विश्वास-प्रस्तुतिः

द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् ॥२०॥

मूलम्

द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः।
तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् ॥२०॥

विश्वास-प्रस्तुतिः

व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम्।
त्रिभिः संवत्सरैरेव प्रददाति फलं नृणाम् ॥२१॥

मूलम्

व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम्।
त्रिभिः संवत्सरैरेव प्रददाति फलं नृणाम् ॥२१॥

विश्वास-प्रस्तुतिः

त्रिभिर्मासैस्त्रिरवस्थास्त्रिविधात्पातकान्नृप।
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः ॥२२॥

मूलम्

त्रिभिर्मासैस्त्रिरवस्थास्त्रिविधात्पातकान्नृप।
त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षिकैः ॥२२॥

विश्वास-प्रस्तुतिः

यतस्ततो व्रतमिदं त्रिक्रमं समुदाहृतम्।
सर्वपापप्रशमनं केशवाराधनं परम् ॥२३॥

मूलम्

यतस्ततो व्रतमिदं त्रिक्रमं समुदाहृतम्।
सर्वपापप्रशमनं केशवाराधनं परम् ॥२३॥

इति विष्णुधर्मेषु त्रिविक्रमव्रतम्।