०८२

अथ द्व्यशीतितमोऽध्यायः।
प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् ॥१॥

मूलम्

चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः।
शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् ॥१॥

विश्वास-प्रस्तुतिः

अगायन्त च या गाथा ये पुराणविदो जनाः।
मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः ॥२॥

मूलम्

अगायन्त च या गाथा ये पुराणविदो जनाः।
मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः ॥२॥

विश्वास-प्रस्तुतिः

यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥३॥

मूलम्

यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥३॥

विश्वास-प्रस्तुतिः

स यौवनगतः संराट्सप्तद्वीपवतीं महीम्।
शशास धर्मेण पुरा चक्रवर्ती महाबलः ॥४॥

मूलम्

स यौवनगतः संराट्सप्तद्वीपवतीं महीम्।
शशास धर्मेण पुरा चक्रवर्ती महाबलः ॥४॥

विश्वास-प्रस्तुतिः

नान्यायकृन्न चाशक्तो न दरिद्रोन कीकटः।
तस्याभूत्पुरुषो राज्ये सम्यग्धर्मानुशासिनः ॥५॥

मूलम्

नान्यायकृन्न चाशक्तो न दरिद्रोन कीकटः।
तस्याभूत्पुरुषो राज्ये सम्यग्धर्मानुशासिनः ॥५॥

विश्वास-प्रस्तुतिः

चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः।
बभूवुरप्रतिहता हतारातिबलस्य वै ॥६॥

मूलम्

चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः।
बभूवुरप्रतिहता हतारातिबलस्य वै ॥६॥

विश्वास-प्रस्तुतिः

तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः।
वासुदेवे जगद्धाम्नि सर्वकारणकारणे ॥७॥

मूलम्

तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः।
वासुदेवे जगद्धाम्नि सर्वकारणकारणे ॥७॥

विश्वास-प्रस्तुतिः

तस्य र्द्धिं महिमानं च विलोक्य पृथिवीपतेः।
न केवलं जनस्याभूत्तस्याप्यत्यन्तविस्मयः ॥८॥

मूलम्

तस्य र्द्धिं महिमानं च विलोक्य पृथिवीपतेः।
न केवलं जनस्याभूत्तस्याप्यत्यन्तविस्मयः ॥८॥

विश्वास-प्रस्तुतिः

स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया।
कथं स्यात्सम्पदेषा मे पुनरप्यन्यजन्मनि ॥९॥

मूलम्

स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया।
कथं स्यात्सम्पदेषा मे पुनरप्यन्यजन्मनि ॥९॥

विश्वास-प्रस्तुतिः

एवं सुबहुशो राजा दैत्येन्द्रसुमहाबलः।
चिन्तयन्नपि तन्मूलं न चासीन्निश्चयान्वितः ॥१०॥

मूलम्

एवं सुबहुशो राजा दैत्येन्द्रसुमहाबलः।
चिन्तयन्नपि तन्मूलं न चासीन्निश्चयान्वितः ॥१०॥

विश्वास-प्रस्तुतिः

यदा न निश्चयं राजा स ययौ युवनाश्वजः।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ॥११॥

मूलम्

यदा न निश्चयं राजा स ययौ युवनाश्वजः।
तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ॥११॥

विश्वास-प्रस्तुतिः

वसिष्ठप्रमुखान्वत्स विविक्तान्तःपुरस्थितः।
प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् ॥१२॥

मूलम्

वसिष्ठप्रमुखान्वत्स विविक्तान्तःपुरस्थितः।
प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् ॥१२॥

विश्वास-प्रस्तुतिः

यदि सानुग्रहा बुद्धिर्भवतां मयि सत्तमाः।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ ॥१३॥

मूलम्

यदि सानुग्रहा बुद्धिर्भवतां मयि सत्तमाः।
तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ ॥१३॥

विश्वास-प्रस्तुतिः

समेत्याखिलविज्ञानं सम्यग्धौतान्तरात्मभिः।
भवद्भिर्यद्यहं न स्यां विमलस्तन्महाद्भुतम् ॥१४॥

मूलम्

समेत्याखिलविज्ञानं सम्यग्धौतान्तरात्मभिः।
भवद्भिर्यद्यहं न स्यां विमलस्तन्महाद्भुतम् ॥१४॥

विश्वास-प्रस्तुतिः

यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः।
वक्तुमर्हन्ति विद्वांसः सर्वस्यैवोपकारिणः ॥१५॥

मूलम्

यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः।
वक्तुमर्हन्ति विद्वांसः सर्वस्यैवोपकारिणः ॥१५॥

ब्राह्मणा ऊचुः।

विश्वास-प्रस्तुतिः

यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते।
गदिष्यामो यथान्यायं यत्ते सांशयिकं हृदि ॥१६॥

मूलम्

यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते।
गदिष्यामो यथान्यायं यत्ते सांशयिकं हृदि ॥१६॥

विश्वास-प्रस्तुतिः

वयं हि नरशार्दूल भवता परितोषिताः।
सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले ॥१७॥

मूलम्

वयं हि नरशार्दूल भवता परितोषिताः।
सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले ॥१७॥

विश्वास-प्रस्तुतिः

सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसंशयम्।
हितं वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् ॥१८॥

मूलम्

सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसंशयम्।
हितं वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् ॥१८॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

विवक्षुमथ भूपालं भार्या तस्यैव धीमतः।
प्रणामपूर्वमाहेदं विनयात्प्रणयान्वितम् ॥१९॥

मूलम्

विवक्षुमथ भूपालं भार्या तस्यैव धीमतः।
प्रणामपूर्वमाहेदं विनयात्प्रणयान्वितम् ॥१९॥

विश्वास-प्रस्तुतिः

न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते।
तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा ॥२०॥

मूलम्

न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते।
तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा ॥२०॥

विश्वास-प्रस्तुतिः

भूयोऽपि संशयं प्रष्टुमलमीश भवानृषीन्।
न त्वहं पुरुषव्याघ्र सदान्तःपुरचारिणी ॥२१॥

मूलम्

भूयोऽपि संशयं प्रष्टुमलमीश भवानृषीन्।
न त्वहं पुरुषव्याघ्र सदान्तःपुरचारिणी ॥२१॥

विश्वास-प्रस्तुतिः

स प्रसादं यदि भवान्करोति मम पार्थिव।
तन्मदीयमृषीन्प्रष्टुं संशयं पार्थिवार्हसि ॥२२॥

मूलम्

स प्रसादं यदि भवान्करोति मम पार्थिव।
तन्मदीयमृषीन्प्रष्टुं संशयं पार्थिवार्हसि ॥२२॥

मन्धातोवाच।

विश्वास-प्रस्तुतिः

ब्रूहि सुभ्रु मतं यत्ते प्रष्टव्या यन्मया द्विजाः।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतान्द्विजोत्तमान् ॥२३॥

मूलम्

ब्रूहि सुभ्रु मतं यत्ते प्रष्टव्या यन्मया द्विजाः।
भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतान्द्विजोत्तमान् ॥२३॥

पत्न्युवाच।

विश्वास-प्रस्तुतिः

श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः।
तेषां न सम्पद्भूपाल यथा तव किलाभवत् ॥२४॥

मूलम्

श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः।
तेषां न सम्पद्भूपाल यथा तव किलाभवत् ॥२४॥

विश्वास-प्रस्तुतिः

तदीदृक्सम्पदां धाम त्वमशेषक्षितीश्वरः।
येन कर्मविपाकेन तद्वदन्तु महर्षयः ॥२५॥

मूलम्

तदीदृक्सम्पदां धाम त्वमशेषक्षितीश्वरः।
येन कर्मविपाकेन तद्वदन्तु महर्षयः ॥२५॥

अहं च भवतो भार्या सर्वसीमन्तिनी भुवि।

विश्वास-प्रस्तुतिः

विधिना केन तपसा नियुक्ता भवतो गृहे।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् ॥२६॥

मूलम्

विधिना केन तपसा नियुक्ता भवतो गृहे।
अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् ॥२६॥

विश्वास-प्रस्तुतिः

तारतम्यतयेशित्वमन्येष्वपि हि विद्यते।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा ॥२७॥

मूलम्

तारतम्यतयेशित्वमन्येष्वपि हि विद्यते।
निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा ॥२७॥

विश्वास-प्रस्तुतिः

तदन्यजन्मचरितं नरनाथ निजं भवान्।
मुनीन्पृच्छतु या चाहं यन्मया च पुरा कृतम् ॥२८॥

मूलम्

तदन्यजन्मचरितं नरनाथ निजं भवान्।
मुनीन्पृच्छतु या चाहं यन्मया च पुरा कृतम् ॥२८॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

स तथोक्तस्तया राजा पत्न्या विस्मितमानसः।
मुनीनां पुरतो भार्यां प्रशंसन्वाक्यमब्रवीत् ॥२९॥

मूलम्

स तथोक्तस्तया राजा पत्न्या विस्मितमानसः।
मुनीनां पुरतो भार्यां प्रशंसन्वाक्यमब्रवीत् ॥२९॥

मान्धातोवाच।

विश्वास-प्रस्तुतिः

साधु देवि मतं यन्मे त्वया तदिदमीरितम्।
सत्यं मुनिवचः पुंसामर्धं वै गृहिणी यथा ॥३०॥

मूलम्

साधु देवि मतं यन्मे त्वया तदिदमीरितम्।
सत्यं मुनिवचः पुंसामर्धं वै गृहिणी यथा ॥३०॥

विश्वास-प्रस्तुतिः

ममाप्येतदभिप्रेतमिमान्प्रष्टुं महामुनीन्।
यत्त्वयाभिहितं भद्रेमत्स्वभावानुयातया ॥३१॥

मूलम्

ममाप्येतदभिप्रेतमिमान्प्रष्टुं महामुनीन्।
यत्त्वयाभिहितं भद्रेमत्स्वभावानुयातया ॥३१॥

विश्वास-प्रस्तुतिः

सोऽहमेतन्महाभागे प्रक्ष्याम्येतान्महामुनीन्।
नैषामविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥३२॥

मूलम्

सोऽहमेतन्महाभागे प्रक्ष्याम्येतान्महामुनीन्।
नैषामविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥३२॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

एवमुक्त्वा प्रियां भार्यां प्रणिपत्य च तानृषीन्।
यथावदेतदखिलं पप्रच्छासुरसत्तम ॥३३॥

मूलम्

एवमुक्त्वा प्रियां भार्यां प्रणिपत्य च तानृषीन्।
यथावदेतदखिलं पप्रच्छासुरसत्तम ॥३३॥

राजोवाच।

विश्वास-प्रस्तुतिः

भगवन्तो ममाशेषं प्रसादाहृतचेतसः।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ॥३४॥

मूलम्

भगवन्तो ममाशेषं प्रसादाहृतचेतसः।
कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ॥३४॥

विश्वास-प्रस्तुतिः

कोऽहमासं पुरा विप्राः किं च कर्म मया कृतम्।
किं वानया सुचार्वङ्ग्या मम पत्न्या कृतं द्विजाः ॥३५॥

मूलम्

कोऽहमासं पुरा विप्राः किं च कर्म मया कृतम्।
किं वानया सुचार्वङ्ग्या मम पत्न्या कृतं द्विजाः ॥३५॥

विश्वास-प्रस्तुतिः

येनावयोरियं स्फीतिर्मर्त्यलोके सुदुर्लभा।
चत्वारश्चाप्रतिहता गतयो मम गच्छतः ॥३६॥

मूलम्

येनावयोरियं स्फीतिर्मर्त्यलोके सुदुर्लभा।
चत्वारश्चाप्रतिहता गतयो मम गच्छतः ॥३६॥

विश्वास-प्रस्तुतिः

अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते।
बलं चैवाप्रतिहतं शरीरारोग्यमुत्तमम् ॥३७॥

मूलम्

अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते।
बलं चैवाप्रतिहतं शरीरारोग्यमुत्तमम् ॥३७॥

विश्वास-प्रस्तुतिः

अतिभाति च मे कान्त्या भार्येयमखिलं जगत्।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ॥३८॥

मूलम्

अतिभाति च मे कान्त्या भार्येयमखिलं जगत्।
ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ॥३८॥

विश्वास-प्रस्तुतिः

सोऽहमिच्छामि विज्ञातुं तथैवेयमनिन्दिता।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ॥३९॥

मूलम्

सोऽहमिच्छामि विज्ञातुं तथैवेयमनिन्दिता।
निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ॥३९॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः।
वसिष्ठं चोदयामासुः कथ्यतामिति भूभृतः ॥४०॥

मूलम्

इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः।
वसिष्ठं चोदयामासुः कथ्यतामिति भूभृतः ॥४०॥

चोदितः सोऽपि धर्मज्ञैर्मैत्रावरुणिरात्मवान्।

विश्वास-प्रस्तुतिः

योगमास्थाय सुचिरं यथावद्यतमानसः।
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ॥४१॥

मूलम्

योगमास्थाय सुचिरं यथावद्यतमानसः।
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ॥४१॥

विश्वास-प्रस्तुतिः

स तमाह मुनिर्भूपं विदितार्थो महासुर।
मान्धातारं महाबुद्धिं सपत्नीकमिदं वचः ॥४२॥

मूलम्

स तमाह मुनिर्भूपं विदितार्थो महासुर।
मान्धातारं महाबुद्धिं सपत्नीकमिदं वचः ॥४२॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

शृणु भूपाल सकलं यस्येदं कर्मणः फलम्।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ॥४३॥

मूलम्

शृणु भूपाल सकलं यस्येदं कर्मणः फलम्।
तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ॥४३॥

विश्वास-प्रस्तुतिः

त्वमासीः शूद्रजातीयः परहिंसापरायणः।
वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु ॥४४॥

मूलम्

त्वमासीः शूद्रजातीयः परहिंसापरायणः।
वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु ॥४४॥

विश्वास-प्रस्तुतिः

तथेयं भवतो भार्या पूर्वमप्यायतेक्षणा।
द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता ॥४५॥

मूलम्

तथेयं भवतो भार्या पूर्वमप्यायतेक्षणा।
द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता ॥४५॥

विश्वास-प्रस्तुतिः

पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा।
त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता ॥४६॥

मूलम्

पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा।
त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता ॥४६॥

विश्वास-प्रस्तुतिः

नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः।
क्षयं जगाम योऽर्थोऽभूत्सञ्चितः प्रपितामहैः ॥४७॥

मूलम्

नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः।
क्षयं जगाम योऽर्थोऽभूत्सञ्चितः प्रपितामहैः ॥४७॥

विश्वास-प्रस्तुतिः

तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते।
सापि कर्मविपाकेन कृषिर्विफलतां गता ॥४८॥

मूलम्

तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते।
सापि कर्मविपाकेन कृषिर्विफलतां गता ॥४८॥

विश्वास-प्रस्तुतिः

ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम्।
तत्याज साध्वी वेयं त्वां त्यज्यमानापि पार्थिव ॥४९॥

मूलम्

ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम्।
तत्याज साध्वी वेयं त्वां त्यज्यमानापि पार्थिव ॥४९॥

विश्वास-प्रस्तुतिः

अनया च समं साध्व्या विष्णोरावसथे त्वया।
कृतं शुश्रूषणं वीर परिव्राड्ब्रह्मचारिणाम् ॥५०॥

मूलम्

अनया च समं साध्व्या विष्णोरावसथे त्वया।
कृतं शुश्रूषणं वीर परिव्राड्ब्रह्मचारिणाम् ॥५०॥

विश्वास-प्रस्तुतिः

भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः।
अनन्यगतिरेकस्थस्तस्मिन्नायतने हरेः ॥५१॥

मूलम्

भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः।
अनन्यगतिरेकस्थस्तस्मिन्नायतने हरेः ॥५१॥

विश्वास-प्रस्तुतिः

तद्वृत्तिलिप्सुः शुश्रूषां जनरञ्जनहेतुकः।
कृतवान्योगिनां वीर कृष्णस्य जगतः पतेः ॥५२॥

मूलम्

तद्वृत्तिलिप्सुः शुश्रूषां जनरञ्जनहेतुकः।
कृतवान्योगिनां वीर कृष्णस्य जगतः पतेः ॥५२॥

वासुदेवाजिरे नित्यं कृतं सम्मार्जनं त्वया।

विश्वास-प्रस्तुतिः

तथैवाभ्युक्षणं वीर नित्यं चैवानुलेपनम्।
पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया ॥५३॥

मूलम्

तथैवाभ्युक्षणं वीर नित्यं चैवानुलेपनम्।
पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया ॥५३॥

विश्वास-प्रस्तुतिः

अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः।
तत्र चैतन्मयत्वेन पापहानिरजायत ॥५४॥

मूलम्

अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः।
तत्र चैतन्मयत्वेन पापहानिरजायत ॥५४॥

विश्वास-प्रस्तुतिः

विष्णोः कार्यं मया कार्यं योगिशुश्रूषणं तथा।
न प्रभातं प्रभातं तु चिन्तेयमभवन्निशि ॥५५॥

मूलम्

विष्णोः कार्यं मया कार्यं योगिशुश्रूषणं तथा।
न प्रभातं प्रभातं तु चिन्तेयमभवन्निशि ॥५५॥

विश्वास-प्रस्तुतिः

एवमायतनं रम्यमित्येवं च सुखावहम्।
स्थैर्यं न चैवमेतत्स्यादित्यासीत्ते मनः सदा ॥५६॥

मूलम्

एवमायतनं रम्यमित्येवं च सुखावहम्।
स्थैर्यं न चैवमेतत्स्यादित्यासीत्ते मनः सदा ॥५६॥

विश्वास-प्रस्तुतिः

योगिनां सुखदं त्वेवं कर्मैवं नैवमित्यपि।
तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् ॥५७॥

मूलम्

योगिनां सुखदं त्वेवं कर्मैवं नैवमित्यपि।
तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् ॥५७॥

विश्वास-प्रस्तुतिः

एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव।
भृत्यावसायिनः सम्यग्यथोक्ताधिककारिणः ॥५८॥

मूलम्

एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव।
भृत्यावसायिनः सम्यग्यथोक्ताधिककारिणः ॥५८॥

विश्वास-प्रस्तुतिः

स्मरतः पुण्डरीकाक्षं कार्येणातिदृढात्मनः।
निःशेषमुपशान्तं तत्पापं योगिनिषेवणात् ॥५९॥

मूलम्

स्मरतः पुण्डरीकाक्षं कार्येणातिदृढात्मनः।
निःशेषमुपशान्तं तत्पापं योगिनिषेवणात् ॥५९॥

विश्वास-प्रस्तुतिः

ततोऽधिकं पुरस्तस्मादादरादनुलेपनम्।
सम्मार्जनं च बहुशः सपत्निकेन ते कृतम् ॥६०॥

मूलम्

ततोऽधिकं पुरस्तस्मादादरादनुलेपनम्।
सम्मार्जनं च बहुशः सपत्निकेन ते कृतम् ॥६०॥

विश्वास-प्रस्तुतिः

तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः।
महासैन्यपरीवारः प्रभूतगजवाहनः ॥६१॥

मूलम्

तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः।
महासैन्यपरीवारः प्रभूतगजवाहनः ॥६१॥

सर्वसम्पदुपेतं तं सर्वाभरणभूषितम्।

विश्वास-प्रस्तुतिः

वृतं भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम्।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ॥६२॥

मूलम्

वृतं भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम्।
स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ॥६२॥

विश्वास-प्रस्तुतिः

सर्वकामप्रदं कर्म देवदेवस्य कुर्वता।
तेनैतदखिलं राज्यमशेषद्वीपवत्तव ॥६३॥

मूलम्

सर्वकामप्रदं कर्म देवदेवस्य कुर्वता।
तेनैतदखिलं राज्यमशेषद्वीपवत्तव ॥६३॥

विश्वास-प्रस्तुतिः

तेजश्चैवाधिकं यत्ते तथैतच्छृणु पार्थिव।
योगप्रभावोपलब्धं कथयाम्यखिलं तव ॥६४॥

मूलम्

तेजश्चैवाधिकं यत्ते तथैतच्छृणु पार्थिव।
योगप्रभावोपलब्धं कथयाम्यखिलं तव ॥६४॥

विश्वास-प्रस्तुतिः

तत्रैवावसथे दीपः प्रशान्तः स्नेहसङ्क्षयात्।
निजभोजनतैलेन पुनः प्रज्वालितस्त्वया ॥६५॥

मूलम्

तत्रैवावसथे दीपः प्रशान्तः स्नेहसङ्क्षयात्।
निजभोजनतैलेन पुनः प्रज्वालितस्त्वया ॥६५॥

विश्वास-प्रस्तुतिः

अनया चोत्तरीयान्तचीरवर्त्युपवृंहितः।
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ॥६६॥

मूलम्

अनया चोत्तरीयान्तचीरवर्त्युपवृंहितः।
तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ॥६६॥

विश्वास-प्रस्तुतिः

तवाप्यखिलभूपालमनःक्षोभकरं ततः।
तेजो नरेन्द्रनस्याच्च किमाराध्य जनार्दनम् ॥६७॥

मूलम्

तवाप्यखिलभूपालमनःक्षोभकरं ततः।
तेजो नरेन्द्रनस्याच्च किमाराध्य जनार्दनम् ॥६७॥

विश्वास-प्रस्तुतिः

एवं नरेन्द्रशूद्रत्वाद्विष्णुकर्मपरायणः।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ॥६८॥

मूलम्

एवं नरेन्द्रशूद्रत्वाद्विष्णुकर्मपरायणः।
तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ॥६८॥

विश्वास-प्रस्तुतिः

किं पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः।
करोति सततं पूजां निष्कामो नान्यमानसः ॥६९॥

मूलम्

किं पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः।
करोति सततं पूजां निष्कामो नान्यमानसः ॥६९॥

विश्वास-प्रस्तुतिः

स त्वमृद्धिमिमां लब्ध्वा सर्वलोकेश्वरेश्वरम्।
पूजयाच्युतमीशेशं तमाराध्य न सीदति ॥७०॥

मूलम्

स त्वमृद्धिमिमां लब्ध्वा सर्वलोकेश्वरेश्वरम्।
पूजयाच्युतमीशेशं तमाराध्य न सीदति ॥७०॥

विश्वास-प्रस्तुतिः

पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः।
आराधयाच्युतं तद्वद्वेश्मसम्मार्जनादिभिः ॥७१॥

मूलम्

पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः।
आराधयाच्युतं तद्वद्वेश्मसम्मार्जनादिभिः ॥७१॥

विश्वास-प्रस्तुतिः

यद्यदिष्टतमं किञ्चिद्यद्यदत्यन्तदुर्लभम्।
तत्तद्दात्त्वा जगद्धात्रे वैकुण्ठाय न सीदति ॥७२॥

मूलम्

यद्यदिष्टतमं किञ्चिद्यद्यदत्यन्तदुर्लभम्।
तत्तद्दात्त्वा जगद्धात्रे वैकुण्ठाय न सीदति ॥७२॥

विश्वास-प्रस्तुतिः

सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः।
वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरैर्ध्वजैः ॥७३॥

मूलम्

सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः।
वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरैर्ध्वजैः ॥७३॥

विश्वास-प्रस्तुतिः

अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः।
गीतवादितनृत्याद्यैस्तोषयस्वाच्युतं नृप ॥७४॥

मूलम्

अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः।
गीतवादितनृत्याद्यैस्तोषयस्वाच्युतं नृप ॥७४॥

विश्वास-प्रस्तुतिः

पुण्यरात्रिषु गोविन्दं नृत्यगीतरवोज्ज्वलैः।
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ॥७५॥

मूलम्

पुण्यरात्रिषु गोविन्दं नृत्यगीतरवोज्ज्वलैः।
भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ॥७५॥

विश्वास-प्रस्तुतिः

एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत्।
भूप भागवतैर्भूतभव्यकृत्केशवो नरैः ॥७६॥

मूलम्

एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत्।
भूप भागवतैर्भूतभव्यकृत्केशवो नरैः ॥७६॥

विश्वास-प्रस्तुतिः

येषां न वित्तं तैर्भक्त्या मार्जनाद्युपलेपनैः।
तोषितो भगवान्विष्णुर्ददात्यभिमतं फलम् ॥७७॥

मूलम्

येषां न वित्तं तैर्भक्त्या मार्जनाद्युपलेपनैः।
तोषितो भगवान्विष्णुर्ददात्यभिमतं फलम् ॥७७॥

विश्वास-प्रस्तुतिः

देवकर्मासमर्थाणां प्राणिनां स्मृतिसंस्तवैः।
तोषितोऽभिमतान्कामान्प्रयच्छति जनार्दनः ॥७८॥

मूलम्

देवकर्मासमर्थाणां प्राणिनां स्मृतिसंस्तवैः।
तोषितोऽभिमतान्कामान्प्रयच्छति जनार्दनः ॥७८॥

विश्वास-प्रस्तुतिः

नैष वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः।
सद्भावेनैव गोविन्दस्तोषमायाति संस्मृतः ॥७९॥

मूलम्

नैष वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः।
सद्भावेनैव गोविन्दस्तोषमायाति संस्मृतः ॥७९॥

विश्वास-प्रस्तुतिः

त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम्।
कृत्वाल्पमीदृशं प्राप्तं राज्यमत्यन्तदुर्लभम् ॥८०॥

मूलम्

त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम्।
कृत्वाल्पमीदृशं प्राप्तं राज्यमत्यन्तदुर्लभम् ॥८०॥

विश्वास-प्रस्तुतिः

प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम्।
तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः ॥८१॥

मूलम्

प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम्।
तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः ॥८१॥

विश्वास-प्रस्तुतिः

तस्मात्त्वमनया देव्या सहात्यन्तविनीतया।
केशवाराधने यत्नं कुरु धर्मभृतां वर ॥८२॥

मूलम्

तस्मात्त्वमनया देव्या सहात्यन्तविनीतया।
केशवाराधने यत्नं कुरु धर्मभृतां वर ॥८२॥

ततः प्राप्स्यसि भक्त्यैव यत्तपोभिः सुदुर्लभम् ॥८३॥

इति विष्णुधर्मेषु मान्धाताराज्यप्राप्तिहेतुः।