अथैकाशीतितमोऽध्यायः।
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः।
यं यं प्रार्थयते कामं तं तमाप्नोत्यसंशयम् ॥१॥
मूलम्
स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः।
यं यं प्रार्थयते कामं तं तमाप्नोत्यसंशयम् ॥१॥
विश्वास-प्रस्तुतिः
यः स्नापयति देवस्य घृतेन प्रतिमां हरेः।
प्रस्थे प्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् ॥२॥
मूलम्
यः स्नापयति देवस्य घृतेन प्रतिमां हरेः।
प्रस्थे प्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् ॥२॥
विश्वास-प्रस्तुतिः
गवां शतस्य विप्राणां यद्दत्तस्य भवेत्फलम्।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिना ॥३॥
मूलम्
गवां शतस्य विप्राणां यद्दत्तस्य भवेत्फलम्।
घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिना ॥३॥
विश्वास-प्रस्तुतिः
भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा।
घृताढकेन गोविन्दप्रतिमास्नापनात्किल ॥४॥
मूलम्
भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा।
घृताढकेन गोविन्दप्रतिमास्नापनात्किल ॥४॥
विश्वास-प्रस्तुतिः
प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम्।
स्नापयित्वा समस्तेभ्यः पापेभ्यो विप्रमुच्यते ॥५॥
मूलम्
प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिम्।
स्नापयित्वा समस्तेभ्यः पापेभ्यो विप्रमुच्यते ॥५॥
विश्वास-प्रस्तुतिः
द्वादश्यां पञ्चदश्यां च गव्येन हविषा हरेः।
स्नापनं दैत्यशार्दूल महापातकनाशनम् ॥६॥
मूलम्
द्वादश्यां पञ्चदश्यां च गव्येन हविषा हरेः।
स्नापनं दैत्यशार्दूल महापातकनाशनम् ॥६॥
विश्वास-प्रस्तुतिः
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः।
तत्क्षालयति सन्ध्यायां घृतेन स्नापयन्हरिम् ॥७॥
मूलम्
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः।
तत्क्षालयति सन्ध्यायां घृतेन स्नापयन्हरिम् ॥७॥
विश्वास-प्रस्तुतिः
सर्वयज्ञमयो विष्णुर्हव्यानां परमं घृतम्।
तयोरशेषपापानां क्षालकः सङ्गमोऽसुर ॥८॥
मूलम्
सर्वयज्ञमयो विष्णुर्हव्यानां परमं घृतम्।
तयोरशेषपापानां क्षालकः सङ्गमोऽसुर ॥८॥
विश्वास-प्रस्तुतिः
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः।
तांल्लोकान्पुरुषा यान्ति क्षीरस्नानकरा हरेः ॥९॥
मूलम्
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः।
तांल्लोकान्पुरुषा यान्ति क्षीरस्नानकरा हरेः ॥९॥
विश्वास-प्रस्तुतिः
आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम्।
सप्त जन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ॥१०॥
मूलम्
आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपताम्।
सप्त जन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ॥१०॥
विश्वास-प्रस्तुतिः
दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥११॥
मूलम्
दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥११॥
विश्वास-प्रस्तुतिः
यथा च विमलं ज्ञानं यथा निर्वृतिकारकम्।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् ॥१२॥
मूलम्
यथा च विमलं ज्ञानं यथा निर्वृतिकारकम्।
तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदम् ॥१२॥
विश्वास-प्रस्तुतिः
ग्रहानुकूलतां पुष्टिं प्रियत्वं चाखिले जने।
करोति भगवान्विष्णुः क्षीरस्नापनतोषितः ॥१३॥
मूलम्
ग्रहानुकूलतां पुष्टिं प्रियत्वं चाखिले जने।
करोति भगवान्विष्णुः क्षीरस्नापनतोषितः ॥१३॥
विश्वास-प्रस्तुतिः
सर्वोऽस्य स्निग्धतामेति दृष्टमात्रः प्रसीदति।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने ॥१४॥
मूलम्
सर्वोऽस्य स्निग्धतामेति दृष्टमात्रः प्रसीदति।
घृतक्षीरेण देवेशे स्नापिते मधुसूदने ॥१४॥
विश्वास-प्रस्तुतिः
अत्राप्युदाहरन्तीमं संवादं केशवाश्रितम्।
शाण्डिल्या सह कैकेय्याः सुमनायाः सुरालये ॥१५॥
मूलम्
अत्राप्युदाहरन्तीमं संवादं केशवाश्रितम्।
शाण्डिल्या सह कैकेय्याः सुमनायाः सुरालये ॥१५॥
विश्वास-प्रस्तुतिः
स्वर्गेऽतिशोभनां दृष्ट्वा कैकेयीं पतिना सह।
ब्राह्मणी शाण्डिली नाम पर्यपृच्छत विस्मिता ॥१६॥
मूलम्
स्वर्गेऽतिशोभनां दृष्ट्वा कैकेयीं पतिना सह।
ब्राह्मणी शाण्डिली नाम पर्यपृच्छत विस्मिता ॥१६॥
शाण्डिल्युवाच।
विश्वास-प्रस्तुतिः
शतशः सन्ति कैकेयि देवाः स्वर्गनिवासिनः।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा ॥१७॥
मूलम्
शतशः सन्ति कैकेयि देवाः स्वर्गनिवासिनः।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा ॥१७॥
विश्वास-प्रस्तुतिः
न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता।
न वाससां च शोभेयं यथा ते पतिना सह ॥१८॥
मूलम्
न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता।
न वाससां च शोभेयं यथा ते पतिना सह ॥१८॥
विश्वास-प्रस्तुतिः
नैवाभरणजातानि तेषां भ्राजन्ति वै तथा।
यथा तव यथा पत्युस्तव स्वर्गनिवासिनः ॥१९॥
मूलम्
नैवाभरणजातानि तेषां भ्राजन्ति वै तथा।
यथा तव यथा पत्युस्तव स्वर्गनिवासिनः ॥१९॥
विश्वास-प्रस्तुतिः
स्वस्थता चेतसश्चेयं युवयोरतिरिच्यते।
शक्राद्यानामपीसानां क्षयातिशयवर्जितः ॥२०॥
मूलम्
स्वस्थता चेतसश्चेयं युवयोरतिरिच्यते।
शक्राद्यानामपीसानां क्षयातिशयवर्जितः ॥२०॥
विश्वास-प्रस्तुतिः
तपःप्रभावो दानं वा कर्म वा होमसञ्ज्ञितम्।
युवयोर्यन्ममाचक्ष्व तत्सर्वं वरवर्णिनि ॥२१॥
मूलम्
तपःप्रभावो दानं वा कर्म वा होमसञ्ज्ञितम्।
युवयोर्यन्ममाचक्ष्व तत्सर्वं वरवर्णिनि ॥२१॥
सुमनोवाच।
विश्वास-प्रस्तुतिः
यज्ञैर्यज्ञेश्वरो विष्णुरावाभ्यां यत्तु तोषितः।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् ॥२२॥
मूलम्
यज्ञैर्यज्ञेश्वरो विष्णुरावाभ्यां यत्तु तोषितः।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् ॥२२॥
विश्वास-प्रस्तुतिः
सुरूपतां मनःप्रीति पश्यतां चारुवेषताम्।
यत्पृच्छसि महाभागे तदप्येषा वदामि ते ॥२३॥
मूलम्
सुरूपतां मनःप्रीति पश्यतां चारुवेषताम्।
यत्पृच्छसि महाभागे तदप्येषा वदामि ते ॥२३॥
विश्वास-प्रस्तुतिः
तीर्थोदकैस्तथा स्नानैः स्नापितोऽयं जनार्दनः।
तेन कान्तिरतीत्यैतान्देवांस्त्रिभुवनेश्वरान् ॥२४॥
मूलम्
तीर्थोदकैस्तथा स्नानैः स्नापितोऽयं जनार्दनः।
तेन कान्तिरतीत्यैतान्देवांस्त्रिभुवनेश्वरान् ॥२४॥
विश्वास-प्रस्तुतिः
मनःप्रसादः सौम्यत्वं शारीरा या च निर्वृतिः।
यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् ॥२५॥
मूलम्
मनःप्रसादः सौम्यत्वं शारीरा या च निर्वृतिः।
यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् ॥२५॥
विश्वास-प्रस्तुतिः
यान्यभीष्टानि वासांसि यच्चाभीष्टं विभूषणम्।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् ॥२६॥
मूलम्
यान्यभीष्टानि वासांसि यच्चाभीष्टं विभूषणम्।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् ॥२६॥
विश्वास-प्रस्तुतिः
ये धूपा यानि माल्यानि दयितान्यभवंस्तदा।
मम भर्तुस्तथैवास्य मम राज्यं प्रशासतः ॥२७॥
मूलम्
ये धूपा यानि माल्यानि दयितान्यभवंस्तदा।
मम भर्तुस्तथैवास्य मम राज्यं प्रशासतः ॥२७॥
विश्वास-प्रस्तुतिः
तानि सर्वाणि सर्वज्ञे सर्वकर्तरि केशवे।
दत्तानि तत्समुत्थोऽयं गन्धभूषात्मको गुणः ॥२८॥
मूलम्
तानि सर्वाणि सर्वज्ञे सर्वकर्तरि केशवे।
दत्तानि तत्समुत्थोऽयं गन्धभूषात्मको गुणः ॥२८॥
विश्वास-प्रस्तुतिः
आहारा दयिता ये च पवित्राश्च निवेदिताः।
ते लोककर्त्रे क्षृणाय तृप्तिस्तद्गुणसम्भवा ॥२९॥
मूलम्
आहारा दयिता ये च पवित्राश्च निवेदिताः।
ते लोककर्त्रे क्षृणाय तृप्तिस्तद्गुणसम्भवा ॥२९॥
विश्वास-प्रस्तुतिः
स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने।
कृतमेतदतो नाभूदावयोर्भवसङ्क्षयः ॥३०॥
मूलम्
स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने।
कृतमेतदतो नाभूदावयोर्भवसङ्क्षयः ॥३०॥
विश्वास-प्रस्तुतिः
ये त्वकामां नराः सम्यगेतत्कुर्वन्ति शोभने।
तेषां ददाति विश्वेशो भगवान्मुक्तिमच्युतः ॥३१॥
मूलम्
ये त्वकामां नराः सम्यगेतत्कुर्वन्ति शोभने।
तेषां ददाति विश्वेशो भगवान्मुक्तिमच्युतः ॥३१॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
एवमभ्यर्च्य गोविन्दं सर्वभूतेश्वरेश्वरम्।
प्राप्नोत्यभिमतान्कामान्दैत्याह सुमना यथा ॥३२॥
मूलम्
एवमभ्यर्च्य गोविन्दं सर्वभूतेश्वरेश्वरम्।
प्राप्नोत्यभिमतान्कामान्दैत्याह सुमना यथा ॥३२॥
विश्वास-प्रस्तुतिः
चन्दनागरुकर्पूरकुङ्कुमोशीरपद्मकैः।
अनुलिप्तो हरिर्भक्त्या वरान्भोगान्प्रयच्छति ॥३३॥
मूलम्
चन्दनागरुकर्पूरकुङ्कुमोशीरपद्मकैः।
अनुलिप्तो हरिर्भक्त्या वरान्भोगान्प्रयच्छति ॥३३॥
विश्वास-प्रस्तुतिः
कालेयकं तुङ्गकं च पद्मचन्दनमेव च।
नॄणां भवन्ति रोगाय दत्तानि पुरुषोत्तमे ॥३४॥
मूलम्
कालेयकं तुङ्गकं च पद्मचन्दनमेव च।
नॄणां भवन्ति रोगाय दत्तानि पुरुषोत्तमे ॥३४॥
विश्वास-प्रस्तुतिः
तस्मादेभिर्न गोविन्दः पूजनीयो महासुर।
यान्यात्मनः सदेष्टानि तानि शस्तान्युपाकुरु ॥३५॥
मूलम्
तस्मादेभिर्न गोविन्दः पूजनीयो महासुर।
यान्यात्मनः सदेष्टानि तानि शस्तान्युपाकुरु ॥३५॥
विश्वास-प्रस्तुतिः
तथैव शुभगन्धा ये धूपास्ते जगतः पतेः।
वासुदेवस्य धर्मज्ञैर्निवेद्या दानवेश्वर ॥३६॥
मूलम्
तथैव शुभगन्धा ये धूपास्ते जगतः पतेः।
वासुदेवस्य धर्मज्ञैर्निवेद्या दानवेश्वर ॥३६॥
विश्वास-प्रस्तुतिः
न शल्लकीजं नाक्षौलं न शुक्तासवसम्भृतम्।
दद्यात्कृष्णाय धर्मज्ञो धूपानाराधनोद्यतः ॥३७॥
मूलम्
न शल्लकीजं नाक्षौलं न शुक्तासवसम्भृतम्।
दद्यात्कृष्णाय धर्मज्ञो धूपानाराधनोद्यतः ॥३७॥
विश्वास-प्रस्तुतिः
मालती मल्लिका चैव यूथिकाथातिमुक्तका।
पाटला करवीरश्च जवा पारन्तिरेव च ॥३८॥
मूलम्
मालती मल्लिका चैव यूथिकाथातिमुक्तका।
पाटला करवीरश्च जवा पारन्तिरेव च ॥३८॥
विश्वास-प्रस्तुतिः
कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः।
चम्पको रोतकः कुन्दो बाणो वर्वरमालिकाः ॥३९॥
मूलम्
कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः।
चम्पको रोतकः कुन्दो बाणो वर्वरमालिकाः ॥३९॥
विश्वास-प्रस्तुतिः
अशोकतिलका रोध्रास्तथा चैवाटरूषकः।
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने ॥४०॥
मूलम्
अशोकतिलका रोध्रास्तथा चैवाटरूषकः।
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने ॥४०॥
विश्वास-प्रस्तुतिः
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च।
तमालपत्रं च बले सदैव भगवत्प्रियम् ॥४१॥
मूलम्
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गारकस्य च।
तमालपत्रं च बले सदैव भगवत्प्रियम् ॥४१॥
विश्वास-प्रस्तुतिः
तुलसीकालतुलसीपत्रं भृङ्गरजस्य च।
केतकीपत्रपुष्पं च सद्यस्तुष्टिकरं हरेः ॥४२॥
मूलम्
तुलसीकालतुलसीपत्रं भृङ्गरजस्य च।
केतकीपत्रपुष्पं च सद्यस्तुष्टिकरं हरेः ॥४२॥
विश्वास-प्रस्तुतिः
पद्मान्यम्बुसमुत्थानां रक्तनीले तथोत्पले।
सितोत्पलं च कृष्णस्य दयितानि सदासुर ॥४३॥
मूलम्
पद्मान्यम्बुसमुत्थानां रक्तनीले तथोत्पले।
सितोत्पलं च कृष्णस्य दयितानि सदासुर ॥४३॥
विश्वास-प्रस्तुतिः
नार्कं नोन्मत्तकं काञ्चित्तथैव गिरिकर्णिकाम्।
न कण्टकारिकापुष्पमच्युताय निवेदयेत् ॥४४॥
मूलम्
नार्कं नोन्मत्तकं काञ्चित्तथैव गिरिकर्णिकाम्।
न कण्टकारिकापुष्पमच्युताय निवेदयेत् ॥४४॥
विश्वास-प्रस्तुतिः
कौटजं शाल्मलीपुष्पं शैरीषं च जनार्दने।
निवेदिते भयं रोगं निःवतां च प्रयच्छति ॥४५॥
मूलम्
कौटजं शाल्मलीपुष्पं शैरीषं च जनार्दने।
निवेदिते भयं रोगं निःवतां च प्रयच्छति ॥४५॥
विश्वास-प्रस्तुतिः
येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च।
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे ॥४६॥
मूलम्
येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च।
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे ॥४६॥
विश्वास-प्रस्तुतिः
सुगन्धैश्च सुरामांसीकर्पूरागरुचन्दनैः।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतः पतिम् ॥४७॥
मूलम्
सुगन्धैश्च सुरामांसीकर्पूरागरुचन्दनैः।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेज्जगतः पतिम् ॥४७॥
विश्वास-प्रस्तुतिः
दुकूलपटुकौशेयवार्क्षकर्पासिकादिभिः।
वासोभिः पूजयेद्विष्णुं दैतेयेन्द्रात्मनः प्रियैः ॥४८॥
मूलम्
दुकूलपटुकौशेयवार्क्षकर्पासिकादिभिः।
वासोभिः पूजयेद्विष्णुं दैतेयेन्द्रात्मनः प्रियैः ॥४८॥
विश्वास-प्रस्तुतिः
भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च।
फलं च वल्लभं यत्स्यात्तत्तद्देयं जनार्दने ॥४९॥
मूलम्
भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च।
फलं च वल्लभं यत्स्यात्तत्तद्देयं जनार्दने ॥४९॥
विश्वास-प्रस्तुतिः
सुवर्णमणिमुक्तादि यच्चान्यदतिवल्लभम्।
तत्तद्देवातिदेवाय केशवाय निवेदयेत् ॥५०॥
मूलम्
सुवर्णमणिमुक्तादि यच्चान्यदतिवल्लभम्।
तत्तद्देवातिदेवाय केशवाय निवेदयेत् ॥५०॥
विश्वास-प्रस्तुतिः
आत्मानं केशवं मत्वा यद्यत्तस्यैव रोचते।
तत्तदव्यक्तरूपाय केशवाय निवेदयेत् ॥५१॥
मूलम्
आत्मानं केशवं मत्वा यद्यत्तस्यैव रोचते।
तत्तदव्यक्तरूपाय केशवाय निवेदयेत् ॥५१॥
इति विष्णुधर्मेषु पुष्पादिविभागः।