०८०

अथाशीतितमोऽध्यायः।
बलिरुवाच।

विश्वास-प्रस्तुतिः

क्रियायोगस्त्वया पूर्वं ममोक्तो यः पितामह।
तमहं श्रोतुमिच्छामि फलं चास्य यथातथम् ॥१॥

मूलम्

क्रियायोगस्त्वया पूर्वं ममोक्तो यः पितामह।
तमहं श्रोतुमिच्छामि फलं चास्य यथातथम् ॥१॥

विश्वास-प्रस्तुतिः

देवार्चां देवतागारे तन्मयत्वेन पूजयम्।
यथावच्चेतसो भूमिं करोति नियतो हि सः ॥२॥

मूलम्

देवार्चां देवतागारे तन्मयत्वेन पूजयम्।
यथावच्चेतसो भूमिं करोति नियतो हि सः ॥२॥

विश्वास-प्रस्तुतिः

तपसा ब्रह्मचर्येण पुण्यस्वाध्यायसंस्तवैः।
क्रियायोगः स विद्वद्भिर्योगिनां समुदाहृतः ॥३॥

मूलम्

तपसा ब्रह्मचर्येण पुण्यस्वाध्यायसंस्तवैः।
क्रियायोगः स विद्वद्भिर्योगिनां समुदाहृतः ॥३॥

विश्वास-प्रस्तुतिः

तत्राहं श्रोतुमिच्छामि क्रियायोगस्थितो नरः।
यत्फलं समवाप्नोति कारयित्वा हरेर्गृहम् ॥४॥

मूलम्

तत्राहं श्रोतुमिच्छामि क्रियायोगस्थितो नरः।
यत्फलं समवाप्नोति कारयित्वा हरेर्गृहम् ॥४॥

विश्वास-प्रस्तुतिः

देवार्चां कारयित्वा वा यत्पुण्यं पुरुषोऽश्नुते।
सम्पूजयित्वा विधिवदनुलिप्य च यत्फलम् ॥५॥

मूलम्

देवार्चां कारयित्वा वा यत्पुण्यं पुरुषोऽश्नुते।
सम्पूजयित्वा विधिवदनुलिप्य च यत्फलम् ॥५॥

विश्वास-प्रस्तुतिः

कानि माल्यानि शस्तानि कानि नार्हन्ति केशवे।
के धूपाः कृष्णदयिताः के वर्ज्याश्च जगत्पतेः ॥६॥

मूलम्

कानि माल्यानि शस्तानि कानि नार्हन्ति केशवे।
के धूपाः कृष्णदयिताः के वर्ज्याश्च जगत्पतेः ॥६॥

विश्वास-प्रस्तुतिः

उपहारे फलं किं स्यात्किं फलं गीतवादिते।
घृतक्षीरादिना यच्च स्नापिते केशवे फलम् ॥७॥

मूलम्

उपहारे फलं किं स्यात्किं फलं गीतवादिते।
घृतक्षीरादिना यच्च स्नापिते केशवे फलम् ॥७॥

विश्वास-प्रस्तुतिः

यच्चोपलेपने तात फलमभ्युक्षिते च यत्।
वासुदेवगृहे सर्वं तदशेषं वदस्व मे ॥८॥

मूलम्

यच्चोपलेपने तात फलमभ्युक्षिते च यत्।
वासुदेवगृहे सर्वं तदशेषं वदस्व मे ॥८॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

साधु वत्स यदेतत्त्वं वासुदेवस्य पृच्छसि।
शुश्रूषणविधौ पुण्यं तदिहैकमनाः शृणु ॥९॥

मूलम्

साधु वत्स यदेतत्त्वं वासुदेवस्य पृच्छसि।
शुश्रूषणविधौ पुण्यं तदिहैकमनाः शृणु ॥९॥

विश्वास-प्रस्तुतिः

ब्रह्मणा किल देवानामृषीणां च महात्मनाम्।
शुश्रूषणफलं विष्णोः प्रोक्तं दैत्यपते पुरा ॥१०॥

मूलम्

ब्रह्मणा किल देवानामृषीणां च महात्मनाम्।
शुश्रूषणफलं विष्णोः प्रोक्तं दैत्यपते पुरा ॥१०॥

विश्वास-प्रस्तुतिः

तेभ्यः सकाशान्मनुना प्राप्तं स्वारोचिषेण तु।
स्वारोचिषः स्वपुत्राय दत्तवानृतचक्षुषे ॥११॥

मूलम्

तेभ्यः सकाशान्मनुना प्राप्तं स्वारोचिषेण तु।
स्वारोचिषः स्वपुत्राय दत्तवानृतचक्षुषे ॥११॥

विश्वास-प्रस्तुतिः

ऋतचक्षुश्च भर्गवे शुक्रस्तस्मादवाप च।
ममाख्यातं च शुक्रेण यथावत्सुमहात्मना ॥१२॥

मूलम्

ऋतचक्षुश्च भर्गवे शुक्रस्तस्मादवाप च।
ममाख्यातं च शुक्रेण यथावत्सुमहात्मना ॥१२॥

विश्वास-प्रस्तुतिः

शुश्रूषवे महाभाग दैत्याचार्येण धीमता।
तदेतच्छ्रूयतां तात क्रियायोगाश्रितं फलम् ॥१३॥

मूलम्

शुश्रूषवे महाभाग दैत्याचार्येण धीमता।
तदेतच्छ्रूयतां तात क्रियायोगाश्रितं फलम् ॥१३॥

विश्वास-प्रस्तुतिः

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः।
यस्तु बाह्यार्थसापेक्षः स क्रियायोग उच्यते ॥१४॥

मूलम्

ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः।
यस्तु बाह्यार्थसापेक्षः स क्रियायोग उच्यते ॥१४॥

विश्वास-प्रस्तुतिः

परमं कारणं योगो विमुक्तेर्दितिकेश्वर।
क्रियायोगश्च योगस्य परमं तात साधनम् ॥१५॥

मूलम्

परमं कारणं योगो विमुक्तेर्दितिकेश्वर।
क्रियायोगश्च योगस्य परमं तात साधनम् ॥१५॥

विश्वास-प्रस्तुतिः

यत्त्वेतद्भवता पृष्टं फलमन्विच्छता फलम्।
देवालयादिकरणे तदिहैकमनाः शृणु ॥१६॥

मूलम्

यत्त्वेतद्भवता पृष्टं फलमन्विच्छता फलम्।
देवालयादिकरणे तदिहैकमनाः शृणु ॥१६॥

विश्वास-प्रस्तुतिः

यस्तु देवालयं विष्णोर्दार्वं शैलमयं तथा।
कारयेन्मृन्मयं वापि शृणु तस्य बले फलं ॥१७॥

मूलम्

यस्तु देवालयं विष्णोर्दार्वं शैलमयं तथा।
कारयेन्मृन्मयं वापि शृणु तस्य बले फलं ॥१७॥

विश्वास-प्रस्तुतिः

अहन्यहनि यज्ञेन यजतो यन्महाफलम्।
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम् ॥१८॥

मूलम्

अहन्यहनि यज्ञेन यजतो यन्महाफलम्।
प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरम् ॥१८॥

विश्वास-प्रस्तुतिः

कुलानां शतमागामि समतीतं तथा शतम्।
कारयन्भगवद्धाम नयत्यच्युतलोकताम् ॥१९॥

मूलम्

कुलानां शतमागामि समतीतं तथा शतम्।
कारयन्भगवद्धाम नयत्यच्युतलोकताम् ॥१९॥

विश्वास-प्रस्तुतिः

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु।
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ॥२०॥

मूलम्

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु।
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ॥२०॥

विश्वास-प्रस्तुतिः

सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्।
प्रतिष्ठां समवाप्नोति स नरः सप्तलौकिकीम् ॥२१॥

मूलम्

सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्।
प्रतिष्ठां समवाप्नोति स नरः सप्तलौकिकीम् ॥२१॥

विश्वास-प्रस्तुतिः

प्रशस्तदेशभूभागे यः शस्तं भवनं हरेः।
कारयत्यक्षयांल्लोकान्स नरः प्रतिपद्यते ॥२२॥

मूलम्

प्रशस्तदेशभूभागे यः शस्तं भवनं हरेः।
कारयत्यक्षयांल्लोकान्स नरः प्रतिपद्यते ॥२२॥

विश्वास-प्रस्तुतिः

इष्टकाचयविन्यासो यावन्त्यृक्षाणि तिष्ठति।
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ॥२३॥

मूलम्

इष्टकाचयविन्यासो यावन्त्यृक्षाणि तिष्ठति।
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ॥२३॥

विश्वास-प्रस्तुतिः

प्रतिमां लक्षणवतीं यः कारयति मानवः।
केशवस्य स तल्लोकमक्षयं प्रतिपद्यते ॥२४॥

मूलम्

प्रतिमां लक्षणवतीं यः कारयति मानवः।
केशवस्य स तल्लोकमक्षयं प्रतिपद्यते ॥२४॥

विश्वास-प्रस्तुतिः

षष्टिं वर्षसहस्राणां सहस्राणि स मोदते।
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदन ॥२५॥

मूलम्

षष्टिं वर्षसहस्राणां सहस्राणि स मोदते।
स्वर्गौकसां निवासेषु प्रत्येकमरिसूदन ॥२५॥

विश्वास-प्रस्तुतिः

प्रतिष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने।
पुरुषः कृतकृत्यत्वान्नैनं श्वोमरणं तपेत् ॥२६॥

मूलम्

प्रतिष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने।
पुरुषः कृतकृत्यत्वान्नैनं श्वोमरणं तपेत् ॥२६॥

विश्वास-प्रस्तुतिः

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥२७॥

मूलम्

ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥२७॥

विश्वास-प्रस्तुतिः

अनुशस्ताः किल पुरा यमेन यमकिङ्कराः।
पाशोद्यतायुधा दैत्य प्रजासंयमने रताः ॥२८॥

मूलम्

अनुशस्ताः किल पुरा यमेन यमकिङ्कराः।
पाशोद्यतायुधा दैत्य प्रजासंयमने रताः ॥२८॥

यम उवाच।

विश्वास-प्रस्तुतिः

विहरध्वं यथान्यायं नियोगो मेऽनुपाल्यताम्।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ॥२९॥

मूलम्

विहरध्वं यथान्यायं नियोगो मेऽनुपाल्यताम्।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ॥२९॥

विश्वास-प्रस्तुतिः

केवलं ये जगद्धातुमनन्तं समुपाश्रिताः।
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ॥३०॥

मूलम्

केवलं ये जगद्धातुमनन्तं समुपाश्रिताः।
भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ॥३०॥

विश्वास-प्रस्तुतिः

ये तु भागवता लोके तच्चित्तास्तत्परायणाः।
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ॥३१॥

मूलम्

ये तु भागवता लोके तच्चित्तास्तत्परायणाः।
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ॥३१॥

विश्वास-प्रस्तुतिः

यस्तिष्ठन्प्रस्वपन्गच्छंस्तत्तिष्ठन्स्खलिते क्षुते।
सङ्कीर्तयति गोविन्दं ते वस्त्याज्याः सुदूरतः ॥३२॥

मूलम्

यस्तिष्ठन्प्रस्वपन्गच्छंस्तत्तिष्ठन्स्खलिते क्षुते।
सङ्कीर्तयति गोविन्दं ते वस्त्याज्याः सुदूरतः ॥३२॥

विश्वास-प्रस्तुतिः

नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम्।
नावलोक्य भवद्भिस्ते तत्तेजो हन्ति वो गतिम् ॥३३॥

मूलम्

नित्यनैमित्तिकैर्देवं ये यजन्ति जनार्दनम्।
नावलोक्य भवद्भिस्ते तत्तेजो हन्ति वो गतिम् ॥३३॥

विश्वास-प्रस्तुतिः

ये धूपपुष्पवासोभिर्भूषणैश्चापि वल्लभैः।
अर्चयन्ति न ते ग्राह्या नराः कृष्णाश्रयोद्धताः ॥३४॥

मूलम्

ये धूपपुष्पवासोभिर्भूषणैश्चापि वल्लभैः।
अर्चयन्ति न ते ग्राह्या नराः कृष्णाश्रयोद्धताः ॥३४॥

विश्वास-प्रस्तुतिः

उपलेपनकर्तारः सम्मार्जनपराश्च ये।
कृष्णालये परित्याज्यं तेषां त्रिपुरुषं कुलम् ॥३५॥

मूलम्

उपलेपनकर्तारः सम्मार्जनपराश्च ये।
कृष्णालये परित्याज्यं तेषां त्रिपुरुषं कुलम् ॥३५॥

विश्वास-प्रस्तुतिः

येन चायतनं विष्णोः कारितं तत्कुलोद्भवम्।
पुंसां शतन्नावलोक्यं भवद्भिर्दुष्टचक्षुषा ॥३६॥

मूलम्

येन चायतनं विष्णोः कारितं तत्कुलोद्भवम्।
पुंसां शतन्नावलोक्यं भवद्भिर्दुष्टचक्षुषा ॥३६॥

विश्वास-प्रस्तुतिः

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता।
नरायुतं तत्कुलजं भवतां शासनातिगम् ॥३७॥

मूलम्

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता।
नरायुतं तत्कुलजं भवतां शासनातिगम् ॥३७॥

विश्वास-प्रस्तुतिः

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरः क्वचित् ॥३८॥

मूलम्

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया।
विनाज्ञाभङ्गकृन्नैव भविष्यति नरः क्वचित् ॥३८॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

वत्स वैवस्वतस्यैताः श्रुत्वा गाथा मरीचिना।
पुरुकुत्साय कथिताः पार्थिवेन्द्राय धीमते ॥३९॥

मूलम्

वत्स वैवस्वतस्यैताः श्रुत्वा गाथा मरीचिना।
पुरुकुत्साय कथिताः पार्थिवेन्द्राय धीमते ॥३९॥

विश्वास-प्रस्तुतिः

एतां महाफलां योऽर्चां विष्णुः कारयते नरः।
तवाख्यातं महाबाहो गृहकारयितुश्च यत् ॥४०॥

मूलम्

एतां महाफलां योऽर्चां विष्णुः कारयते नरः।
तवाख्यातं महाबाहो गृहकारयितुश्च यत् ॥४०॥

विश्वास-प्रस्तुतिः

यज्ञा नराणां पापौघक्षालकाः सर्वकामदाः।
तथैवेज्यो जगद्धातुः सर्वयज्ञमयो हरिः ॥४१॥

मूलम्

यज्ञा नराणां पापौघक्षालकाः सर्वकामदाः।
तथैवेज्यो जगद्धातुः सर्वयज्ञमयो हरिः ॥४१॥

इति विष्णुधर्मेषु वैवस्वतगाथा।