अथ अष्टसप्ततितमोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
पाताले निवसन्वीरस्तदा वैरोचनिर्बलिः।
कामोपभोगसम्प्राप्त्या मुदं प्राप परां विभुः ॥१॥
मूलम्
पाताले निवसन्वीरस्तदा वैरोचनिर्बलिः।
कामोपभोगसम्प्राप्त्या मुदं प्राप परां विभुः ॥१॥
विश्वास-प्रस्तुतिः
अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना।
घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ ॥२॥
मूलम्
अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना।
घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ ॥२॥
विश्वास-प्रस्तुतिः
प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः।
तुष्टुवुश्च महाभाग बलिं सिद्धाः सचारणाः ॥३॥
मूलम्
प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः।
तुष्टुवुश्च महाभाग बलिं सिद्धाः सचारणाः ॥३॥
विश्वास-प्रस्तुतिः
तस्मिन्सङ्गीतगीता तु वीणावेणुरवाकुले।
स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् ॥४॥
मूलम्
तस्मिन्सङ्गीतगीता तु वीणावेणुरवाकुले।
स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् ॥४॥
विश्वास-प्रस्तुतिः
शर्कारसवमाध्विकां पुष्पासवफलासवम्।
दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च ॥५॥
मूलम्
शर्कारसवमाध्विकां पुष्पासवफलासवम्।
दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च ॥५॥
विश्वास-प्रस्तुतिः
परावदंशान्मधुरांल्लवणांस्तिक्तकाङ्कटून्।
कषायांश्च महाराज सुमृष्टान्यपराणि च ॥६॥
मूलम्
परावदंशान्मधुरांल्लवणांस्तिक्तकाङ्कटून्।
कषायांश्च महाराज सुमृष्टान्यपराणि च ॥६॥
विश्वास-प्रस्तुतिः
सुहृट्सुजनसम्बन्धिभृत्यवर्गसमन्वितः।
बुभुजे पातालगतस्तदा वैरोचनिर्बलिः ॥७॥
मूलम्
सुहृट्सुजनसम्बन्धिभृत्यवर्गसमन्वितः।
बुभुजे पातालगतस्तदा वैरोचनिर्बलिः ॥७॥
विश्वास-प्रस्तुतिः
प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः।
स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः ॥८॥
मूलम्
प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः।
स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः ॥८॥
विश्वास-प्रस्तुतिः
तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः।
नृत्यवाद्यादिमुदिता बुभुजुर्विषयान्प्रियान् ॥९॥
मूलम्
तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः।
नृत्यवाद्यादिमुदिता बुभुजुर्विषयान्प्रियान् ॥९॥
विश्वास-प्रस्तुतिः
बलिश्च भगवान्दैत्यो दैत्योरगशतैर्वृतः।
उपगीयमानो बुभुजे यथेष्टं विषयान्प्रियान् ॥१०॥
मूलम्
बलिश्च भगवान्दैत्यो दैत्योरगशतैर्वृतः।
उपगीयमानो बुभुजे यथेष्टं विषयान्प्रियान् ॥१०॥
विश्वास-प्रस्तुतिः
पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत्।
सर्वलक्षणसम्पूर्णा श्रीरिवाब्जं विनापरा ॥११॥
मूलम्
पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत्।
सर्वलक्षणसम्पूर्णा श्रीरिवाब्जं विनापरा ॥११॥
विश्वास-प्रस्तुतिः
न देवी नापि गन्धर्वी नाप्सरा न च मानुषी।
तस्या रूपेण सदृशी बभूव मनुजेश्वर ॥१२॥
मूलम्
न देवी नापि गन्धर्वी नाप्सरा न च मानुषी।
तस्या रूपेण सदृशी बभूव मनुजेश्वर ॥१२॥
विश्वास-प्रस्तुतिः
सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा।
घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना ॥१३॥
मूलम्
सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा।
घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना ॥१३॥
विश्वास-प्रस्तुतिः
मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी।
सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता ॥१४॥
मूलम्
मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी।
सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता ॥१४॥
तनया मेरुसावर्णेर्दौहित्री मृगमोकिनः।
विश्वास-प्रस्तुतिः
वपुषा रूपसम्पदा पौतना मृगलोचना।
पत्नी सहस्रद्वितये प्रधाना तस्य साभवत् ॥१५॥
मूलम्
वपुषा रूपसम्पदा पौतना मृगलोचना।
पत्नी सहस्रद्वितये प्रधाना तस्य साभवत् ॥१५॥
विश्वास-प्रस्तुतिः
तया तु रमतस्तस्य रमणीये रसातले।
शक्तिरासीदनुदिनं विवेकप्रतिलोमिनी ॥१६॥
मूलम्
तया तु रमतस्तस्य रमणीये रसातले।
शक्तिरासीदनुदिनं विवेकप्रतिलोमिनी ॥१६॥
विश्वास-प्रस्तुतिः
कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव।
तीक्ष्णांशुर्मध्यमां वीथीं ययौ वैषुवतीं रविः ॥१७॥
मूलम्
कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव।
तीक्ष्णांशुर्मध्यमां वीथीं ययौ वैषुवतीं रविः ॥१७॥
विश्वास-प्रस्तुतिः
यदा यदा च विषुवं भास्करः प्रतिपद्यते।
तदा तदा हरेश्चक्रं पाताले परिवर्तते ॥१८॥
मूलम्
यदा यदा च विषुवं भास्करः प्रतिपद्यते।
तदा तदा हरेश्चक्रं पाताले परिवर्तते ॥१८॥
स्रवन्ति योषितां गर्भास्तस्य धारांशुतापिताः।
विश्वास-प्रस्तुतिः
सहसा दैत्यपत्नीनां यासु पुंसां समुद्भवः।
निस्तेजसो दैत्यभटा भवन्ति च महीपते ॥१९॥
मूलम्
सहसा दैत्यपत्नीनां यासु पुंसां समुद्भवः।
निस्तेजसो दैत्यभटा भवन्ति च महीपते ॥१९॥
तद्दृष्ट्वा सहसायान्तमादित्यशततेजसम्।
विश्वास-प्रस्तुतिः
ज्वालामालासुदुःप्रेक्ष्यं विष्णुचक्रं सुदर्शनम्।
हाहाकृतमभूत्सर्वं पातालमरिसूदन ॥२०॥
मूलम्
ज्वालामालासुदुःप्रेक्ष्यं विष्णुचक्रं सुदर्शनम्।
हाहाकृतमभूत्सर्वं पातालमरिसूदन ॥२०॥
जेपुर्ये मुनयस्तत्र सार्घपात्रा महोरगाः।
विश्वास-प्रस्तुतिः
बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः।
वैक्लव्यं चागताः सर्वाः स्त्रियः परपुरञ्जय ॥२१॥
मूलम्
बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः।
वैक्लव्यं चागताः सर्वाः स्त्रियः परपुरञ्जय ॥२१॥
विश्वास-प्रस्तुतिः
तद्दृष्ट्वा व्याकुलीभूतं पातालमसुरास्ततः।
ये तस्थुः पौरुषपरास्ते हताः शतनेमिना ॥२२॥
मूलम्
तद्दृष्ट्वा व्याकुलीभूतं पातालमसुरास्ततः।
ये तस्थुः पौरुषपरास्ते हताः शतनेमिना ॥२२॥
विश्वास-प्रस्तुतिः
भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा।
समस्तजगदाधारकरमुक्तेन वेगिना ॥२३॥
मूलम्
भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा।
समस्तजगदाधारकरमुक्तेन वेगिना ॥२३॥
विश्वास-प्रस्तुतिः
तन्निषूदितदैत्यौघं दैत्यस्त्रीगर्भहानिदम्।
श्रुत्वा चक्रं महाचक्रो निश्चक्राम गृहाद्बलिः ॥२४॥
मूलम्
तन्निषूदितदैत्यौघं दैत्यस्त्रीगर्भहानिदम्।
श्रुत्वा चक्रं महाचक्रो निश्चक्राम गृहाद्बलिः ॥२४॥
विश्वास-प्रस्तुतिः
आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः।
विमलं खड्गमादाय शतचन्द्रंच भानुमत् ॥२५॥
मूलम्
आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः।
विमलं खड्गमादाय शतचन्द्रंच भानुमत् ॥२५॥
विश्वास-प्रस्तुतिः
निर्यान्तमथ वेगेन तमुदारपराक्रमम्।
विध्यावली नाम शुभा दधार दयितं पतिम् ॥२६॥
मूलम्
निर्यान्तमथ वेगेन तमुदारपराक्रमम्।
विध्यावली नाम शुभा दधार दयितं पतिम् ॥२६॥
विश्वास-प्रस्तुतिः
उवाच च परिष्वज्य क्रोधताम्रेक्षणं बलिम्।
कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी ॥२७॥
मूलम्
उवाच च परिष्वज्य क्रोधताम्रेक्षणं बलिम्।
कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी ॥२७॥
विन्ध्यावल्युवाच।
विश्वास-प्रस्तुतिः
दैत्यराज न कोपस्य वशमागन्तुमर्हसि।
विमृश्य तज्ज्ञः सामादीन्प्रयुञ्जीत बलाबलम् ॥२८॥
मूलम्
दैत्यराज न कोपस्य वशमागन्तुमर्हसि।
विमृश्य तज्ज्ञः सामादीन्प्रयुञ्जीत बलाबलम् ॥२८॥
विश्वास-प्रस्तुतिः
किमेतत्कस्य वा कुत्र किन्निमित्तमिहागतम्।
चक्रमित्थं विचार्य त्वं क्रोधं याहि प्रशाम्य वा ॥२९॥
मूलम्
किमेतत्कस्य वा कुत्र किन्निमित्तमिहागतम्।
चक्रमित्थं विचार्य त्वं क्रोधं याहि प्रशाम्य वा ॥२९॥
विश्वास-प्रस्तुतिः
एतत्किल जगद्धातुश्चक्रं विष्णोः सुदर्शनम्।
प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् ॥३०॥
मूलम्
एतत्किल जगद्धातुश्चक्रं विष्णोः सुदर्शनम्।
प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् ॥३०॥
विश्वास-प्रस्तुतिः
पुङ्गर्भान्निखिलानेतद्दानवानां महासुर।
विनाशयत्यनन्तरां सर्वदुष्टनिबर्हणम् ॥३१॥
मूलम्
पुङ्गर्भान्निखिलानेतद्दानवानां महासुर।
विनाशयत्यनन्तरां सर्वदुष्टनिबर्हणम् ॥३१॥
विश्वास-प्रस्तुतिः
करोति दुःखमतुलं घातनात्प्रतिपक्षजम्।
पुरुषाणां न सर्वत्र संस्थिता जगतः पतेः ॥३२॥
मूलम्
करोति दुःखमतुलं घातनात्प्रतिपक्षजम्।
पुरुषाणां न सर्वत्र संस्थिता जगतः पतेः ॥३२॥
विश्वास-प्रस्तुतिः
मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः।
तस्यैतच्चक्रमायान्तं पुरुषः को न पूजयेत् ॥३३॥
मूलम्
मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः।
तस्यैतच्चक्रमायान्तं पुरुषः को न पूजयेत् ॥३३॥
विश्वास-प्रस्तुतिः
यस्याधिक्षेपजा राजंस्तव त्रैलोक्यविच्युतिः।
तस्य चक्रं जगन्मूर्तेः समुपैषि रुषा कथम् ॥३४॥
मूलम्
यस्याधिक्षेपजा राजंस्तव त्रैलोक्यविच्युतिः।
तस्य चक्रं जगन्मूर्तेः समुपैषि रुषा कथम् ॥३४॥
विश्वास-प्रस्तुतिः
सदृशे पुरुषे क्रोधं नरः कुर्वीत दैत्यप।
न तु सर्वेश्वरे विष्णौ यत्र सर्वं प्रतिष्ठितम् ॥३५॥
मूलम्
सदृशे पुरुषे क्रोधं नरः कुर्वीत दैत्यप।
न तु सर्वेश्वरे विष्णौ यत्र सर्वं प्रतिष्ठितम् ॥३५॥
विश्वास-प्रस्तुतिः
तत्प्रसीद महाभाग समुपैहि जगत्पतिम्।
शरण्यं शरणं विष्णुं यं प्रणम्य न सीदति ॥३६॥
मूलम्
तत्प्रसीद महाभाग समुपैहि जगत्पतिम्।
शरण्यं शरणं विष्णुं यं प्रणम्य न सीदति ॥३६॥
विश्वास-प्रस्तुतिः
यस्मिन्प्रसन्ने त्रैलोक्यं त्वत्तः प्राप्तः शचीपतिः।
भ्रष्टश्च यदधिक्षेपात्तं त्वं शरणमाव्रज ॥३७॥
मूलम्
यस्मिन्प्रसन्ने त्रैलोक्यं त्वत्तः प्राप्तः शचीपतिः।
भ्रष्टश्च यदधिक्षेपात्तं त्वं शरणमाव्रज ॥३७॥
विश्वास-प्रस्तुतिः
यत्र सर्वेश्वरे सर्वं सर्वभूते जगत्स्थितम्।
तस्य चक्रमुपैहि त्वं विनयादसुराधिप ॥३८॥
मूलम्
यत्र सर्वेश्वरे सर्वं सर्वभूते जगत्स्थितम्।
तस्य चक्रमुपैहि त्वं विनयादसुराधिप ॥३८॥
विश्वास-प्रस्तुतिः
सर्वकारणभूतस्य देवदेवस्य चक्रिणः।
कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर ॥३९॥
मूलम्
सर्वकारणभूतस्य देवदेवस्य चक्रिणः।
कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर ॥३९॥
विश्वास-प्रस्तुतिः
चक्रमत्र जगद्धातुः करोति स्थितिपालनम्।
विपक्षासुरसम्भूतिगर्भविस्रंसनात्प्रभो ॥४०॥
मूलम्
चक्रमत्र जगद्धातुः करोति स्थितिपालनम्।
विपक्षासुरसम्भूतिगर्भविस्रंसनात्प्रभो ॥४०॥
विश्वास-प्रस्तुतिः
प्रसाद्य चक्रनामानं गोविन्दं जगतो गुरुम्।
श्रेयसे सर्वधर्मज्ञ शरणं व्रज केशवम् ॥४१॥
मूलम्
प्रसाद्य चक्रनामानं गोविन्दं जगतो गुरुम्।
श्रेयसे सर्वधर्मज्ञ शरणं व्रज केशवम् ॥४१॥
विश्वास-प्रस्तुतिः
संस्मरस्व च दैत्येन्द्रप्रह्लादं स्वपितामहम्।
भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो ॥४२॥
मूलम्
संस्मरस्व च दैत्येन्द्रप्रह्लादं स्वपितामहम्।
भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो ॥४२॥
स व्याजहार भगवांस्तवानुग्रहकाम्यया।
विश्वास-प्रस्तुतिः
संस्मर्यतां महाभाग सर्वधर्मभृतां वरः।
विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति ॥४३॥
मूलम्
संस्मर्यतां महाभाग सर्वधर्मभृतां वरः।
विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति ॥४३॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः।
ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः ॥४४॥
मूलम्
एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः।
ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः ॥४४॥
विश्वास-प्रस्तुतिः
स ददर्श समायान्तमनन्तकरसङ्गिनम्।
चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् ॥४५॥
मूलम्
स ददर्श समायान्तमनन्तकरसङ्गिनम्।
चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् ॥४५॥
विश्वास-प्रस्तुतिः
सस्मार च बलिः सर्वं प्रह्लादवचनं नृप।
जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः ॥४६॥
मूलम्
सस्मार च बलिः सर्वं प्रह्लादवचनं नृप।
जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः ॥४६॥
विश्वास-प्रस्तुतिः
भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः।
तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः ॥४७॥
मूलम्
भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः।
तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः ॥४७॥
विश्वास-प्रस्तुतिः
ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम्।
मध्याह्नार्कसमाभासं तेजसः पिण्डसंस्थितम् ॥४८॥
मूलम्
ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम्।
मध्याह्नार्कसमाभासं तेजसः पिण्डसंस्थितम् ॥४८॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा तेजसा राशिमुपसङ्गम्य चा विभुम्।
उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः ॥४९॥
मूलम्
तं दृष्ट्वा तेजसा राशिमुपसङ्गम्य चा विभुम्।
उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः ॥४९॥
बलिरुवाच।
विश्वास-प्रस्तुतिः
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥५०॥
मूलम्
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥५०॥
विश्वास-प्रस्तुतिः
सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥५१॥
मूलम्
सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥५१॥
विश्वास-प्रस्तुतिः
दुष्टराहुगलच्छेदशोणितारुणतारकम्।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥५२॥
मूलम्
दुष्टराहुगलच्छेदशोणितारुणतारकम्।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥५२॥
विश्वास-प्रस्तुतिः
यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥५३॥
मूलम्
यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥५३॥
विश्वास-प्रस्तुतिः
धारायां द्वादशादित्याः समस्ताश्च हुताशनाः।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥५४॥
मूलम्
धारायां द्वादशादित्याः समस्ताश्च हुताशनाः।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥५४॥
विश्वास-प्रस्तुतिः
समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥५५॥
मूलम्
समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥५५॥
यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम्।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम्।
भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम्।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम्।
नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम्।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम्।
विश्वास-प्रस्तुतिः
स्वभावतेजसा युक्तं यदर्काग्निमयं महत्।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥५७॥
मूलम्
स्वभावतेजसा युक्तं यदर्काग्निमयं महत्।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥५७॥
विश्वास-प्रस्तुतिः
दुर्वृत्तदैत्यमथनं जगतः परिपालकम्।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥५८॥
मूलम्
दुर्वृत्तदैत्यमथनं जगतः परिपालकम्।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥५८॥
विश्वास-प्रस्तुतिः
करोतु मे सदा शर्म धर्मतां च प्रयातु मे।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥५९॥
मूलम्
करोतु मे सदा शर्म धर्मतां च प्रयातु मे।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥५९॥
स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम्।
विश्वास-प्रस्तुतिः
प्रसीद संयुगेऽरिणां सुदर्शनसुदर्शनम्।
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ॥६०॥
मूलम्
प्रसीद संयुगेऽरिणां सुदर्शनसुदर्शनम्।
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ॥६०॥
विश्वास-प्रस्तुतिः
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम्।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥६१॥
मूलम्
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम्।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥६१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत्।
बभूव प्रकटं चक्रं दैत्यचक्र्पतेस्तदा ॥६२॥
मूलम्
एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत्।
बभूव प्रकटं चक्रं दैत्यचक्र्पतेस्तदा ॥६२॥
विश्वास-प्रस्तुतिः
ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम्।
अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ॥६३॥
मूलम्
ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम्।
अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ॥६३॥
विश्वास-प्रस्तुतिः
भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते।
त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥६४॥
मूलम्
भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते।
त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥६४॥
विश्वास-प्रस्तुतिः
मेर्वादीनखिलाञ्शैलान्गङ्गाद्याः सरितस्तथा।
क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् ॥६५॥
मूलम्
मेर्वादीनखिलाञ्शैलान्गङ्गाद्याः सरितस्तथा।
क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् ॥६५॥
विश्वास-प्रस्तुतिः
वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान्।
नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ॥६६॥
मूलम्
वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान्।
नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ॥६६॥
विश्वास-प्रस्तुतिः
रुद्रादित्यांश्च मरुतां साध्यानां च महीपते।
सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ॥६७॥
मूलम्
रुद्रादित्यांश्च मरुतां साध्यानां च महीपते।
सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ॥६७॥
विश्वास-प्रस्तुतिः
ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः।
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ॥६८॥
मूलम्
ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः।
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ॥६८॥
विश्वास-प्रस्तुतिः
यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ।
यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ॥६९॥
मूलम्
यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ।
यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ॥६९॥
विश्वास-प्रस्तुतिः
प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य।
सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ॥७०॥
मूलम्
प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य।
सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ॥७०॥
इति विष्णुधर्मेषु चक्रस्तवः।