अथ षट्सप्ततितमोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
निस्तेजसोऽसुरान्दृष्ट्वा समस्तानसुरेश्वरः।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥१॥
मूलम्
निस्तेजसोऽसुरान्दृष्ट्वा समस्तानसुरेश्वरः।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥१॥
बलिरुवाच।
विश्वास-प्रस्तुतिः
तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥२॥
मूलम्
तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥२॥
विश्वास-प्रस्तुतिः
दुरिष्टं किं नु दैत्यानां किं कृत्या वैरिनिर्मिता।
नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ॥३॥
मूलम्
दुरिष्टं किं नु दैत्यानां किं कृत्या वैरिनिर्मिता।
नाशायैषां समुद्भूता येन निस्तेजसोऽसुराः ॥३॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव।
चिरं ध्यात्वा जगादेदमसुरेन्द्रंतदा बलिम् ॥४॥
मूलम्
इत्यासुरवरस्तेन पृष्टः पौत्रेण पार्थिव।
चिरं ध्यात्वा जगादेदमसुरेन्द्रंतदा बलिम् ॥४॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
चलन्ति गिरयो भूमिर्जहाति सहजां धृतिम्।
सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥५॥
मूलम्
चलन्ति गिरयो भूमिर्जहाति सहजां धृतिम्।
सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥५॥
विश्वास-प्रस्तुतिः
सूर्यादयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः।
देवानां च परा लक्ष्मीः कारणैरनुमीयते ॥६॥
मूलम्
सूर्यादयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः।
देवानां च परा लक्ष्मीः कारणैरनुमीयते ॥६॥
विश्वास-प्रस्तुतिः
महदेतन्महाबाहो कारणं दानवेश्वर।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन ॥७॥
मूलम्
महदेतन्महाबाहो कारणं दानवेश्वर।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन ॥७॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ॥८॥
मूलम्
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ॥८॥
विश्वास-प्रस्तुतिः
स ध्यानपथगं कृत्वा प्रह्लादः स्वं मनोऽसुरः।
विचारयामास ततो यतो देवो जनार्दनः ॥९॥
मूलम्
स ध्यानपथगं कृत्वा प्रह्लादः स्वं मनोऽसुरः।
विचारयामास ततो यतो देवो जनार्दनः ॥९॥
विश्वास-प्रस्तुतिः
स ददर्शोदरेऽदित्याः प्रह्रादो वामनाकृतिम्।
अन्तःस्थान्बिभ्रतं सप्त लोकानादिप्रजापतिम् ॥१०॥
मूलम्
स ददर्शोदरेऽदित्याः प्रह्रादो वामनाकृतिम्।
अन्तःस्थान्बिभ्रतं सप्त लोकानादिप्रजापतिम् ॥१०॥
विश्वास-प्रस्तुतिः
तदन्तश्च वसून्रुद्रानश्विनौ मरुतस्तथा।
साध्यान्विश्वे तथादित्यान्गन्धर्वोरगराक्षसान् ॥११॥
मूलम्
तदन्तश्च वसून्रुद्रानश्विनौ मरुतस्तथा।
साध्यान्विश्वे तथादित्यान्गन्धर्वोरगराक्षसान् ॥११॥
विश्वास-प्रस्तुतिः
विरोचनं सतनयं बलिं चासुरनायकम्।
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् ॥१२॥
मूलम्
विरोचनं सतनयं बलिं चासुरनायकम्।
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् ॥१२॥
विश्वास-प्रस्तुतिः
आत्मानमुर्वीगगनं वायुमम्भो हुताशनम्।
समुद्राद्रिद्रुमसरित्सरांसि पशवो मृगान् ॥१३॥
मूलम्
आत्मानमुर्वीगगनं वायुमम्भो हुताशनम्।
समुद्राद्रिद्रुमसरित्सरांसि पशवो मृगान् ॥१३॥
विश्वास-प्रस्तुतिः
वयोमनुष्यानखिलांस्तथैव च सरीसृपान्।
समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च ॥१४॥
मूलम्
वयोमनुष्यानखिलांस्तथैव च सरीसृपान्।
समस्तलोकस्रष्टारं ब्रह्माणं भवमेव च ॥१४॥
विश्वास-प्रस्तुतिः
ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन्।
सम्पश्यन्विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः ॥१५॥
मूलम्
ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन्।
सम्पश्यन्विस्मयाविष्टः प्रकृतिस्थः क्षणात्पुनः ॥१५॥
प्रह्लादः प्राह दैत्येन्द्रंबलिं वैरोचनिं तदा।
विश्वास-प्रस्तुतिः
वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम्।
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः ॥१७॥
मूलम्
वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम्।
तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः ॥१७॥
विश्वास-प्रस्तुतिः
देवदेवो जगद्योनिरयोनिर्जगदादिकृत्।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥१८॥
मूलम्
देवदेवो जगद्योनिरयोनिर्जगदादिकृत्।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥१८॥
विश्वास-प्रस्तुतिः
परापराणां परमः परः परवतामपि।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ॥१९॥
मूलम्
परापराणां परमः परः परवतामपि।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ॥१९॥
स्थितिं कर्तुं जगन्नाथः सोऽदित्या गर्भतां गतः।
विश्वास-प्रस्तुतिः
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः ॥२०॥
मूलम्
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः ॥२०॥
विश्वास-प्रस्तुतिः
न यस्य रुद्रोन च पद्मयोनिर्नेन्द्रोन सूर्येन्दुमरीचिमिश्राः।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥२१॥
मूलम्
न यस्य रुद्रोन च पद्मयोनिर्नेन्द्रोन सूर्येन्दुमरीचिमिश्राः।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥२१॥
विश्वास-प्रस्तुतिः
योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः।
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः ॥२२॥
मूलम्
योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः।
यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः ॥२२॥
विश्वास-प्रस्तुतिः
यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः।
यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥२३॥
मूलम्
यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः।
यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥२३॥
विश्वास-प्रस्तुतिः
भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्।
लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२४॥
मूलम्
भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्।
लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२४॥
विश्वास-प्रस्तुतिः
न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२५॥
मूलम्
न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥२५॥
रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य।
श्रोत्रं च शब्दग्रहणे नराणां घ्राणं च गन्धग्रहणे नियुक्तम् २६न।
घ्राणचक्षुःश्रवणादिभिर्यः।
सर्वेश्वरो वेदितुमव्ययात्मा शक्यस्तमीड्यं मनसैव देवं।
ग्राह्यं नतोऽहं हरिमीशितारम् २७येनैकदंष्ट्राग्रसमुद्धृतेयं।
धराचला धारयतीह सर्वं ग्रस्त्वा स शेते सकलं जगद्यस्।
तमीड्यमीशं प्रणतोऽस्मि विष्णुम् २८शां!वतीर्णेन च येन गर्भे।
हृआनि तेजांसि महासुराणां नमामि तं देवमनन्तमीशम्।
अशेषसंसारतरोः कुठारम् २९देवो जगद्योनिरयं महात्मा।
विश्वास-प्रस्तुतिः
स षोडशांशेन महासुरेन्द्रसुरेन्द्रमातुर्जठरं प्रविष्टो।
हृतानि वस्तेन बले वपूंषि ॥३०॥
मूलम्
स षोडशांशेन महासुरेन्द्रसुरेन्द्रमातुर्जठरं प्रविष्टो।
हृतानि वस्तेन बले वपूंषि ॥३०॥
बलिरुवाच।
विश्वास-प्रस्तुतिः
तात कोऽयं हरिर्नाम यतो न भयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥३१॥
मूलम्
तात कोऽयं हरिर्नाम यतो न भयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥३१॥
विश्वास-प्रस्तुतिः
विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च।
अयःशिरा अश्वशिरा भङ्गकारो महाहनुः ॥३२॥
मूलम्
विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च।
अयःशिरा अश्वशिरा भङ्गकारो महाहनुः ॥३२॥
विश्वास-प्रस्तुतिः
प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥३३॥
मूलम्
प्रतापी प्रघसः शम्भुः कुर्कुराक्षश्च दुर्जयः।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥३३॥
विश्वास-प्रस्तुतिः
महाबला महावीर्या भूभारधरणक्षमाः।
येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः ॥३४॥
मूलम्
महाबला महावीर्या भूभारधरणक्षमाः।
येषामेकैकशः कृष्णो न वीर्यार्धेन सम्मितः ॥३४॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
पौत्रस्यैतद्वचः श्रुत्वा प्रह्रादो दैत्यपुङ्गवः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥३५॥
मूलम्
पौत्रस्यैतद्वचः श्रुत्वा प्रह्रादो दैत्यपुङ्गवः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ॥३५॥
विश्वास-प्रस्तुतिः
विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥३६॥
मूलम्
विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥३६॥
विश्वास-प्रस्तुतिः
देवदेवं महाभागं वासुदेवमजं विभुम्।
त्वामृते पापसङ्कल्पं कोऽन्य एवं वदिष्यति ॥३७॥
मूलम्
देवदेवं महाभागं वासुदेवमजं विभुम्।
त्वामृते पापसङ्कल्पं कोऽन्य एवं वदिष्यति ॥३७॥
विश्वास-प्रस्तुतिः
य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः।
सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः ॥३८॥
मूलम्
य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः।
सब्रह्मकास्तथा देवाः स्थावरान्ताश्च भूतयः ॥३८॥
विश्वास-प्रस्तुतिः
त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीनदम्।
समुद्रद्वीपलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥३९॥
मूलम्
त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीनदम्।
समुद्रद्वीपलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥३९॥
विश्वास-प्रस्तुतिः
यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥४०॥
मूलम्
यस्यातिवन्द्यवन्द्यस्य व्यापिनः परमात्मनः।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥४०॥
विश्वास-प्रस्तुतिः
ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्।
दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ॥४१॥
मूलम्
ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्।
दुर्बुद्धिमजितात्मानं वृद्धानां शासनातिगम् ॥४१॥
विश्वास-प्रस्तुतिः
शोच्योऽहं यस्य वै गेहे जातस्तव पिताधमः।
यस्य त्वमीदृशः पुत्रो देवदेवावमन्यकः ॥४२॥
मूलम्
शोच्योऽहं यस्य वै गेहे जातस्तव पिताधमः।
यस्य त्वमीदृशः पुत्रो देवदेवावमन्यकः ॥४२॥
विश्वास-प्रस्तुतिः
तिष्ठत्वनेकसंसारसंहृताघविनाशनी।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवतो न किम् ॥४३॥
मूलम्
तिष्ठत्वनेकसंसारसंहृताघविनाशनी।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवतो न किम् ॥४३॥
विश्वास-प्रस्तुतिः
न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः।
इति जानात्ययं लोको भवांश्च दितिजाधमः ॥४४॥
मूलम्
न मे प्रियतरः कृष्णादपि देहोऽयमात्मनः।
इति जानात्ययं लोको भवांश्च दितिजाधमः ॥४४॥
विश्वास-प्रस्तुतिः
जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम।
निन्दां करोषि च कथमकुर्वन्गौरवं मम ॥४५॥
मूलम्
जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम।
निन्दां करोषि च कथमकुर्वन्गौरवं मम ॥४५॥
विश्वास-प्रस्तुतिः
विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले।
ममापि सर्वजगतां गुरुर्नारायणो गुरुः ॥४६॥
मूलम्
विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले।
ममापि सर्वजगतां गुरुर्नारायणो गुरुः ॥४६॥
विश्वास-प्रस्तुतिः
निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ।
यस्मात्तस्मादिहैश्वर्यादचिराद्भ्रशमेष्यसि ॥४७॥
मूलम्
निन्दां करोषि तस्मिंस्त्वं कृष्णे गुरुगुरोर्गुरौ।
यस्मात्तस्मादिहैश्वर्यादचिराद्भ्रशमेष्यसि ॥४७॥
विश्वास-प्रस्तुतिः
मा देवो मा जगन्नाथो बले मासौ जनार्दनः।
भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः ॥४८॥
मूलम्
मा देवो मा जगन्नाथो बले मासौ जनार्दनः।
भवत्वहमवेक्ष्यस्ते प्रीतिमानत्र मे गुरुः ॥४८॥
विश्वास-प्रस्तुतिः
एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम्।
नापेक्षिता वयं यस्मात्तस्माच्छापं ददामि ते ॥४९॥
मूलम्
एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम्।
नापेक्षिता वयं यस्मात्तस्माच्छापं ददामि ते ॥४९॥
विश्वास-प्रस्तुतिः
यथा मे शिरसश्छेदादिदं गुरुतरं बले।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ॥५०॥
मूलम्
यथा मे शिरसश्छेदादिदं गुरुतरं बले।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ॥५०॥
विश्वास-प्रस्तुतिः
यथा न कृष्णादपरं परित्राणं भवार्णवे।
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥५१॥
मूलम्
यथा न कृष्णादपरं परित्राणं भवार्णवे।
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥५१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम्।
प्रसादयामास गुरुं प्रणिपत्य पुणः पुनः ॥५२॥
मूलम्
इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम्।
प्रसादयामास गुरुं प्रणिपत्य पुणः पुनः ॥५२॥
बलिरुवाच।
विश्वास-प्रस्तुतिः
प्रसीद तात मा कोपं कुरु मोहहते मयि।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ॥५३॥
मूलम्
प्रसीद तात मा कोपं कुरु मोहहते मयि।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ॥५३॥
विश्वास-प्रस्तुतिः
मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम।
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥५४॥
मूलम्
मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम।
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥५४॥
विश्वास-प्रस्तुतिः
राज्यभ्रंशं वसुभ्रंशं सम्प्राप्स्यामीति न त्वहम्।
विषण्णोऽस्मि यथा तात तवैवाविनये कृते ॥५५॥
मूलम्
राज्यभ्रंशं वसुभ्रंशं सम्प्राप्स्यामीति न त्वहम्।
विषण्णोऽस्मि यथा तात तवैवाविनये कृते ॥५५॥
विश्वास-प्रस्तुतिः
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्।
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥५६॥
मूलम्
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्।
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥५६॥
विश्वास-प्रस्तुतिः
तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप।
त्वत्कोपहेतुदुष्टोऽहं परितप्ये न शापतः ॥५७॥
मूलम्
तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप।
त्वत्कोपहेतुदुष्टोऽहं परितप्ये न शापतः ॥५७॥
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
वत्स कोपेन मोहो मे जनितस्तेन ते मया।
शापो दत्तो विवेकश्च मोहेनापहृतो मम ॥५८॥
मूलम्
वत्स कोपेन मोहो मे जनितस्तेन ते मया।
शापो दत्तो विवेकश्च मोहेनापहृतो मम ॥५८॥
विश्वास-प्रस्तुतिः
यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर।
तत्कथं सर्वगं ज्ञानन्हरिं कञ्चिच्छापाम्यहम् ॥५९॥
मूलम्
यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर।
तत्कथं सर्वगं ज्ञानन्हरिं कञ्चिच्छापाम्यहम् ॥५९॥
विश्वास-प्रस्तुतिः
योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीदथाः ॥६०॥
मूलम्
योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीदथाः ॥६०॥
विश्वास-प्रस्तुतिः
अद्यप्रभृति देवेशे भगवत्यच्युते हरौ।
भवेथा भक्तिमानीशः स ते त्राता भविष्यति ॥६१॥
मूलम्
अद्यप्रभृति देवेशे भगवत्यच्युते हरौ।
भवेथा भक्तिमानीशः स ते त्राता भविष्यति ॥६१॥
विश्वास-प्रस्तुतिः
शापं प्राप्य च मां वीर संस्मरेथाः स्मृतस्त्वया।
तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा ॥६२॥
मूलम्
शापं प्राप्य च मां वीर संस्मरेथाः स्मृतस्त्वया।
तथा तथा यतिष्यामि श्रेयसा योक्ष्यते यथा ॥६२॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा स दैत्येन्द्रोविरराम महामतिः।
अजायत स गोविन्दो भगवान्वामनाकृतिः ॥६३॥
मूलम्
एवमुक्त्वा स दैत्येन्द्रोविरराम महामतिः।
अजायत स गोविन्दो भगवान्वामनाकृतिः ॥६३॥
विश्वास-प्रस्तुतिः
अवतीर्णे जगन्नाथे तस्मिन्सर्वमशीशमत्।
यदासुरमभूद्दुःखं देवानामदितेस्तथा ॥६४॥
मूलम्
अवतीर्णे जगन्नाथे तस्मिन्सर्वमशीशमत्।
यदासुरमभूद्दुःखं देवानामदितेस्तथा ॥६४॥
विश्वास-प्रस्तुतिः
ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥६५॥
मूलम्
ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥६५॥
विश्वास-प्रस्तुतिः
नोद्वेगश्चाप्यभूद्देहे मनुजानां जनेश्वर।
तथा हि सर्वभूतानां भूम्यम्बरदिवौकसाम् ॥६६॥
मूलम्
नोद्वेगश्चाप्यभूद्देहे मनुजानां जनेश्वर।
तथा हि सर्वभूतानां भूम्यम्बरदिवौकसाम् ॥६६॥
विश्वास-प्रस्तुतिः
तं जातमात्रं भगवान्ब्रह्मा लोकपितामहः।
जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव ॥६७॥
मूलम्
तं जातमात्रं भगवान्ब्रह्मा लोकपितामहः।
जातकर्मादिकाः कृत्वा क्रियास्तुष्टाव पार्थिव ॥६७॥
ब्रह्मोवाच।
विश्वास-प्रस्तुतिः
जयाद्येश जयाजेय जय सर्वात्मकात्मक।
जय जन्मजरापेत जयानन्त जयाच्युत ॥६८॥
मूलम्
जयाद्येश जयाजेय जय सर्वात्मकात्मक।
जय जन्मजरापेत जयानन्त जयाच्युत ॥६८॥
विश्वास-प्रस्तुतिः
जयाजित जयाशेष जयाव्यक्त स्थिते जय।
परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत ॥६९॥
मूलम्
जयाजित जयाशेष जयाव्यक्त स्थिते जय।
परमार्थार्थ सर्वज्ञ ज्ञान ज्ञेयात्मनिःसृत ॥६९॥
विश्वास-प्रस्तुतिः
जयाशेषजगत्साक्षिञ्जय कर्तर्जगद्गुरोः।
जगतो जगदन्तेऽन्त स्थितौ पालयिता जय ॥७०॥
मूलम्
जयाशेषजगत्साक्षिञ्जय कर्तर्जगद्गुरोः।
जगतो जगदन्तेऽन्त स्थितौ पालयिता जय ॥७०॥
विश्वास-प्रस्तुतिः
जयाखिल जयाशेष जयाखिलहृदि स्थित।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥७१॥
मूलम्
जयाखिल जयाशेष जयाखिलहृदि स्थित।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥७१॥
विश्वास-प्रस्तुतिः
मुमुक्षुभिरनिर्देश्य स्वयन्दृष्ट जयेश्वर।
योगिभिर्मुक्तिफलद दमादिगुणभूषणैः ॥७२॥
मूलम्
मुमुक्षुभिरनिर्देश्य स्वयन्दृष्ट जयेश्वर।
योगिभिर्मुक्तिफलद दमादिगुणभूषणैः ॥७२॥
विश्वास-प्रस्तुतिः
जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय।
जय स्थूलातिसूक्ष्म त्वं जयातीन्द्रिय सेन्द्रिय ॥७३॥
मूलम्
जयातिसूक्ष्म दुर्ज्ञेय जगत्स्थूल जगन्मय।
जय स्थूलातिसूक्ष्म त्वं जयातीन्द्रिय सेन्द्रिय ॥७३॥
विश्वास-प्रस्तुतिः
जय स्वमायायोगस्थ शेषभोगशयाक्षर।
जयैकदंष्ट्राप्रान्तान्त समुद्धृतवसुन्धर ॥७४॥
मूलम्
जय स्वमायायोगस्थ शेषभोगशयाक्षर।
जयैकदंष्ट्राप्रान्तान्त समुद्धृतवसुन्धर ॥७४॥
विश्वास-प्रस्तुतिः
नृकेसरिञ्जयारातिवक्षःस्थलविदारण।
साम्प्रतं जय विश्वात्मन्मायावामन केशव ॥७५॥
मूलम्
नृकेसरिञ्जयारातिवक्षःस्थलविदारण।
साम्प्रतं जय विश्वात्मन्मायावामन केशव ॥७५॥
विश्वास-प्रस्तुतिः
निजमायापटच्छन्न जगद्धातर्जनार्दन।
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ॥७६॥
मूलम्
निजमायापटच्छन्न जगद्धातर्जनार्दन।
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो ॥७६॥
विश्वास-प्रस्तुतिः
वर्धस्व वर्धितानेकविकारप्रकृते हरे।
त्वय्येषा जगतामीश संस्थिता धर्मपद्धतिः ॥७७॥
मूलम्
वर्धस्व वर्धितानेकविकारप्रकृते हरे।
त्वय्येषा जगतामीश संस्थिता धर्मपद्धतिः ॥७७॥
विश्वास-प्रस्तुतिः
न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥७८॥
मूलम्
न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥७८॥
विश्वास-प्रस्तुतिः
त्वन्मायापटसंवीते जगत्यत्र जगत्पते।
कस्त्वां वेत्स्यति सर्वेशं त्वत्प्रसादं विना नरः ॥७९॥
मूलम्
त्वन्मायापटसंवीते जगत्यत्र जगत्पते।
कस्त्वां वेत्स्यति सर्वेशं त्वत्प्रसादं विना नरः ॥७९॥
विश्वास-प्रस्तुतिः
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो।
स एव केवलं देव वेत्ति त्वां नेतरो जनः ॥८०॥
मूलम्
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो।
स एव केवलं देव वेत्ति त्वां नेतरो जनः ॥८०॥
विश्वास-प्रस्तुतिः
तदीश्वरेश्वरेशान विभो वर्धस्व भावन।
प्रभावायास्य विश्वस्य विश्वात्मन्पृथुलोचन ॥८१॥
मूलम्
तदीश्वरेश्वरेशान विभो वर्धस्व भावन।
प्रभावायास्य विश्वस्य विश्वात्मन्पृथुलोचन ॥८१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ॥८२॥
मूलम्
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ॥८२॥
विश्वास-प्रस्तुतिः
स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥८३॥
मूलम्
स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥८३॥
विश्वास-प्रस्तुतिः
भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम्।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥८४॥
मूलम्
भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि प्रतिश्रुतम्।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥८४॥
विश्वास-प्रस्तुतिः
सोऽहं तथा करिष्यामि यथेन्द्रोजगतः पतिः।
भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि ते ॥८५॥
मूलम्
सोऽहं तथा करिष्यामि यथेन्द्रोजगतः पतिः।
भविष्यति सहस्राक्षः सत्यमेतद्ब्रवीमि ते ॥८५॥
विश्वास-प्रस्तुतिः
ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्।
यज्ञोपवीतं भगवान्ददौ तस्मै बृहस्पतिः ॥८६॥
मूलम्
ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्।
यज्ञोपवीतं भगवान्ददौ तस्मै बृहस्पतिः ॥८६॥
आषाढमददद्दण्डं मरीचिर्ब्रह्मणः सुतः।
विश्वास-प्रस्तुतिः
कमण्डलुं वसिष्ठश्च कौश्यं वेदमथाङ्गिराः।
अक्षसूत्रं च पुलहः पुलस्त्यः सितवाससी ॥८७॥
मूलम्
कमण्डलुं वसिष्ठश्च कौश्यं वेदमथाङ्गिराः।
अक्षसूत्रं च पुलहः पुलस्त्यः सितवाससी ॥८७॥
विश्वास-प्रस्तुतिः
उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः।
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ॥८८॥
मूलम्
उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः।
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ॥८८॥
विश्वास-प्रस्तुतिः
स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः।
सर्वदेवमयो भूप बलेरध्वरमभ्ययात् ॥८९॥
मूलम्
स वामनो जटी दण्डी छत्त्री धृतकमण्डलुः।
सर्वदेवमयो भूप बलेरध्वरमभ्ययात् ॥८९॥
विश्वास-प्रस्तुतिः
यत्र यत्र पदं भूप भूभागे वामनो ददौ।
ददाति भूमिर्विवरं तत्र तत्रातिपीडिता ॥९०॥
मूलम्
यत्र यत्र पदं भूप भूभागे वामनो ददौ।
ददाति भूमिर्विवरं तत्र तत्रातिपीडिता ॥९०॥
स वामनो जडगतिर्मृदु गच्छन्सपर्वताम्।
विश्वास-प्रस्तुतिः
साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम्।
ततः संशयमापन्नाः सर्वे दैतेयदानवाः ॥९१॥
मूलम्
साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम्।
ततः संशयमापन्नाः सर्वे दैतेयदानवाः ॥९१॥
इति विष्णुधर्मेषु वामनस्तवः।