अथ पञ्चसप्ततितमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
भूयोऽखिलं जगद्धातुर्वासुदेवस्य भार्गव।
सम्यगाराधनायालं क्रियायोगं ब्रवीहि मे ॥१॥
मूलम्
भूयोऽखिलं जगद्धातुर्वासुदेवस्य भार्गव।
सम्यगाराधनायालं क्रियायोगं ब्रवीहि मे ॥१॥
विश्वास-प्रस्तुतिः
यत्फलं केशवस्यार्चां प्रतिष्ठाप्य लभेन्नरः।
यच्च देवकुलं विष्णोः कारयित्वा फलं लभेत् ॥२॥
मूलम्
यत्फलं केशवस्यार्चां प्रतिष्ठाप्य लभेन्नरः।
यच्च देवकुलं विष्णोः कारयित्वा फलं लभेत् ॥२॥
विश्वास-प्रस्तुतिः
यद्दीपधूपपुष्पाणां गन्धानां च निवेदने।
ध्वजादिदाने यत्पुण्यं यत्पुण्यं गीतवादिते ॥३॥
मूलम्
यद्दीपधूपपुष्पाणां गन्धानां च निवेदने।
ध्वजादिदाने यत्पुण्यं यत्पुण्यं गीतवादिते ॥३॥
विश्वास-प्रस्तुतिः
तथा पवित्रपठने जयशब्दाद्युदीरणे।
सम्मार्जनादौ यत्पुण्यं नमस्कारे प्रदक्षिणे ॥४॥
मूलम्
तथा पवित्रपठने जयशब्दाद्युदीरणे।
सम्मार्जनादौ यत्पुण्यं नमस्कारे प्रदक्षिणे ॥४॥
विश्वास-प्रस्तुतिः
शीर्णस्फुटितसंस्कारकरणे चापि यत्फलम्।
तन्मे विस्तरतः सर्वं भगवन्वक्तुमर्हसि ॥५॥
मूलम्
शीर्णस्फुटितसंस्कारकरणे चापि यत्फलम्।
तन्मे विस्तरतः सर्वं भगवन्वक्तुमर्हसि ॥५॥
विश्वास-प्रस्तुतिः
यैश्चोपवासैर्भगवान्नरैराराध्यते हरिः।
तेषां फलं च यत्कृत्स्नं तन्ममाचक्ष्व विस्तरात् ॥६॥
मूलम्
यैश्चोपवासैर्भगवान्नरैराराध्यते हरिः।
तेषां फलं च यत्कृत्स्नं तन्ममाचक्ष्व विस्तरात् ॥६॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
सङ्क्षेपात्पूर्वमेवैतद्भवतः कथितं मया।
विस्तरेण महाराज श्रूयतां ब्रुवतो मम ॥७॥
मूलम्
सङ्क्षेपात्पूर्वमेवैतद्भवतः कथितं मया।
विस्तरेण महाराज श्रूयतां ब्रुवतो मम ॥७॥
विश्वास-प्रस्तुतिः
अदितिर्नाम देवानां माता परमदुश्चरम्।
तपश्चचार वर्षाणां सहस्रं पृथिवीपते ॥८॥
मूलम्
अदितिर्नाम देवानां माता परमदुश्चरम्।
तपश्चचार वर्षाणां सहस्रं पृथिवीपते ॥८॥
विश्वास-प्रस्तुतिः
आराधनाय कृष्णस्य वाग्यता वायुभोजना।
दैत्यैर्निराकृतान्दृष्ट्वा तनयान्कुरुनन्दन ॥९॥
मूलम्
आराधनाय कृष्णस्य वाग्यता वायुभोजना।
दैत्यैर्निराकृतान्दृष्ट्वा तनयान्कुरुनन्दन ॥९॥
वृथापुत्राहमस्मीति निर्वेदात्प्रणता हरिम्।
तुष्टाव वाग्भिरिष्टाभिः परमार्थावबोधिनी।
विश्वास-प्रस्तुतिः
शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम्।
देवदैत्यनृपश्वापव्योमवाय्वादिरूपिणम् ॥१०॥
मूलम्
शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम्।
देवदैत्यनृपश्वापव्योमवाय्वादिरूपिणम् ॥१०॥
अदितिरुवाच।
विश्वास-प्रस्तुतिः
नमः स्मृतार्तिनाशाय नमः पुष्करमालिने।
नमः परमकल्याणकल्याणायादिवेधसे ॥११॥
मूलम्
नमः स्मृतार्तिनाशाय नमः पुष्करमालिने।
नमः परमकल्याणकल्याणायादिवेधसे ॥११॥
विश्वास-प्रस्तुतिः
नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये ॥१२॥
मूलम्
नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये ॥१२॥
विश्वास-प्रस्तुतिः
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे।
नमः शङ्खासिहस्ताय नमः कनकरेतसे ॥१३॥
मूलम्
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे।
नमः शङ्खासिहस्ताय नमः कनकरेतसे ॥१३॥
विश्वास-प्रस्तुतिः
तथात्मज्ञानविज्ञानयोगचित्तात्मयोगिने।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे ॥१४॥
मूलम्
तथात्मज्ञानविज्ञानयोगचित्तात्मयोगिने।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे ॥१४॥
विश्वास-प्रस्तुतिः
जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥१५॥
मूलम्
जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥१५॥
विश्वास-प्रस्तुतिः
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः।
अपश्यद्भिर्जगद्यच्च दृश्यते स्वहृदि स्थितः ॥१६॥
मूलम्
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः।
अपश्यद्भिर्जगद्यच्च दृश्यते स्वहृदि स्थितः ॥१६॥
बहिर्ज्योतिषि लक्ष्यो यो लक्ष्यते ज्योतिषः परः।
विश्वास-प्रस्तुतिः
यस्मिन्नेतद्यतश्चैतद्यश्चैतदखिलं जगत्।
तस्मै समस्तजगतामाधाराय नमो नमः ॥१७॥
मूलम्
यस्मिन्नेतद्यतश्चैतद्यश्चैतदखिलं जगत्।
तस्मै समस्तजगतामाधाराय नमो नमः ॥१७॥
विश्वास-प्रस्तुतिः
आद्यः प्रजापतिपतिर्यः पितॄणां परः पतिः।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥१८॥
मूलम्
आद्यः प्रजापतिपतिर्यः पितॄणां परः पतिः।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥१८॥
विश्वास-प्रस्तुतिः
यः प्रवृत्तैर्निवृत्तैश्च कर्मभिर्विभुरिज्यते।
स्वर्गापवर्गफलदो नमस्तस्मै गदाधृते ॥१९॥
मूलम्
यः प्रवृत्तैर्निवृत्तैश्च कर्मभिर्विभुरिज्यते।
स्वर्गापवर्गफलदो नमस्तस्मै गदाधृते ॥१९॥
विश्वास-प्रस्तुतिः
यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥२०॥
मूलम्
यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥२०॥
विश्वास-प्रस्तुतिः
यं प्रविश्याखिलाधारमीशानमजमव्ययम्।
न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् ॥२१॥
मूलम्
यं प्रविश्याखिलाधारमीशानमजमव्ययम्।
न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् ॥२१॥
विश्वास-प्रस्तुतिः
यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंस्थितिः।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥२२॥
मूलम्
यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंस्थितिः।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥२२॥
विश्वास-प्रस्तुतिः
गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः।
यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः ॥२३॥
मूलम्
गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः।
यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः ॥२३॥
विश्वास-प्रस्तुतिः
यतो विश्वं समुद्भूतं यस्मिंश्च लयमेष्यति।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥२४॥
मूलम्
यतो विश्वं समुद्भूतं यस्मिंश्च लयमेष्यति।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥२४॥
विश्वास-प्रस्तुतिः
ब्रह्मादिस्तम्बपर्यन्तं विना येन ततामिमाम्।
मायां नालं समुत्तर्तुं तमुपेन्द्रंनमाम्यहम् ॥२५॥
मूलम्
ब्रह्मादिस्तम्बपर्यन्तं विना येन ततामिमाम्।
मायां नालं समुत्तर्तुं तमुपेन्द्रंनमाम्यहम् ॥२५॥
यमाराध्य विशुद्धेन मनसा कर्मणा गिरा।
हरत्यविद्यामखिलां तमुपेन्द्रंनमाम्यहम्।
विषादतोषरोषाद्यैर्योऽजस्रं सुखदुःखजैः।
नृत्यत्यखिलभूतस्थस्तमुपेन्द्रंनमाम्यहम्।
विश्वास-प्रस्तुतिः
योऽन्नतोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥२६॥
मूलम्
योऽन्नतोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥२६॥
विश्वास-प्रस्तुतिः
मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः।
रात्रिजं सूर्यरूपी च तमुपेन्द्रंनमाम्यहम् ॥२७॥
मूलम्
मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः।
रात्रिजं सूर्यरूपी च तमुपेन्द्रंनमाम्यहम् ॥२७॥
विश्वास-प्रस्तुतिः
कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः।
हन्ति ज्ञानप्रदानेन तमुपेन्द्रंनमाम्यहम् ॥२८॥
मूलम्
कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः।
हन्ति ज्ञानप्रदानेन तमुपेन्द्रंनमाम्यहम् ॥२८॥
विश्वास-प्रस्तुतिः
यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम्।
पश्येते कर्म सततं तमुपेन्द्रंनमाम्यहम् ॥२९॥
मूलम्
यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम्।
पश्येते कर्म सततं तमुपेन्द्रंनमाम्यहम् ॥२९॥
विश्वास-प्रस्तुतिः
यस्मिन्सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम्।
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ॥३०॥
मूलम्
यस्मिन्सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम्।
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ॥३०॥
विश्वास-प्रस्तुतिः
यथैतत्सत्यमुक्तं मे भूयश्चातो जनार्दनः।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥३१॥
मूलम्
यथैतत्सत्यमुक्तं मे भूयश्चातो जनार्दनः।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥३१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवं स्तुतोऽथ भगवान्वासुदेव उवाच ताम्।
अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥३२॥
मूलम्
एवं स्तुतोऽथ भगवान्वासुदेव उवाच ताम्।
अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥३२॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
मनोरथांस्त्वमदिते यानिच्छस्यभिपूरितान्।
तांस्तान्प्राप्स्यसि धर्मज्ञे मत्प्रसादादसंशयम् ॥३३॥
मूलम्
मनोरथांस्त्वमदिते यानिच्छस्यभिपूरितान्।
तांस्तान्प्राप्स्यसि धर्मज्ञे मत्प्रसादादसंशयम् ॥३३॥
शृणुष्व च महाभागे वरं यस्ते हृदि स्थितः।
विश्वास-प्रस्तुतिः
तं प्रयच्छामि नियतं मात्र कार्या विचारणा।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥३४॥
मूलम्
तं प्रयच्छामि नियतं मात्र कार्या विचारणा।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥३४॥
अदितिरुवाच।
विश्वास-प्रस्तुतिः
यदि देव प्रसन्नस्त्वं भक्ताया भक्तवत्सल।
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥३५॥
मूलम्
यदि देव प्रसन्नस्त्वं भक्ताया भक्तवत्सल।
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥३५॥
विश्वास-प्रस्तुतिः
हृतराज्यो हृतश्चास्य यज्ञभागो महासुरैः।
त्वयि प्रसन्ने वरद तं प्राप्नोतु सुतो मम ॥३६॥
मूलम्
हृतराज्यो हृतश्चास्य यज्ञभागो महासुरैः।
त्वयि प्रसन्ने वरद तं प्राप्नोतु सुतो मम ॥३६॥
विश्वास-प्रस्तुतिः
हृतं राज्यं न दुःखाय मम पुत्रस्य केशव।
सपत्नादायतिभ्रंशो बाधां नः कुरुते हृदि ॥३७॥
मूलम्
हृतं राज्यं न दुःखाय मम पुत्रस्य केशव।
सपत्नादायतिभ्रंशो बाधां नः कुरुते हृदि ॥३७॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
कृतः प्रसादो हि मया तव देवि यथेप्सितः।
स्वांशेन चैव ते गर्भे सम्भविष्यामि कश्यपात् ॥३८॥
मूलम्
कृतः प्रसादो हि मया तव देवि यथेप्सितः।
स्वांशेन चैव ते गर्भे सम्भविष्यामि कश्यपात् ॥३८॥
विश्वास-प्रस्तुतिः
तव गर्भसमुद्भूतः सुतस्ते ये सुरारयः।
तानहं निहनिष्यामि निर्वृता भव नन्दिनि ॥३९॥
मूलम्
तव गर्भसमुद्भूतः सुतस्ते ये सुरारयः।
तानहं निहनिष्यामि निर्वृता भव नन्दिनि ॥३९॥
अदितिरुवाच।
विश्वास-प्रस्तुतिः
प्रसीद देवदेवेश नमस्ते विश्वभावन।
नाहं त्वामुदरेणेश वोढुं शक्ष्यामि केशव ॥४०॥
मूलम्
प्रसीद देवदेवेश नमस्ते विश्वभावन।
नाहं त्वामुदरेणेश वोढुं शक्ष्यामि केशव ॥४०॥
विश्वास-प्रस्तुतिः
यस्मिन्प्रतिष्ठितं विश्वं यो विश्वं स्वयमीश्वर।
तदहं नोदरेण त्वां वोढुं शक्ष्यामि दुर्धरम् ॥४१॥
मूलम्
यस्मिन्प्रतिष्ठितं विश्वं यो विश्वं स्वयमीश्वर।
तदहं नोदरेण त्वां वोढुं शक्ष्यामि दुर्धरम् ॥४१॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
सत्यमात्थ महाभागे मयि सर्वमिदं जगत्।
प्रतिष्ठितं न मां शक्ता वोढुं सेन्द्रादिवौकसः ॥४२॥
मूलम्
सत्यमात्थ महाभागे मयि सर्वमिदं जगत्।
प्रतिष्ठितं न मां शक्ता वोढुं सेन्द्रादिवौकसः ॥४२॥
किन्त्वहं सकलांल्लोकान्सदेवासुरमानुषान्।
विश्वास-प्रस्तुतिः
जङ्गमाजङ्गमं सर्वं त्वां च देवि सकाश्यपाम्।
धारयिष्यामि भद्रंते तव गर्भशयोऽदिते ॥४३॥
मूलम्
जङ्गमाजङ्गमं सर्वं त्वां च देवि सकाश्यपाम्।
धारयिष्यामि भद्रंते तव गर्भशयोऽदिते ॥४३॥
विश्वास-प्रस्तुतिः
न ते ग्लानिर्न ते खेदो गर्भस्थे भविता मयि।
दाक्षायणि प्रसादं ते करोम्यन्यैः सुदुर्लभम् ॥४४॥
मूलम्
न ते ग्लानिर्न ते खेदो गर्भस्थे भविता मयि।
दाक्षायणि प्रसादं ते करोम्यन्यैः सुदुर्लभम् ॥४४॥
विश्वास-प्रस्तुतिः
गर्भस्थे मयि पुत्राणां तव योऽरिर्भविष्यति।
तेजसस्तस्य हानिं च करिष्ये मा व्यथां कृताः ॥४५॥
मूलम्
गर्भस्थे मयि पुत्राणां तव योऽरिर्भविष्यति।
तेजसस्तस्य हानिं च करिष्ये मा व्यथां कृताः ॥४५॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवमुक्त्वा ततः सद्यो गतोऽन्तर्धानमीश्वरः।
सापि कालेन तं गर्भमवाप कुरुसत्तम ॥४६॥
मूलम्
एवमुक्त्वा ततः सद्यो गतोऽन्तर्धानमीश्वरः।
सापि कालेन तं गर्भमवाप कुरुसत्तम ॥४६॥
विश्वास-प्रस्तुतिः
गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः।
चकम्पिरे महाशैला जग्मुः क्षोभमथाब्धयः ॥४७॥
मूलम्
गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः।
चकम्पिरे महाशैला जग्मुः क्षोभमथाब्धयः ॥४७॥
विश्वास-प्रस्तुतिः
यतो यतोऽदितिर्यान्ती ददाति ललितं पदम्।
ततस्ततः क्षितिः खेदान्ननाम वसुधाधिप ॥४८॥
मूलम्
यतो यतोऽदितिर्यान्ती ददाति ललितं पदम्।
ततस्ततः क्षितिः खेदान्ननाम वसुधाधिप ॥४८॥
विश्वास-प्रस्तुतिः
दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने।
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ॥४९॥
मूलम्
दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने।
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ॥४९॥
इति विष्णुधर्मेष्वदितिस्तवः।