अथ द्विसप्ततितमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
कुर्वन्भक्तिं हृषीकेशे मानवो भृगुनन्दन।
निर्वाणं समवाप्नोति यादृशं तद्वदस्व मे ॥१॥
मूलम्
कुर्वन्भक्तिं हृषीकेशे मानवो भृगुनन्दन।
निर्वाणं समवाप्नोति यादृशं तद्वदस्व मे ॥१॥
विश्वास-प्रस्तुतिः
दृश्यन्ते पुरुषा भक्तिमुद्वहन्तो जनार्दने।
तथाप्यनेकदेहार्तिमनस्तापातुरा मुने ॥२॥
मूलम्
दृश्यन्ते पुरुषा भक्तिमुद्वहन्तो जनार्दने।
तथाप्यनेकदेहार्तिमनस्तापातुरा मुने ॥२॥
विश्वास-प्रस्तुतिः
स्मृतमात्रः सुरेन्द्रस्य योऽर्तिहा मधुसूदनः।
तस्यापि कर्माभिरता दुःखभाजः कथं नराः ॥३॥
मूलम्
स्मृतमात्रः सुरेन्द्रस्य योऽर्तिहा मधुसूदनः।
तस्यापि कर्माभिरता दुःखभाजः कथं नराः ॥३॥
विश्वास-प्रस्तुतिः
कैश्च दानैर्जगत्स्वामी स्वामी नारायणो नृणाम्।
उपकाराय भक्तानां जायते स महामुने ॥४॥
मूलम्
कैश्च दानैर्जगत्स्वामी स्वामी नारायणो नृणाम्।
उपकाराय भक्तानां जायते स महामुने ॥४॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
त्वद्युक्तोऽयमनुप्रश्नो महाराज शृणुष्व तम्।
यथा पृष्टमिदं सम्यक् कथ्यमानं यथाखिलम् ॥५॥
मूलम्
त्वद्युक्तोऽयमनुप्रश्नो महाराज शृणुष्व तम्।
यथा पृष्टमिदं सम्यक् कथ्यमानं यथाखिलम् ॥५॥
विश्वास-प्रस्तुतिः
पृथिवीं रत्नसम्पूर्णां यः कृष्णाय प्रयच्छति।
तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः ॥६॥
मूलम्
पृथिवीं रत्नसम्पूर्णां यः कृष्णाय प्रयच्छति।
तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः ॥६॥
विश्वास-प्रस्तुतिः
नाराध्यतेऽच्युतो दानैर्न होमैर्भाववर्जितैः।
ऐकात्म्यं पुरुषैर्याति तन्मयैरेव माधवः ॥७॥
मूलम्
नाराध्यतेऽच्युतो दानैर्न होमैर्भाववर्जितैः।
ऐकात्म्यं पुरुषैर्याति तन्मयैरेव माधवः ॥७॥
विश्वास-प्रस्तुतिः
श्रूयते च पुराख्यातो राजोपरिचरो वसुः।
इयाज सुबहून्यज्ञाञ्श्रद्धापूतेन चेतसा ॥८॥
मूलम्
श्रूयते च पुराख्यातो राजोपरिचरो वसुः।
इयाज सुबहून्यज्ञाञ्श्रद्धापूतेन चेतसा ॥८॥
विश्वास-प्रस्तुतिः
स विप्रशापाद्राजर्षिः कस्मिंश्चित्कारणान्तरे।
आकाशचारी सहसा प्रविवेश रसातलम् ॥९॥
मूलम्
स विप्रशापाद्राजर्षिः कस्मिंश्चित्कारणान्तरे।
आकाशचारी सहसा प्रविवेश रसातलम् ॥९॥
विश्वास-प्रस्तुतिः
रसातलमनुप्राप्तस्तथापि जगतः प्रभुम्।
तुष्टाव तन्मयो भूत्वा दिव्यैर्मन्त्रैर्जनार्दनम् ॥१०॥
मूलम्
रसातलमनुप्राप्तस्तथापि जगतः प्रभुम्।
तुष्टाव तन्मयो भूत्वा दिव्यैर्मन्त्रैर्जनार्दनम् ॥१०॥
विश्वास-प्रस्तुतिः
देवानामेष यज्ञांशैर्यज्वी पक्षविवर्धनः।
चेदिराडिति दैत्यानां मतिरासीद्रसातले ॥११॥
मूलम्
देवानामेष यज्ञांशैर्यज्वी पक्षविवर्धनः।
चेदिराडिति दैत्यानां मतिरासीद्रसातले ॥११॥
विश्वास-प्रस्तुतिः
अनेन विविधैर्यज्ञैस्तर्पितस्त्रिदशेश्वरः।
जघान दैत्यान्वध्योऽयं प्राप्तोऽस्मद्गोचरं रिपुः ॥१२॥
मूलम्
अनेन विविधैर्यज्ञैस्तर्पितस्त्रिदशेश्वरः।
जघान दैत्यान्वध्योऽयं प्राप्तोऽस्मद्गोचरं रिपुः ॥१२॥
विश्वास-प्रस्तुतिः
इति सम्मन्त्र्य ते दैत्याश्चेदिराजजिघांसवः।
तत्समीपमनुप्राप्ता गृहीतविविधायुधाः ॥१३॥
मूलम्
इति सम्मन्त्र्य ते दैत्याश्चेदिराजजिघांसवः।
तत्समीपमनुप्राप्ता गृहीतविविधायुधाः ॥१३॥
विश्वास-प्रस्तुतिः
परमामर्षसंयुक्तास्ततस्ते चेदिपुङ्गवम्।
हन्तुं न शेकुः शस्त्रैस्तु यत्नवन्तोऽपि पार्थिवम् ॥१४॥
मूलम्
परमामर्षसंयुक्तास्ततस्ते चेदिपुङ्गवम्।
हन्तुं न शेकुः शस्त्रैस्तु यत्नवन्तोऽपि पार्थिवम् ॥१४॥
विश्वास-प्रस्तुतिः
स चापि वसुरासीनः केशवार्पितमानसः।
जजाप मन्त्रमॐकारं प्रणवं द्वादशाक्षरम् ॥१५॥
मूलम्
स चापि वसुरासीनः केशवार्पितमानसः।
जजाप मन्त्रमॐकारं प्रणवं द्वादशाक्षरम् ॥१५॥
विश्वास-प्रस्तुतिः
ददर्श च स विश्वेशं ध्यानावस्थितमानसः।
कृत्वान्यविषयत्यागि चित्तमत्यन्तनिश्चलम् ॥१६॥
मूलम्
ददर्श च स विश्वेशं ध्यानावस्थितमानसः।
कृत्वान्यविषयत्यागि चित्तमत्यन्तनिश्चलम् ॥१६॥
विश्वास-प्रस्तुतिः
प्रागीशमक्षरं ध्यानं ज्ञानं ज्ञेयं जगद्गुरुम्।
सञ्चिन्त्य वासुदेवाख्यमनिर्देश्यं परायणम् ॥१७॥
मूलम्
प्रागीशमक्षरं ध्यानं ज्ञानं ज्ञेयं जगद्गुरुम्।
सञ्चिन्त्य वासुदेवाख्यमनिर्देश्यं परायणम् ॥१७॥
विश्वास-प्रस्तुतिः
ततोऽन्तर्यामिरुपेण प्राकृतेन च संस्थितम्।
ब्रह्मविष्णुशिवानां च स्वरूपैः संस्थितं त्रिधा ॥१८॥
मूलम्
ततोऽन्तर्यामिरुपेण प्राकृतेन च संस्थितम्।
ब्रह्मविष्णुशिवानां च स्वरूपैः संस्थितं त्रिधा ॥१८॥
विश्वास-प्रस्तुतिः
पुनश्च देवगन्धर्वसिद्धादिमनुजादिषु।
स्थावरान्तेषु भूतेषु सर्वेष्वेव समास्थितम् ॥१९॥
मूलम्
पुनश्च देवगन्धर्वसिद्धादिमनुजादिषु।
स्थावरान्तेषु भूतेषु सर्वेष्वेव समास्थितम् ॥१९॥
विश्वास-प्रस्तुतिः
दिक्ष्वम्बरधराभूभृत्तोयवाय्वनलादिषु।
दृश्यादृश्येषु चैवेशं चिन्तया आस पार्थिवः ॥२०॥
मूलम्
दिक्ष्वम्बरधराभूभृत्तोयवाय्वनलादिषु।
दृश्यादृश्येषु चैवेशं चिन्तया आस पार्थिवः ॥२०॥
विश्वास-प्रस्तुतिः
सर्वत्र दृष्ट्वा तं देवमात्मन्यपि च सर्वगम्।
सर्वं च तन्मयं दृष्ट्वा विरराम समाधितः ॥२१॥
मूलम्
सर्वत्र दृष्ट्वा तं देवमात्मन्यपि च सर्वगम्।
सर्वं च तन्मयं दृष्ट्वा विरराम समाधितः ॥२१॥
विश्वास-प्रस्तुतिः
इन्द्रियाणीन्द्रियार्थेषु पूर्ववत्स नराधिपः।
विनिवेश्य ततोऽपश्यदसुरानुद्यतायुधान् ॥२२॥
मूलम्
इन्द्रियाणीन्द्रियार्थेषु पूर्ववत्स नराधिपः।
विनिवेश्य ततोऽपश्यदसुरानुद्यतायुधान् ॥२२॥
विश्वास-प्रस्तुतिः
तान्स दृष्ट्वा गृहीतार्घ्य एकैकस्यैव पार्थिवः।
पाद्यपूर्वेण विधिना पूजयामास भक्तिमान् ॥२३॥
मूलम्
तान्स दृष्ट्वा गृहीतार्घ्य एकैकस्यैव पार्थिवः।
पाद्यपूर्वेण विधिना पूजयामास भक्तिमान् ॥२३॥
विश्वास-प्रस्तुतिः
प्रसादं कुरु भद्रंवो भगवाञ्जगतः पतिः।
वासुदेवो भवान्प्राप्तो ममानुग्रहकाम्यया ॥२४॥
मूलम्
प्रसादं कुरु भद्रंवो भगवाञ्जगतः पतिः।
वासुदेवो भवान्प्राप्तो ममानुग्रहकाम्यया ॥२४॥
विश्वास-प्रस्तुतिः
इत्येवं चेदिराजोऽसावेकैकस्य च दानवान्।
पूजयामास पाद्यादि निवेद्य वचसा तथा ॥२५॥
मूलम्
इत्येवं चेदिराजोऽसावेकैकस्य च दानवान्।
पूजयामास पाद्यादि निवेद्य वचसा तथा ॥२५॥
विश्वास-प्रस्तुतिः
तेऽपि तं चेदिराजानं पप्रच्छुरसुरास्तदा।
क्व वासुदेवोऽत्र वयं प्राप्ता दाक्षायणीसुताः ॥२६॥
मूलम्
तेऽपि तं चेदिराजानं पप्रच्छुरसुरास्तदा।
क्व वासुदेवोऽत्र वयं प्राप्ता दाक्षायणीसुताः ॥२६॥
विश्वास-प्रस्तुतिः
इत्येवं वदतो दैत्यान्स जगाद पुनर्वसुः।
प्रणामनम्रो राजेन्द्रसर्वदर्शी महामतिः ॥२७॥
मूलम्
इत्येवं वदतो दैत्यान्स जगाद पुनर्वसुः।
प्रणामनम्रो राजेन्द्रसर्वदर्शी महामतिः ॥२७॥
विश्वास-प्रस्तुतिः
वासुदेवो जगत्सर्वं यच्चेङ्गं यच्च नेङ्गति।
ब्रह्मादिषु तृणान्तेषु स एवैको जगद्गुरुः ॥२८॥
मूलम्
वासुदेवो जगत्सर्वं यच्चेङ्गं यच्च नेङ्गति।
ब्रह्मादिषु तृणान्तेषु स एवैको जगद्गुरुः ॥२८॥
विश्वास-प्रस्तुतिः
अहं भवन्तो देवाद्या मनुष्याः पशवश्च ये।
तेऽपि देवा जगद्धातुर्व्यतिरिक्ता न केशवात् ॥२९॥
मूलम्
अहं भवन्तो देवाद्या मनुष्याः पशवश्च ये।
तेऽपि देवा जगद्धातुर्व्यतिरिक्ता न केशवात् ॥२९॥
विश्वास-प्रस्तुतिः
तेनैव माया वितता वैष्णवी भिन्नदर्शनी।
आ स्वाङ्गेषु देवोऽसौ प्रदर्शयति सर्वशः ॥३०॥
मूलम्
तेनैव माया वितता वैष्णवी भिन्नदर्शनी।
आ स्वाङ्गेषु देवोऽसौ प्रदर्शयति सर्वशः ॥३०॥
विश्वास-प्रस्तुतिः
तद्यूयमहमन्ये च यच्च स्थावरजङ्गमम्।
वासुदेवात्मकं सर्वमिति मत्वा नमोऽस्तु वः ॥३१॥
मूलम्
तद्यूयमहमन्ये च यच्च स्थावरजङ्गमम्।
वासुदेवात्मकं सर्वमिति मत्वा नमोऽस्तु वः ॥३१॥
विश्वास-प्रस्तुतिः
इत्युक्तास्तेन ते दैत्या न शक्ता मनुजेश्वरम्।
यत्नवन्तोऽपि तं हन्तुं प्रययुः स्वानथालयान् ॥३२॥
मूलम्
इत्युक्तास्तेन ते दैत्या न शक्ता मनुजेश्वरम्।
यत्नवन्तोऽपि तं हन्तुं प्रययुः स्वानथालयान् ॥३२॥
विश्वास-प्रस्तुतिः
ततः पुरोहितं सर्वे काव्यं नीतिविशारदम्।
समेत्य ते यथावृत्तं सर्वमस्मै न्यवेदयन् ॥३३॥
मूलम्
ततः पुरोहितं सर्वे काव्यं नीतिविशारदम्।
समेत्य ते यथावृत्तं सर्वमस्मै न्यवेदयन् ॥३३॥
असुरा ऊचुः।
विश्वास-प्रस्तुतिः
अस्माकमत्यन्तरिपुरयं प्राप्तो रसातलम्।
देवानामुपकृद्ब्रह्मन्यज्वा चेदिपतिर्वसुः ॥३४॥
मूलम्
अस्माकमत्यन्तरिपुरयं प्राप्तो रसातलम्।
देवानामुपकृद्ब्रह्मन्यज्वा चेदिपतिर्वसुः ॥३४॥
विश्वास-प्रस्तुतिः
अस्मत्पक्षक्षयायैष देवानां पक्षवर्धनः।
तत्र यत्प्रतिपत्तव्यं तन्नो ब्रूहि महामते ॥३५॥
मूलम्
अस्मत्पक्षक्षयायैष देवानां पक्षवर्धनः।
तत्र यत्प्रतिपत्तव्यं तन्नो ब्रूहि महामते ॥३५॥
शुक्र उवाच।
विश्वास-प्रस्तुतिः
स्वगोचरमरिः प्राप्तः शत्रुपक्षोपकारकः।
न हन्तव्य इतीदं को नीतिमान्प्रवदिष्यति ॥३६॥
मूलम्
स्वगोचरमरिः प्राप्तः शत्रुपक्षोपकारकः।
न हन्तव्य इतीदं को नीतिमान्प्रवदिष्यति ॥३६॥
विश्वास-प्रस्तुतिः
तस्मात्प्रगृह्य दिव्यानि सर्वास्त्राण्यमरार्दनाः।
निपातयत तं गत्वा चेदिराजं स्वगोचरे ॥३७॥
मूलम्
तस्मात्प्रगृह्य दिव्यानि सर्वास्त्राण्यमरार्दनाः।
निपातयत तं गत्वा चेदिराजं स्वगोचरे ॥३७॥
असुरा ऊचुः।
विश्वास-प्रस्तुतिः
सर्वमेतन्महाभाग तस्मिन्नस्माभिरुद्यतैः।
कृतं न शकितो हन्तुं निर्यत्नोऽपि हि पार्थिवः ॥३८॥
मूलम्
सर्वमेतन्महाभाग तस्मिन्नस्माभिरुद्यतैः।
कृतं न शकितो हन्तुं निर्यत्नोऽपि हि पार्थिवः ॥३८॥
विश्वास-प्रस्तुतिः
किं तद्योगफलं तस्य किं वा जपफलं मुने।
तपसो वा मुनिश्रेष्ठ विस्तरात्तद्वदस्व नः ॥३९॥
मूलम्
किं तद्योगफलं तस्य किं वा जपफलं मुने।
तपसो वा मुनिश्रेष्ठ विस्तरात्तद्वदस्व नः ॥३९॥
शुक्र उवाच।
विश्वास-प्रस्तुतिः
नित्यं सञ्चिन्तयत्येष योगयुक्तो जनार्दनम्।
सास्य रक्षा परा मन्ये को हिनस्त्यच्युताश्रयम् ॥४०॥
मूलम्
नित्यं सञ्चिन्तयत्येष योगयुक्तो जनार्दनम्।
सास्य रक्षा परा मन्ये को हिनस्त्यच्युताश्रयम् ॥४०॥
विश्वास-प्रस्तुतिः
कीर्तितः संस्मृतो ध्यातः पूजितः संस्तुतस्तथा।
ऐहिकामुष्मिकीं रक्षां करोति भगवान्हरिः ॥४१॥
मूलम्
कीर्तितः संस्मृतो ध्यातः पूजितः संस्तुतस्तथा।
ऐहिकामुष्मिकीं रक्षां करोति भगवान्हरिः ॥४१॥
विश्वास-प्रस्तुतिः
यद्दुर्लभं यदप्राप्यं मनसो यन्न गोचरे।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥४२॥
मूलम्
यद्दुर्लभं यदप्राप्यं मनसो यन्न गोचरे।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥४२॥
विश्वास-प्रस्तुतिः
शरीरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान्।
ददाति ध्यायतां नित्यमपवर्गप्रदो हरिः ॥४३॥
मूलम्
शरीरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान्।
ददाति ध्यायतां नित्यमपवर्गप्रदो हरिः ॥४३॥
विश्वास-प्रस्तुतिः
यदिदं चेदिराजानं हन्तुमिच्छथ दानवाः।
तदस्य केशवाच्चित्तमुपायेनापनीयताम् ॥४४॥
मूलम्
यदिदं चेदिराजानं हन्तुमिच्छथ दानवाः।
तदस्य केशवाच्चित्तमुपायेनापनीयताम् ॥४४॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
ततस्ते तद्वचः श्रुत्वा दानवाः कुरुपुङ्गव।
ब्रह्मरूपप्रतिच्छन्ना जग्मुर्यत्र स्थितो वसुः ॥४५॥
मूलम्
ततस्ते तद्वचः श्रुत्वा दानवाः कुरुपुङ्गव।
ब्रह्मरूपप्रतिच्छन्ना जग्मुर्यत्र स्थितो वसुः ॥४५॥
विश्वास-प्रस्तुतिः
ददृशुस्ते महात्मानं प्रणतं चेदिपुङ्गवम्।
कृतपूजं जगद्धातुर्वासुदेवस्य पार्थिवम् ॥४६॥
मूलम्
ददृशुस्ते महात्मानं प्रणतं चेदिपुङ्गवम्।
कृतपूजं जगद्धातुर्वासुदेवस्य पार्थिवम् ॥४६॥
विश्वास-प्रस्तुतिः
संस्तुतावुद्यतं शान्तं सर्वत्र समदर्शिनम्।
कृष्णार्पितमनोवृत्तिं जानुभ्यामवनिङ्गतम् ॥४७॥
मूलम्
संस्तुतावुद्यतं शान्तं सर्वत्र समदर्शिनम्।
कृष्णार्पितमनोवृत्तिं जानुभ्यामवनिङ्गतम् ॥४७॥
विश्वास-प्रस्तुतिः
ततः संशृण्वतां तेषां तुष्टाव मधुसूदनम्।
तन्नामस्मरणोद्भूतपुलकश्चेदिपुङ्गवः ॥४८॥
मूलम्
ततः संशृण्वतां तेषां तुष्टाव मधुसूदनम्।
तन्नामस्मरणोद्भूतपुलकश्चेदिपुङ्गवः ॥४८॥
शतानीक उवाच।
विश्वास-प्रस्तुतिः
जगाद यं स राजर्षिः स्तवं कृष्णस्य शौनक।
शृण्वतां दानवेन्द्राणां तन्मे पापहरं वद ॥४९॥
मूलम्
जगाद यं स राजर्षिः स्तवं कृष्णस्य शौनक।
शृण्वतां दानवेन्द्राणां तन्मे पापहरं वद ॥४९॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
शृणु यद्देवदेवस्य विष्णोरद्भुतकर्मणः।
स्तोत्रं जगाद राजासौ रसातलतलं गतः ॥५०॥
मूलम्
शृणु यद्देवदेवस्य विष्णोरद्भुतकर्मणः।
स्तोत्रं जगाद राजासौ रसातलतलं गतः ॥५०॥
वसुरुवाच।
विश्वास-प्रस्तुतिः
स्तौमि देवमजं नित्यं परिणामविवर्जितम्।
अवृद्धिक्षयमीशानमच्युतं परतः परम् ॥५१॥
मूलम्
स्तौमि देवमजं नित्यं परिणामविवर्जितम्।
अवृद्धिक्षयमीशानमच्युतं परतः परम् ॥५१॥
विश्वास-प्रस्तुतिः
कल्पनाकृतनामानमनिर्देश्यमजं विभुम्।
मूलहेतुमहेतुं त्वां वासुदेवं नमाम्यहम् ॥५२॥
मूलम्
कल्पनाकृतनामानमनिर्देश्यमजं विभुम्।
मूलहेतुमहेतुं त्वां वासुदेवं नमाम्यहम् ॥५२॥
विश्वास-प्रस्तुतिः
परमार्थपरैरीशश्चिन्त्यते यः प्रजाकरैः।
तं वासुदेवमीशेशं नमाम्यद्य गुणं परम् ॥५३॥
मूलम्
परमार्थपरैरीशश्चिन्त्यते यः प्रजाकरैः।
तं वासुदेवमीशेशं नमाम्यद्य गुणं परम् ॥५३॥
विश्वास-प्रस्तुतिः
यस्मादिदं यत्र चेदमिदं यो विश्वमव्ययम्।
तं वासुदेवममलं नमामि परमेश्वरम् ॥५४॥
मूलम्
यस्मादिदं यत्र चेदमिदं यो विश्वमव्ययम्।
तं वासुदेवममलं नमामि परमेश्वरम् ॥५४॥
विश्वास-प्रस्तुतिः
ज्ञेयं ज्ञातारमजरं भोक्तारं प्रकृतेः प्रभुम्।
पुरुषस्वरूपिणं देवं नतोऽस्मि पुरुषं परम् ॥५५॥
मूलम्
ज्ञेयं ज्ञातारमजरं भोक्तारं प्रकृतेः प्रभुम्।
पुरुषस्वरूपिणं देवं नतोऽस्मि पुरुषं परम् ॥५५॥
विश्वास-प्रस्तुतिः
प्रधानादिविशेषान्तस्वरूपमजमव्ययम्।
स्थूलसूक्ष्ममयं सर्वंव्यापिनं तं नमाम्यहम् ॥५६॥
मूलम्
प्रधानादिविशेषान्तस्वरूपमजमव्ययम्।
स्थूलसूक्ष्ममयं सर्वंव्यापिनं तं नमाम्यहम् ॥५६॥
विश्वास-प्रस्तुतिः
स्रष्टा पालयिता चान्ते यश्च संहारकारकः।
त्रयीमयं तं त्रिगुणं नतोऽस्मि पुरुषोत्तमम् ॥५७॥
मूलम्
स्रष्टा पालयिता चान्ते यश्च संहारकारकः।
त्रयीमयं तं त्रिगुणं नतोऽस्मि पुरुषोत्तमम् ॥५७॥
विश्वास-प्रस्तुतिः
आब्रह्मस्थावरान्ते च यो जगत्यत्र संस्थितः।
व्यक्तरूपी च तं देवं नतोऽहं विष्णुमव्ययम् ॥५८॥
मूलम्
आब्रह्मस्थावरान्ते च यो जगत्यत्र संस्थितः।
व्यक्तरूपी च तं देवं नतोऽहं विष्णुमव्ययम् ॥५८॥
विश्वास-प्रस्तुतिः
नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर।
परमार्थ पराचिन्त्य विधातः परमेश्वर ॥५९॥
मूलम्
नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर।
परमार्थ पराचिन्त्य विधातः परमेश्वर ॥५९॥
विश्वास-प्रस्तुतिः
त्वमादिरन्तो मध्यं च जगतोऽस्य जगत्पते।
जगत्त्वयि जगच्च त्वं जगत्त्वत्तो जगन्मय ॥६०॥
मूलम्
त्वमादिरन्तो मध्यं च जगतोऽस्य जगत्पते।
जगत्त्वयि जगच्च त्वं जगत्त्वत्तो जगन्मय ॥६०॥
विश्वास-प्रस्तुतिः
तवाग्निरासं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे।
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥६१॥
मूलम्
तवाग्निरासं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे।
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥६१॥
विश्वास-प्रस्तुतिः
यद्भूगतं यद्गगनान्तराले यद्वा नभस्यखिललोकगं च।
यत्स्थूलं सूक्ष्मं परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश ॥६२॥
मूलम्
यद्भूगतं यद्गगनान्तराले यद्वा नभस्यखिललोकगं च।
यत्स्थूलं सूक्ष्मं परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश ॥६२॥
विश्वास-प्रस्तुतिः
वेदाश्च वेद्यं च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो।
वदन्ति तत्त्वा मुनयः परेशं त्वयि प्रसन्ने परमार्थदृश्ये ॥६३॥
मूलम्
वेदाश्च वेद्यं च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो।
वदन्ति तत्त्वा मुनयः परेशं त्वयि प्रसन्ने परमार्थदृश्ये ॥६३॥
विश्वास-प्रस्तुतिः
नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यं परमार्थसार।
विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास ॥६४॥
मूलम्
नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यं परमार्थसार।
विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास ॥६४॥
विश्वास-प्रस्तुतिः
नमोऽस्तु तुभ्यं परमेश्वराय नमस्तथान्तःकारणस्थिताय।
प्रधानभूताय नमश्च तुभ्यं व्यक्तस्वरूपेण च संस्थिताय ॥६५॥
मूलम्
नमोऽस्तु तुभ्यं परमेश्वराय नमस्तथान्तःकारणस्थिताय।
प्रधानभूताय नमश्च तुभ्यं व्यक्तस्वरूपेण च संस्थिताय ॥६५॥
विश्वास-प्रस्तुतिः
संहृत्य विश्वं जलशायिने नमो नमश्च ते कैटभसूदनाय।
स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव ॥६६॥
मूलम्
संहृत्य विश्वं जलशायिने नमो नमश्च ते कैटभसूदनाय।
स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव ॥६६॥
विश्वास-प्रस्तुतिः
स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यं पुरुषोत्तमाय।
रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि संहारकराय विष्णो ॥६७॥
मूलम्
स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यं पुरुषोत्तमाय।
रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि संहारकराय विष्णो ॥६७॥
विश्वास-प्रस्तुतिः
जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश।
रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय ॥६८॥
मूलम्
जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश।
रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय ॥६८॥
विश्वास-प्रस्तुतिः
जितं त्वया सर्वग सर्वसारं सर्वात्मभूताखिल वेदवेद्य।
जितं जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य ॥६९॥
मूलम्
जितं त्वया सर्वग सर्वसारं सर्वात्मभूताखिल वेदवेद्य।
जितं जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य ॥६९॥
विश्वास-प्रस्तुतिः
यज्ञाश्रयो यज्ञपुमानशेष देवेश मर्त्यासुरयज्ञभोक्तः।
त्वमीड्यमानोऽभिमतं ददासि धराधरेशाच्युत वासुदेव ॥७०॥
मूलम्
यज्ञाश्रयो यज्ञपुमानशेष देवेश मर्त्यासुरयज्ञभोक्तः।
त्वमीड्यमानोऽभिमतं ददासि धराधरेशाच्युत वासुदेव ॥७०॥
विश्वास-प्रस्तुतिः
नमस्ते देवदेव त्वं यथा पास्यखिलं जगत्।
स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ॥७१॥
मूलम्
नमस्ते देवदेव त्वं यथा पास्यखिलं जगत्।
स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ॥७१॥
विश्वास-प्रस्तुतिः
कृष्णाच्युत हृषीकेश सर्वभूतेश केशव।
महात्मंस्त्राहि मां भक्तं वासुदेव प्रसीद मे ॥७२॥
मूलम्
कृष्णाच्युत हृषीकेश सर्वभूतेश केशव।
महात्मंस्त्राहि मां भक्तं वासुदेव प्रसीद मे ॥७२॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इति स्तोत्रावसाने तं चेदिराजं ततोऽसुराः।
जहसुः सतलाक्षेपं प्रोचुश्च द्विजरूपिणः ॥७३॥
मूलम्
इति स्तोत्रावसाने तं चेदिराजं ततोऽसुराः।
जहसुः सतलाक्षेपं प्रोचुश्च द्विजरूपिणः ॥७३॥
विश्वास-प्रस्तुतिः
प्राज्ञः किल प्रजापालश्चेदिराट्संश्रुतो भुवि।
तसस्य ज्ञानमखिलं विपरीतार्थमीदृशम् ॥७४॥
मूलम्
प्राज्ञः किल प्रजापालश्चेदिराट्संश्रुतो भुवि।
तसस्य ज्ञानमखिलं विपरीतार्थमीदृशम् ॥७४॥
विश्वास-प्रस्तुतिः
क्व वासुदेवः क्व भवानिमामन्त्यां दशां गतः।
यो भवान्विप्रशापेन रसातलतलाश्रयः ॥७५॥
मूलम्
क्व वासुदेवः क्व भवानिमामन्त्यां दशां गतः।
यो भवान्विप्रशापेन रसातलतलाश्रयः ॥७५॥
विश्वास-प्रस्तुतिः
भविष्यति स्मृतो देवस्त्राता किल तवाच्युतः।
योऽसावाप्याय्यते विप्रैरध्वरेषु हविःस्रवैः ॥७६॥
मूलम्
भविष्यति स्मृतो देवस्त्राता किल तवाच्युतः।
योऽसावाप्याय्यते विप्रैरध्वरेषु हविःस्रवैः ॥७६॥
विश्वास-प्रस्तुतिः
योऽन्यत्रस्त्राणकामो वा यज्ञभागमभीप्सते।
स त्राता तव गोविन्दो भविष्यत्यतिविस्मयः ॥७७॥
मूलम्
योऽन्यत्रस्त्राणकामो वा यज्ञभागमभीप्सते।
स त्राता तव गोविन्दो भविष्यत्यतिविस्मयः ॥७७॥
विश्वास-प्रस्तुतिः
यदा त्वं भगवद्भक्तो विप्रशापान्निपातितः।
तदा स वासुदेवस्ते क्व गतोऽल्पश्रुतोऽव्ययः ॥७८॥
मूलम्
यदा त्वं भगवद्भक्तो विप्रशापान्निपातितः।
तदा स वासुदेवस्ते क्व गतोऽल्पश्रुतोऽव्ययः ॥७८॥
विश्वास-प्रस्तुतिः
न वासुदेवो न हरिर्न गोविन्दो न केशवः।
शापं ददत्सु विप्रेषु परित्राणपरो भवेत् ॥७९॥
मूलम्
न वासुदेवो न हरिर्न गोविन्दो न केशवः।
शापं ददत्सु विप्रेषु परित्राणपरो भवेत् ॥७९॥
विश्वास-प्रस्तुतिः
स त्वमार्तप्रलापेभ्यो विरमाद्य यदीच्छसि।
कुबुद्धिमेतां सन्त्यज्य स्वपौरुषपरो भव ॥८०॥
मूलम्
स त्वमार्तप्रलापेभ्यो विरमाद्य यदीच्छसि।
कुबुद्धिमेतां सन्त्यज्य स्वपौरुषपरो भव ॥८०॥
विश्वास-प्रस्तुतिः
न वयं पुण्डरीकाक्षं नानन्तं नाच्युतं हरिम्।
संश्रिता न च सीदामः स्वपौरुषमुपाश्रिताः ॥८१॥
मूलम्
न वयं पुण्डरीकाक्षं नानन्तं नाच्युतं हरिम्।
संश्रिता न च सीदामः स्वपौरुषमुपाश्रिताः ॥८१॥
विश्वास-प्रस्तुतिः
यद्यस्मद्वचनं वीर न मोहेन विशङ्कसे।
तदाश्रयस्व स्वं वीर्यं परित्यज्य विमूढताम् ॥८२॥
मूलम्
यद्यस्मद्वचनं वीर न मोहेन विशङ्कसे।
तदाश्रयस्व स्वं वीर्यं परित्यज्य विमूढताम् ॥८२॥
विश्वास-प्रस्तुतिः
इत्युदीरितमाकर्ण्य स तेषां चेदिपुङ्गवः।
अज्ञानपटलच्छन्नान्हृदयेन शुशोच तान् ॥८३॥
मूलम्
इत्युदीरितमाकर्ण्य स तेषां चेदिपुङ्गवः।
अज्ञानपटलच्छन्नान्हृदयेन शुशोच तान् ॥८३॥
उवाच चेदिराजो वै हृदये कृतमत्सरः।
विश्वास-प्रस्तुतिः
अहो मोहोऽयमेतेषामहङ्कारसमुद्भवः।
येन सर्वेश्वरे विष्णावेतेषामावृता मतिः ॥८४॥
मूलम्
अहो मोहोऽयमेतेषामहङ्कारसमुद्भवः।
येन सर्वेश्वरे विष्णावेतेषामावृता मतिः ॥८४॥
विश्वास-प्रस्तुतिः
प्रकाशं च स तानाह दानवान्प्रीतिपूर्वकम्।
पापतस्तत्परित्राणं चिकीर्षुर्वसुधाधिपः ॥८५॥
मूलम्
प्रकाशं च स तानाह दानवान्प्रीतिपूर्वकम्।
पापतस्तत्परित्राणं चिकीर्षुर्वसुधाधिपः ॥८५॥
विश्वास-प्रस्तुतिः
मैवं भो भगवद्भक्तिं कुरुध्वं द्विजसत्तमाः।
संसाराब्धौ मनुष्याणामेकः पोतो जनार्दनः ॥८६॥
मूलम्
मैवं भो भगवद्भक्तिं कुरुध्वं द्विजसत्तमाः।
संसाराब्धौ मनुष्याणामेकः पोतो जनार्दनः ॥८६॥
विश्वास-प्रस्तुतिः
यूयं वयं तथैवान्ये तस्य सर्वे विभूतयः।
ब्रह्मादिस्थावरान्तं हि तस्य देवस्य विस्तृतिः ॥८७॥
मूलम्
यूयं वयं तथैवान्ये तस्य सर्वे विभूतयः।
ब्रह्मादिस्थावरान्तं हि तस्य देवस्य विस्तृतिः ॥८७॥
विश्वास-प्रस्तुतिः
सुखदुःखमयो नॄणां विपाकः कर्मणां च यः।
संशुद्धिहेतुः स्वच्छन्दात्सोऽपि विप्राः प्रवर्तते ॥८८॥
मूलम्
सुखदुःखमयो नॄणां विपाकः कर्मणां च यः।
संशुद्धिहेतुः स्वच्छन्दात्सोऽपि विप्राः प्रवर्तते ॥८८॥
विश्वास-प्रस्तुतिः
परीक्षां च जगन्नाथः करोत्यदृढचेतसाम्।
नराणामर्थविध्वंसनिकाशेषु जनार्दनः ॥८९॥
मूलम्
परीक्षां च जगन्नाथः करोत्यदृढचेतसाम्।
नराणामर्थविध्वंसनिकाशेषु जनार्दनः ॥८९॥
विश्वास-प्रस्तुतिः
अल्पयत्नेन चायान्ति विमुक्तिं केशवाश्रयात्।
तद्विघाताय शक्राद्या यतन्ते विघ्नहेतुभिः ॥९०॥
मूलम्
अल्पयत्नेन चायान्ति विमुक्तिं केशवाश्रयात्।
तद्विघाताय शक्राद्या यतन्ते विघ्नहेतुभिः ॥९०॥
विश्वास-प्रस्तुतिः
यदा जनार्दने भक्तिं वहन्सीदति मानवः।
निर्विण्णचेताः शैथिल्यं मनसः कुरुते तदा ॥९१॥
मूलम्
यदा जनार्दने भक्तिं वहन्सीदति मानवः।
निर्विण्णचेताः शैथिल्यं मनसः कुरुते तदा ॥९१॥
विश्वास-प्रस्तुतिः
देवानां महती शङ्का भक्तियुक्ता जनार्दने।
मुक्तिभाजो भविष्यन्तीत्यतस्ते परिपन्थिनः ॥९२॥
मूलम्
देवानां महती शङ्का भक्तियुक्ता जनार्दने।
मुक्तिभाजो भविष्यन्तीत्यतस्ते परिपन्थिनः ॥९२॥
विश्वास-प्रस्तुतिः
प्रायो भवन्ति गोविन्दे भक्तिव्याघातहेतवः।
विघ्नाश्चित्तविघाता हि विमुक्तिपरिपन्थिनः ॥९३॥
मूलम्
प्रायो भवन्ति गोविन्दे भक्तिव्याघातहेतवः।
विघ्नाश्चित्तविघाता हि विमुक्तिपरिपन्थिनः ॥९३॥
विश्वास-प्रस्तुतिः
सत्यं शतेन विघ्नानां सहस्रेण तथा तपः।
विघ्नायुतेन गोविन्दे नॄणां भक्तिर्निवार्यते ॥९४॥
मूलम्
सत्यं शतेन विघ्नानां सहस्रेण तथा तपः।
विघ्नायुतेन गोविन्दे नॄणां भक्तिर्निवार्यते ॥९४॥
विश्वास-प्रस्तुतिः
स्वं चापि कर्म पुरुषः शुभाशुभमुपागतम्।
भुङ्क्ते किमत्र देवस्य गर्ह्यते येन केशवः ॥९५॥
मूलम्
स्वं चापि कर्म पुरुषः शुभाशुभमुपागतम्।
भुङ्क्ते किमत्र देवस्य गर्ह्यते येन केशवः ॥९५॥
विश्वास-प्रस्तुतिः
मर्यादां च कृतां तेन यो भिनत्ति स मानवः।
न विष्णुभक्तो मन्तव्यः साधु धर्मार्चनो हरिः ॥९६॥
मूलम्
मर्यादां च कृतां तेन यो भिनत्ति स मानवः।
न विष्णुभक्तो मन्तव्यः साधु धर्मार्चनो हरिः ॥९६॥
विश्वास-प्रस्तुतिः
न पुष्पैर्न च धूपेन नोपहारानुलेपनैः।
तोषं प्रयाति गोविन्दः स्वकर्माभ्यर्चितो यथा ॥९७॥
मूलम्
न पुष्पैर्न च धूपेन नोपहारानुलेपनैः।
तोषं प्रयाति गोविन्दः स्वकर्माभ्यर्चितो यथा ॥९७॥
ब्राह्मणा देवदेवेन मुखात्सृष्टा महात्मना।
विश्वास-प्रस्तुतिः
देवानामपि सम्पूज्य भूमिदेवा द्विजोत्तमाः।
अनुवृत्तिः सदा कार्या तेषां वर्णैरनुव्रतैः ॥९८॥
मूलम्
देवानामपि सम्पूज्य भूमिदेवा द्विजोत्तमाः।
अनुवृत्तिः सदा कार्या तेषां वर्णैरनुव्रतैः ॥९८॥
विश्वास-प्रस्तुतिः
ते पूज्यास्ते नमस्कार्यास्तोषणीयाश्च यत्नतः।
तेषु तुष्टेष्वशेषाणां देवानां प्रीतिरुत्तमा ॥९९॥
मूलम्
ते पूज्यास्ते नमस्कार्यास्तोषणीयाश्च यत्नतः।
तेषु तुष्टेष्वशेषाणां देवानां प्रीतिरुत्तमा ॥९९॥
विश्वास-प्रस्तुतिः
तेषां मया यदज्ञानाज्ज्ञानाद्वा कृतमप्रियम्।
तेनापि तुष्ट एवाहं विष्णोरंशा द्विजोत्तमाः ॥१००॥
मूलम्
तेषां मया यदज्ञानाज्ज्ञानाद्वा कृतमप्रियम्।
तेनापि तुष्ट एवाहं विष्णोरंशा द्विजोत्तमाः ॥१००॥
विश्वास-प्रस्तुतिः
क्रियावान्मम पोतोऽयं भूतलाद्यो रसातले।
पतितस्यातिभीमेऽस्मिन्दुरुत्तारे भवार्णवे ॥१०१॥
मूलम्
क्रियावान्मम पोतोऽयं भूतलाद्यो रसातले।
पतितस्यातिभीमेऽस्मिन्दुरुत्तारे भवार्णवे ॥१०१॥
विश्वास-प्रस्तुतिः
रसातलतलोत्तारं न हि वाञ्छाम्यहं द्विजाः।
संसारगर्तादुत्तारं वृणोम्याराधनाद्धरेः ॥१०२॥
मूलम्
रसातलतलोत्तारं न हि वाञ्छाम्यहं द्विजाः।
संसारगर्तादुत्तारं वृणोम्याराधनाद्धरेः ॥१०२॥
विश्वास-प्रस्तुतिः
यथाहं नाभिवाञ्छामि भोगानाराध्य केशवम्।
तेन सत्येन विष्णुर्मे सर्वदोषान्व्यपोहतु ॥१०३॥
मूलम्
यथाहं नाभिवाञ्छामि भोगानाराध्य केशवम्।
तेन सत्येन विष्णुर्मे सर्वदोषान्व्यपोहतु ॥१०३॥
विश्वास-प्रस्तुतिः
यथा न माता न पिता नात्मा न सुहृदः सुताः।
कृष्णालापात्प्रियतरास्तथा मां पातु केशवः ॥१०४॥
मूलम्
यथा न माता न पिता नात्मा न सुहृदः सुताः।
कृष्णालापात्प्रियतरास्तथा मां पातु केशवः ॥१०४॥
विश्वास-प्रस्तुतिः
यथा विष्णुमयं सर्वमेतत्पश्याम्यहं जगत्।
तथा मम मनोदोषानशेषान्स व्यपोहतु ॥१०५॥
मूलम्
यथा विष्णुमयं सर्वमेतत्पश्याम्यहं जगत्।
तथा मम मनोदोषानशेषान्स व्यपोहतु ॥१०५॥
विश्वास-प्रस्तुतिः
जाता विष्णुविलोमेषु भवत्स्वपि दया मम।
यथा तेनाद्य सत्येन भवन्तः सन्तु तन्मयाः ॥१०६॥
मूलम्
जाता विष्णुविलोमेषु भवत्स्वपि दया मम।
यथा तेनाद्य सत्येन भवन्तः सन्तु तन्मयाः ॥१०६॥
विश्वास-प्रस्तुतिः
यथा नाहं भवद्द्वेषान्न संहर्षाद्ब्रवीम्यहम्।
कृपयैव तथा सर्वे भवन्तः सन्तु तन्मयाः ॥१०७॥
मूलम्
यथा नाहं भवद्द्वेषान्न संहर्षाद्ब्रवीम्यहम्।
कृपयैव तथा सर्वे भवन्तः सन्तु तन्मयाः ॥१०७॥
विश्वास-प्रस्तुतिः
यो यो न भक्तो गोविन्दे तत्र तत्र कृपा यथा।
ममारिवर्गेऽपि तथा भक्तिर्वोऽस्तु जनार्दने ॥१०८॥
मूलम्
यो यो न भक्तो गोविन्दे तत्र तत्र कृपा यथा।
ममारिवर्गेऽपि तथा भक्तिर्वोऽस्तु जनार्दने ॥१०८॥
विश्वास-प्रस्तुतिः
एवमुच्चारिते तेषां दैत्यानां तत्क्षणात्तथा।
तस्मिन्राजन्यभून्मैत्री तथान्येषु च जन्तुषु ॥१०९॥
मूलम्
एवमुच्चारिते तेषां दैत्यानां तत्क्षणात्तथा।
तस्मिन्राजन्यभून्मैत्री तथान्येषु च जन्तुषु ॥१०९॥
देवदेवेऽप्यभूद्भक्तिर्भावो नष्टस्तथासुरः।
विश्वास-प्रस्तुतिः
स्वरूपधारिणश्चैनं प्रणम्यासुरपुङ्गवाः।
प्रत्यूचुः पार्थिवं विष्णुभक्तं सद्ब्रह्मचारिणम् ॥११०॥
मूलम्
स्वरूपधारिणश्चैनं प्रणम्यासुरपुङ्गवाः।
प्रत्यूचुः पार्थिवं विष्णुभक्तं सद्ब्रह्मचारिणम् ॥११०॥
विश्वास-प्रस्तुतिः
चेदिभूपाल भद्रंते भवतोऽतुलविक्रम।
संसारे त्वत्समैः सङ्गः पुण्यभाजां प्रवर्तते ॥१११॥
मूलम्
चेदिभूपाल भद्रंते भवतोऽतुलविक्रम।
संसारे त्वत्समैः सङ्गः पुण्यभाजां प्रवर्तते ॥१११॥
विश्वास-प्रस्तुतिः
वयं स्वजातिदोषेण देवपक्षविरोधिनः।
भवन्तमागता हन्तुं देवप्रीणनतत्परम् ॥११२॥
मूलम्
वयं स्वजातिदोषेण देवपक्षविरोधिनः।
भवन्तमागता हन्तुं देवप्रीणनतत्परम् ॥११२॥
विश्वास-प्रस्तुतिः
यदा न शक्तितो हन्तुमस्माभिस्त्वं निरायुधः।
विष्णुध्यानमहारक्षाषान्तरगतः प्रभो ॥११३॥
मूलम्
यदा न शक्तितो हन्तुमस्माभिस्त्वं निरायुधः।
विष्णुध्यानमहारक्षाषान्तरगतः प्रभो ॥११३॥
विश्वास-प्रस्तुतिः
त्याजयद्भिस्तथा भक्तिं केशवादिति दर्शितम्।
वैफल्यमतिपुण्येषु विष्णुशुश्रूषणा नृणाम् ॥११४॥
मूलम्
त्याजयद्भिस्तथा भक्तिं केशवादिति दर्शितम्।
वैफल्यमतिपुण्येषु विष्णुशुश्रूषणा नृणाम् ॥११४॥
विश्वास-प्रस्तुतिः
स त्वं देवातिदेवस्य विष्णोरमिततेजसः।
अनुग्राह्यो यथा तेयमच्युते निश्चला मतिः ॥११५॥
मूलम्
स त्वं देवातिदेवस्य विष्णोरमिततेजसः।
अनुग्राह्यो यथा तेयमच्युते निश्चला मतिः ॥११५॥
विश्वास-प्रस्तुतिः
दिष्ट्या क्रोधाभिभूतानामस्माकं त्वन्निवर्हणे।
मतिर्जाता यतः प्राप्ता त्वत्सङ्गाद्दुर्लभा मतिः ॥११६॥
मूलम्
दिष्ट्या क्रोधाभिभूतानामस्माकं त्वन्निवर्हणे।
मतिर्जाता यतः प्राप्ता त्वत्सङ्गाद्दुर्लभा मतिः ॥११६॥
विश्वास-प्रस्तुतिः
कुरुष्व च प्रसादं त्वं प्रणतानां नरेश्वर।
शत्रावपि कृपाशीलं यन्नो दुष्टमभून्मनः ॥११७॥
मूलम्
कुरुष्व च प्रसादं त्वं प्रणतानां नरेश्वर।
शत्रावपि कृपाशीलं यन्नो दुष्टमभून्मनः ॥११७॥
विश्वास-प्रस्तुतिः
दिशां वैमल्यं विमलं चक्षुषश्चोपपादितम्।
भवता दुष्टतां एतामासुरीमपमार्जता ॥११८॥
मूलम्
दिशां वैमल्यं विमलं चक्षुषश्चोपपादितम्।
भवता दुष्टतां एतामासुरीमपमार्जता ॥११८॥
विश्वास-प्रस्तुतिः
दुष्टाः स्म वर्षपूगानि यद्यातानि वृथैव नः।
विषयाक्षिप्तचित्तानां कृष्णे भक्तिमकुर्वताम् ॥११९॥
मूलम्
दुष्टाः स्म वर्षपूगानि यद्यातानि वृथैव नः।
विषयाक्षिप्तचित्तानां कृष्णे भक्तिमकुर्वताम् ॥११९॥
विश्वास-प्रस्तुतिः
कर्मभूमौ मनुष्याणां तदेव विफलं दिनम्।
यदच्युतकथालापध्यानार्चारहितं गतम् ॥१२०॥
मूलम्
कर्मभूमौ मनुष्याणां तदेव विफलं दिनम्।
यदच्युतकथालापध्यानार्चारहितं गतम् ॥१२०॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा तेऽसुरा भूयः प्रसाद्य च तथा वसुम्।
विष्णौ भक्तिपरा यातास्तीव्रसंयोगिनोऽलयन् ॥१२१॥
मूलम्
इत्युक्त्वा तेऽसुरा भूयः प्रसाद्य च तथा वसुम्।
विष्णौ भक्तिपरा यातास्तीव्रसंयोगिनोऽलयन् ॥१२१॥
विश्वास-प्रस्तुतिः
स चापि चेदिराट्तस्माद्देवदेवेन चक्रिणा।
पातालादुद्धृतः पश्चात्संसारगहनादपि ॥१२२॥
मूलम्
स चापि चेदिराट्तस्माद्देवदेवेन चक्रिणा।
पातालादुद्धृतः पश्चात्संसारगहनादपि ॥१२२॥
विश्वास-प्रस्तुतिः
इत्येतत्सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
यथावसीदन्ति नरा भक्तिमन्तोऽपि केशवे ॥१२३॥
मूलम्
इत्येतत्सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
यथावसीदन्ति नरा भक्तिमन्तोऽपि केशवे ॥१२३॥
विश्वास-प्रस्तुतिः
दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी।
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुकी ॥१२४॥
मूलम्
दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी।
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुकी ॥१२४॥
विश्वास-प्रस्तुतिः
इत्येतदसुरैः सार्धं संवादं यः पुरा वसोः।
पठिष्यत्यखिलं भक्त्या स तल्लोकमुपैष्यति ॥१२५॥
मूलम्
इत्येतदसुरैः सार्धं संवादं यः पुरा वसोः।
पठिष्यत्यखिलं भक्त्या स तल्लोकमुपैष्यति ॥१२५॥
इति विष्णुधर्मेषु वस्वसुरसंवादः।