०७१

अथैकसप्ततितमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

ब्रह्मन्नसारे संसारे रोगादिव्याप्तमानसः।
शब्दादिलुब्धः पुरुषः किं कुर्वन्नावसीदति ॥१॥

मूलम्

ब्रह्मन्नसारे संसारे रोगादिव्याप्तमानसः।
शब्दादिलुब्धः पुरुषः किं कुर्वन्नावसीदति ॥१॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

स्वे महिम्नि स्थितं देवमप्रमेयमजं विभुम्।
शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥२॥

मूलम्

स्वे महिम्नि स्थितं देवमप्रमेयमजं विभुम्।
शोकमोहविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥२॥

विश्वास-प्रस्तुतिः

अप्राणचितिकं ब्रह्म वेदान्तेषु प्रकाशितम्।
आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति ॥३॥

मूलम्

अप्राणचितिकं ब्रह्म वेदान्तेषु प्रकाशितम्।
आद्यं पुरुषमीशानं विष्णुं ध्यायन्न सीदति ॥३॥

विश्वास-प्रस्तुतिः

अशनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा।
सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥४॥

मूलम्

अशनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा।
सर्वदोषविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥४॥

विश्वास-प्रस्तुतिः

धामत्रयविनिर्मुक्तं सुप्रभातं सुनिर्मलम्।
निष्कलं शाश्वतं देवं विष्णुं ध्यायन्न सीदति ॥५॥

मूलम्

धामत्रयविनिर्मुक्तं सुप्रभातं सुनिर्मलम्।
निष्कलं शाश्वतं देवं विष्णुं ध्यायन्न सीदति ॥५॥

विश्वास-प्रस्तुतिः

क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम्।
अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति ॥६॥

मूलम्

क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जितम्।
अभयं सत्यसङ्कल्पं विष्णुं ध्यायन्न सीदति ॥६॥

विश्वास-प्रस्तुतिः

अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः।
ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति ॥७॥

मूलम्

अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः।
ज्ञेयाख्यं परमात्मानं विष्णुं ध्यायन्न सीदति ॥७॥

विश्वास-प्रस्तुतिः

अतुलं सुखधर्माणं व्योमदेहं सनातनम्।
धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥८॥

मूलम्

अतुलं सुखधर्माणं व्योमदेहं सनातनम्।
धर्माधर्मविनिर्मुक्तं विष्णुं ध्यायन्न सीदति ॥८॥

विश्वास-प्रस्तुतिः

व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः।
अर्चितं भावकुसुमैर्विष्णुं ध्यायन्न सीदति ॥९॥

मूलम्

व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः।
अर्चितं भावकुसुमैर्विष्णुं ध्यायन्न सीदति ॥९॥

विश्वास-प्रस्तुतिः

विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम्।
यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसात्म्यताम् ॥१०॥

मूलम्

विष्ण्वष्टकमिदं पुण्यं योगिनां प्रीतिवर्धनम्।
यः पठेत्परया प्रीत्या स गच्छेद्विष्णुसात्म्यताम् ॥१०॥

विश्वास-प्रस्तुतिः

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम्।
पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् ॥११॥

मूलम्

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम्।
पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमम् ॥११॥

इति विष्णुधर्मेषु विष्ण्वष्टकम्।