०७०

अथ सप्ततितमोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

इत्यसावात्मरक्षार्थं न्यस्तवान्विष्णुपञ्जरम्।
तेनासाध्यः स दुष्टानां बभूव नृप रक्षसाम् ॥१॥

मूलम्

इत्यसावात्मरक्षार्थं न्यस्तवान्विष्णुपञ्जरम्।
तेनासाध्यः स दुष्टानां बभूव नृप रक्षसाम् ॥१॥

विश्वास-प्रस्तुतिः

एतयारक्षया रक्षो निर्धूतं भुवि पातितम्।
जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् ॥२॥

मूलम्

एतयारक्षया रक्षो निर्धूतं भुवि पातितम्।
जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् ॥२॥

दृष्ट्वा च कृपयाविष्टः समाश्वास्य निशाचरम्।

विश्वास-प्रस्तुतिः

पप्रच्छागमने हेतुं तं चाचष्ट यथातथम्।
कथयित्वा च तत्सर्वं राक्षसः पुनरब्रवीत् ॥३॥

मूलम्

पप्रच्छागमने हेतुं तं चाचष्ट यथातथम्।
कथयित्वा च तत्सर्वं राक्षसः पुनरब्रवीत् ॥३॥

विश्वास-प्रस्तुतिः

प्रसीद विप्रवर्य त्वं निर्विण्णस्यातिपापिनः।
पापप्रशमनायालमुपदेशं प्रयच्छ मे ॥४॥

मूलम्

प्रसीद विप्रवर्य त्वं निर्विण्णस्यातिपापिनः।
पापप्रशमनायालमुपदेशं प्रयच्छ मे ॥४॥

बहूनि पापानि मया कृतानि बहवो हताः।

विश्वास-प्रस्तुतिः

कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः।
अनागसां च सत्त्वानामनेकानां क्षयः कृतः ॥५॥

मूलम्

कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः।
अनागसां च सत्त्वानामनेकानां क्षयः कृतः ॥५॥

विश्वास-प्रस्तुतिः

सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत।
पापस्यास्य क्षयं कर्तुं कुरु मे धर्मदेशनाम् ॥६॥

मूलम्

सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत।
पापस्यास्य क्षयं कर्तुं कुरु मे धर्मदेशनाम् ॥६॥

ब्राह्मण उवाच।

विश्वास-प्रस्तुतिः

कथं क्रूरस्वभावस्य सतस्तव निशाचर।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥७॥

मूलम्

कथं क्रूरस्वभावस्य सतस्तव निशाचर।
सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ॥७॥

राक्षस उवाच।

विश्वास-प्रस्तुतिः

त्वामत्तुमागतः क्षिप्तो रक्षया कृतया त्वया।
तत्संस्पर्शाच्च मे ब्रह्मन्साध्वेतन्मनसि स्थितम् ॥८॥

मूलम्

त्वामत्तुमागतः क्षिप्तो रक्षया कृतया त्वया।
तत्संस्पर्शाच्च मे ब्रह्मन्साध्वेतन्मनसि स्थितम् ॥८॥

विश्वास-प्रस्तुतिः

का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम्।
किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितं परम् ॥९॥

मूलम्

का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम्।
किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितं परम् ॥९॥

विश्वास-प्रस्तुतिः

स कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह।
यथा पापापनोदो मे भवत्यार्य तथा कुरु ॥१०॥

मूलम्

स कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह।
यथा पापापनोदो मे भवत्यार्य तथा कुरु ॥१०॥

विश्वास-प्रस्तुतिः

इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा।
प्रत्युवाच महाभाग विमृश्य सुचिरं तदा ॥११॥

मूलम्

इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा।
प्रत्युवाच महाभाग विमृश्य सुचिरं तदा ॥११॥

ब्राह्मण उवाच।

विश्वास-प्रस्तुतिः

यत्त्वमात्थोपदेशार्थं निर्विण्णः स्वेन कर्मणा।
युक्तमेतन्न पापानां निवृत्तेरुपकारकम् ॥१२॥

मूलम्

यत्त्वमात्थोपदेशार्थं निर्विण्णः स्वेन कर्मणा।
युक्तमेतन्न पापानां निवृत्तेरुपकारकम् ॥१२॥

विश्वास-प्रस्तुतिः

करिष्ये यातुधानानां न त्वहं धर्मदेशनाम्।
तांस्त्वं पृच्छ द्विजान्सौम्य ये वै प्रवचने रताः ॥१३॥

मूलम्

करिष्ये यातुधानानां न त्वहं धर्मदेशनाम्।
तांस्त्वं पृच्छ द्विजान्सौम्य ये वै प्रवचने रताः ॥१३॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः।
कथं पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः ॥१४॥

मूलम्

एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः।
कथं पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः ॥१४॥

विश्वास-प्रस्तुतिः

न तदा खादते सत्त्वान्क्षुधा सम्पीडितोऽपि सन्।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥१५॥

मूलम्

न तदा खादते सत्त्वान्क्षुधा सम्पीडितोऽपि सन्।
षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् ॥१५॥

विश्वास-प्रस्तुतिः

स कदाचित्क्षुधाविष्टः पर्यटन्विपिने वने।
ददर्शाथ फलाहारमग्रतः कौशिकं द्विजम् ॥१६॥

मूलम्

स कदाचित्क्षुधाविष्टः पर्यटन्विपिने वने।
ददर्शाथ फलाहारमग्रतः कौशिकं द्विजम् ॥१६॥

विश्वास-प्रस्तुतिः

तं जग्राह च भक्षार्थं षष्ठे काले बुभुक्षितः।
गुरोरर्थे फलाहारमागतं ब्रह्मचारिणम् ॥१७॥

मूलम्

तं जग्राह च भक्षार्थं षष्ठे काले बुभुक्षितः।
गुरोरर्थे फलाहारमागतं ब्रह्मचारिणम् ॥१७॥

विश्वास-प्रस्तुतिः

गृहीतो रक्षसा तेन स तदा मुनिदारकः।
निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥१८॥

मूलम्

गृहीतो रक्षसा तेन स तदा मुनिदारकः।
निराशो जीविते प्राह सामपूर्वं निशाचरम् ॥१८॥

ब्राह्मण उवाच।

विश्वास-प्रस्तुतिः

भो भद्रमुख यत्कार्यं गृहीतोऽहमिह त्वया।
तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् ॥१९॥

मूलम्

भो भद्रमुख यत्कार्यं गृहीतोऽहमिह त्वया।
तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् ॥१९॥

राक्षस उवाच।

विश्वास-प्रस्तुतिः

षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः।
निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥२०॥

मूलम्

षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः।
निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः ॥२०॥

ब्राह्मण उवाच।

विश्वास-प्रस्तुतिः

यद्यवश्यं त्वयाध्याहं भक्षणीयो निशाचर।
आयास्यामि तदद्यैव निवेद्य गुरवे फलम् ॥२१॥

मूलम्

यद्यवश्यं त्वयाध्याहं भक्षणीयो निशाचर।
आयास्यामि तदद्यैव निवेद्य गुरवे फलम् ॥२१॥

विश्वास-प्रस्तुतिः

गुरुमूले तदागत्य यत्फलग्रहणं कृतम्।
ममात्र निष्ठां प्राप्तस्य तत्पापाय निवेदितम् ॥२२॥

मूलम्

गुरुमूले तदागत्य यत्फलग्रहणं कृतम्।
ममात्र निष्ठां प्राप्तस्य तत्पापाय निवेदितम् ॥२२॥

विश्वास-प्रस्तुतिः

स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥२३॥

मूलम्

स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय।
निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् ॥२३॥

राक्षस उवाच।

विश्वास-प्रस्तुतिः

षष्ठे काले न मे ब्रह्मन्कश्चिद्ग्रहणमागतः।
प्रमुच्यते निबोधैतदिति मे पापजीविकाम् ॥२४॥

मूलम्

षष्ठे काले न मे ब्रह्मन्कश्चिद्ग्रहणमागतः।
प्रमुच्यते निबोधैतदिति मे पापजीविकाम् ॥२४॥

विश्वास-प्रस्तुतिः

एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम्।
मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् ॥२५॥

मूलम्

एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम्।
मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् ॥२५॥

ब्राह्मण उवाच।

विश्वास-प्रस्तुतिः

गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम्।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥२६॥

मूलम्

गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम्।
तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम ॥२६॥

राक्षस उवाच।

विश्वास-प्रस्तुतिः

मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः।
निर्विवेकेन पापेन पापं कर्म सदा कृतम् ॥२७॥

मूलम्

मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः।
निर्विवेकेन पापेन पापं कर्म सदा कृतम् ॥२७॥

विश्वास-प्रस्तुतिः

आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः।
तत्पापसञ्चयान्मोक्षं प्राप्नुयां येन तद्वद ॥२८॥

मूलम्

आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः।
तत्पापसञ्चयान्मोक्षं प्राप्नुयां येन तद्वद ॥२८॥

विश्वास-प्रस्तुतिः

यानि पापानि कर्माणि बालत्वाच्चरितानि मे।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥२९॥

मूलम्

यानि पापानि कर्माणि बालत्वाच्चरितानि मे।
दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज ॥२९॥

विश्वास-प्रस्तुतिः

यद्येतद्द्विजपुत्र त्वं ममाख्यास्यस्यशेषतः।
तत्क्षुधार्तात्समार्तस्त्वं नियतं मोक्षमाप्स्यसि ॥३०॥

मूलम्

यद्येतद्द्विजपुत्र त्वं ममाख्यास्यस्यशेषतः।
तत्क्षुधार्तात्समार्तस्त्वं नियतं मोक्षमाप्स्यसि ॥३०॥

विश्वास-प्रस्तुतिः

न चैतत्पापशीलोऽहमद्य त्वां क्षुत्पिपासितः।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥३१॥

मूलम्

न चैतत्पापशीलोऽहमद्य त्वां क्षुत्पिपासितः।
षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ॥३१॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा।
चिन्तामवाप महतीमशक्तस्तदुदीरितुम् ॥३२॥

मूलम्

एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा।
चिन्तामवाप महतीमशक्तस्तदुदीरितुम् ॥३२॥

विश्वास-प्रस्तुतिः

विमृश्य सुचिरं विप्रः शरणं जातवेदसम्।
जगाम ज्ञानदानाय संशयं परमं गतः ॥३३॥

मूलम्

विमृश्य सुचिरं विप्रः शरणं जातवेदसम्।
जगाम ज्ञानदानाय संशयं परमं गतः ॥३३॥

विश्वास-प्रस्तुतिः

यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥३४॥

मूलम्

यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु।
व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ॥३४॥

विश्वास-प्रस्तुतिः

न मातरं न पितरं गौरवेण यथा गुरुम्।
यथाहमवगच्छामि तथा मां पातु पावकः ॥३५॥

मूलम्

न मातरं न पितरं गौरवेण यथा गुरुम्।
यथाहमवगच्छामि तथा मां पातु पावकः ॥३५॥

विश्वास-प्रस्तुतिः

यथा गुरुं न मनसा कर्मणा वचसापि वा।
अवजानाम्यहं तेन पातु सत्येन पावकः ॥३६॥

मूलम्

यथा गुरुं न मनसा कर्मणा वचसापि वा।
अवजानाम्यहं तेन पातु सत्येन पावकः ॥३६॥

शौनक उवाच।
इत्येवं शपथान्सत्यान्कुर्वतस्तस्य तत्पुनः।

विश्वास-प्रस्तुतिः

सप्तार्चिषा समादिष्टा प्रादुरासीत्सरस्वती।
सा चोवाच द्विजसुतं राक्षसग्रहणाकुलम् ॥३७॥

मूलम्

सप्तार्चिषा समादिष्टा प्रादुरासीत्सरस्वती।
सा चोवाच द्विजसुतं राक्षसग्रहणाकुलम् ॥३७॥

मा भैर्द्विजसुताहं त्वां मोक्षयाम्यतिसङ्कटात् ॥३८॥

विश्वास-प्रस्तुतिः

यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहं स्थिता तव।
तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥३९॥

मूलम्

यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहं स्थिता तव।
तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ॥३९॥

विश्वास-प्रस्तुतिः

अदृश्या रक्षसा तेन प्रोक्त्वेत्थं तं सरस्वती।
अदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् ॥४०॥

मूलम्

अदृश्या रक्षसा तेन प्रोक्त्वेत्थं तं सरस्वती।
अदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् ॥४०॥

विश्वास-प्रस्तुतिः

श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम्।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥४१॥

मूलम्

श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम्।
समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥४१॥

विश्वास-प्रस्तुतिः

प्राअरुत्थाय सततं मध्याह्नेऽह्नः क्षयेऽपि वा।
अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ॥४२॥

मूलम्

प्राअरुत्थाय सततं मध्याह्नेऽह्नः क्षयेऽपि वा।
अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ॥४२॥

विश्वास-प्रस्तुतिः

हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम्।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥४३॥

मूलम्

हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम्।
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥४३॥

विश्वास-प्रस्तुतिः

विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम्।
प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ॥४४॥

मूलम्

विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम्।
प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ॥४४॥

विश्वास-प्रस्तुतिः

विष्णुमच्युतमीशानमनन्तमपराजितम्।
प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ॥४५॥

मूलम्

विष्णुमच्युतमीशानमनन्तमपराजितम्।
प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ॥४५॥

विश्वास-प्रस्तुतिः

चराचरगुरुं नाथं गोविन्दं शेषशायिनम्।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥४६॥

मूलम्

चराचरगुरुं नाथं गोविन्दं शेषशायिनम्।
प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥४६॥

विश्वास-प्रस्तुतिः

गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम्।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥४७॥

मूलम्

गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम्।
प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥४७॥

विश्वास-प्रस्तुतिः

शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम्।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥४८॥

मूलम्

शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम्।
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥४८॥

विश्वास-प्रस्तुतिः

दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम्।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥४९॥

मूलम्

दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम्।
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥४९॥

विश्वास-प्रस्तुतिः

नारायणं नरं शौरिं माधवं मधुसूदनम्।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥५०॥

मूलम्

नारायणं नरं शौरिं माधवं मधुसूदनम्।
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥५०॥

विश्वास-प्रस्तुतिः

केशवं केशिहन्तारं कंसारिष्टनिसूदनम्।
प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ॥५१॥

मूलम्

केशवं केशिहन्तारं कंसारिष्टनिसूदनम्।
प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ॥५१॥

विश्वास-प्रस्तुतिः

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम्।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥५२॥

मूलम्

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम्।
प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥५२॥

विश्वास-प्रस्तुतिः

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम्।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥५३॥

मूलम्

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम्।
वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥५३॥

विश्वास-प्रस्तुतिः

समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम्।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥५४॥

मूलम्

समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम्।
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥५४॥

विश्वास-प्रस्तुतिः

सर्वगं सर्वभूतं च सर्वस्याधातमीश्वरम्।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥५५॥

मूलम्

सर्वगं सर्वभूतं च सर्वस्याधातमीश्वरम्।
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥५५॥

विश्वास-प्रस्तुतिः

परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥५६॥

मूलम्

परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः।
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥५६॥

विश्वास-प्रस्तुतिः

पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम्।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥५७॥

मूलम्

पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम्।
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥५७॥

विश्वास-प्रस्तुतिः

ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम्।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥५८॥

मूलम्

ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम्।
यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥५८॥

विश्वास-प्रस्तुतिः

ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः।
सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ॥५९॥

मूलम्

ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः।
सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ॥५९॥

विश्वास-प्रस्तुतिः

ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम्।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥६०॥

मूलम्

ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम्।
स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥६०॥

विश्वास-प्रस्तुतिः

यः पाति सृष्टं च विभुः स्थितावसुरसूदनः।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६१॥

मूलम्

यः पाति सृष्टं च विभुः स्थितावसुरसूदनः।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६१॥

विश्वास-प्रस्तुतिः

धृता मही हता दैत्याः परित्रातास्तथामराः।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ॥६२॥

मूलम्

धृता मही हता दैत्याः परित्रातास्तथामराः।
येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ॥६२॥

विश्वास-प्रस्तुतिः

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम्।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६३॥

मूलम्

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम्।
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६३॥

विश्वास-प्रस्तुतिः

वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६४॥

मूलम्

वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥६४॥

विश्वास-प्रस्तुतिः

कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत्।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६५॥

मूलम्

कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत्।
तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६५॥

विश्वास-प्रस्तुतिः

पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः।
तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६६॥

मूलम्

पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः।
तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥६६॥

विश्वास-प्रस्तुतिः

सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत्।
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥६७॥

मूलम्

सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत्।
यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥६७॥

विश्वास-प्रस्तुतिः

सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६८॥

मूलम्

सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६८॥

विश्वास-प्रस्तुतिः

समस्तदेवाः सकला मानुषाणां च जातयः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६९॥

मूलम्

समस्तदेवाः सकला मानुषाणां च जातयः।
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥६९॥

विश्वास-प्रस्तुतिः

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥७०॥

मूलम्

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः।
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥७०॥

विश्वास-प्रस्तुतिः

यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि।
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ॥७१॥

मूलम्

यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि।
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ॥७१॥

विश्वास-प्रस्तुतिः

यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च।
विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ॥७२॥

मूलम्

यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च।
विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ॥७२॥

विश्वास-प्रस्तुतिः

यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम्।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥७३॥

मूलम्

यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम्।
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥७३॥

विश्वास-प्रस्तुतिः

प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥७४॥

मूलम्

प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा।
अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥७४॥

विश्वास-प्रस्तुतिः

यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥७५॥

मूलम्

यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः।
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥७५॥

विश्वास-प्रस्तुतिः

तिष्ठता व्रजता यच्च शय्यासनगतेन च।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥७६॥

मूलम्

तिष्ठता व्रजता यच्च शय्यासनगतेन च।
कृतं यदशुभं कर्म कायेन मनसा गिरा ॥७६॥

विश्वास-प्रस्तुतिः

अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात्।
तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ॥७७॥

मूलम्

अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात्।
तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ॥७७॥

विश्वास-प्रस्तुतिः

परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत्।
परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ॥७८॥

मूलम्

परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत्।
परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ॥७८॥

विश्वास-प्रस्तुतिः

यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु।
तद्यातु विलयं तोये यथा लवणभाजनम् ॥७९॥

मूलम्

यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु।
तद्यातु विलयं तोये यथा लवणभाजनम् ॥७९॥

विश्वास-प्रस्तुतिः

यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम।
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ॥८०॥

मूलम्

यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम।
वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ॥८०॥

विश्वास-प्रस्तुतिः

तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात्।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥८१॥

मूलम्

तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात्।
प्रयातु विलयं तोये यथा लवणभाजनम् ॥८१॥

विश्वास-प्रस्तुतिः

विष्णवे वासुदेवाय हरये केशवाय च।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥८२॥

मूलम्

विष्णवे वासुदेवाय हरये केशवाय च।
जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥८२॥

विश्वास-प्रस्तुतिः

इदं सारस्वतं स्तोत्रमशेषाघविनाशनम्।
पठतां शृण्वतां चैव सर्वपापविनाशनम् ॥८३॥

मूलम्

इदं सारस्वतं स्तोत्रमशेषाघविनाशनम्।
पठतां शृण्वतां चैव सर्वपापविनाशनम् ॥८३॥

विश्वास-प्रस्तुतिः

इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम्।
जपत्येकमनाः पापं समस्तं स व्यपोहति ॥८४॥

मूलम्

इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम्।
जपत्येकमनाः पापं समस्तं स व्यपोहति ॥८४॥

विश्वास-प्रस्तुतिः

यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः।
जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ॥८५॥

मूलम्

यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः।
जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ॥८५॥

विश्वास-प्रस्तुतिः

शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा।
कृतं तेन तु यत्पापं सप्त जन्मान्तराणि वै ॥८६॥

मूलम्

शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा।
कृतं तेन तु यत्पापं सप्त जन्मान्तराणि वै ॥८६॥

विश्वास-प्रस्तुतिः

महापातकमल्पं वा तथा यच्चोपपातकम्।
सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ॥८७॥

मूलम्

महापातकमल्पं वा तथा यच्चोपपातकम्।
सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ॥८७॥

विश्वास-प्रस्तुतिः

विप्राय सुविशिष्टाय तिलपात्राणि षोडश।
अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥८८॥

मूलम्

विप्राय सुविशिष्टाय तिलपात्राणि षोडश।
अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥८८॥

विश्वास-प्रस्तुतिः

अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥८९॥

मूलम्

अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः।
विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥८९॥

यथैनं पठति नित्यं स्तवं सारस्वतं पुमान्।
अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि।

विश्वास-प्रस्तुतिः

यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा।
राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥९०॥

मूलम्

यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा।
राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥९०॥

विश्वास-प्रस्तुतिः

एवमुच्चारिते मुक्तः स तदा तेन रक्षसा।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥९१॥

मूलम्

एवमुच्चारिते मुक्तः स तदा तेन रक्षसा।
अकामेन द्विजो भूयस्तमाह रजनीचरम् ॥९१॥

विश्वास-प्रस्तुतिः

एतद्भद्रमुखाख्यातं तव पातकनाशनम्।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥९२॥

मूलम्

एतद्भद्रमुखाख्यातं तव पातकनाशनम्।
विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ॥९२॥

विश्वास-प्रस्तुतिः

हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता।
जगादेमं स्तवं विष्णोः सर्वपापप्रशान्तिदम् ॥९३॥

मूलम्

हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता।
जगादेमं स्तवं विष्णोः सर्वपापप्रशान्तिदम् ॥९३॥

विश्वास-प्रस्तुतिः

अनेनैव जगन्नाथं त्वमाराधय केशवम्।
ततः पापापनोदं तु स्तुते प्राप्स्यसि केशवे ॥९४॥

मूलम्

अनेनैव जगन्नाथं त्वमाराधय केशवम्।
ततः पापापनोदं तु स्तुते प्राप्स्यसि केशवे ॥९४॥

विश्वास-प्रस्तुतिः

अहर्निशं हृषीकेशं स्तवेनानेन राक्षस।
स्तौहि भक्तिं परां कृत्वा ततः पापाद्विमोक्ष्यसे ॥९५॥

मूलम्

अहर्निशं हृषीकेशं स्तवेनानेन राक्षस।
स्तौहि भक्तिं परां कृत्वा ततः पापाद्विमोक्ष्यसे ॥९५॥

विश्वास-प्रस्तुतिः

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम्।
भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः ॥९६॥

मूलम्

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम्।
भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः ॥९६॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

ततः प्रणम्य तं विप्रं प्रसाद्य च निशाचरः।
शालग्रामं महाराज तदैव तपसे ययौ ॥९७॥

मूलम्

ततः प्रणम्य तं विप्रं प्रसाद्य च निशाचरः।
शालग्रामं महाराज तदैव तपसे ययौ ॥९७॥

विश्वास-प्रस्तुतिः

तत्राहर्निशमेवैतज्जपञ्जप्यं नराधिप।
देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः ॥९८॥

मूलम्

तत्राहर्निशमेवैतज्जपञ्जप्यं नराधिप।
देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः ॥९८॥

विश्वास-प्रस्तुतिः

आराध्य च जगन्नाथं स तत्र पुरुषोत्तमम्।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥९९॥

मूलम्

आराध्य च जगन्नाथं स तत्र पुरुषोत्तमम्।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ॥९९॥

विश्वास-प्रस्तुतिः

तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम्।
आराधय हृषीकेशं जपन्सारस्वतं स्तवम् ॥१००॥

मूलम्

तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम्।
आराधय हृषीकेशं जपन्सारस्वतं स्तवम् ॥१००॥

विश्वास-प्रस्तुतिः

य एतत्परमं स्तोत्रं वासुदेवस्य मानवः।
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥१०१॥

मूलम्

य एतत्परमं स्तोत्रं वासुदेवस्य मानवः।
पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति ॥१०१॥

इति विष्णुधर्मेषु सारस्वतस्तवः।