अथ पञ्चषष्टितमोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
भूयश्च शृणु राजेन्द्रजनकेन महात्मना।
यद्गीतं वहता भक्तिं ज्ञानमासाद्य केशवे ॥१॥
मूलम्
भूयश्च शृणु राजेन्द्रजनकेन महात्मना।
यद्गीतं वहता भक्तिं ज्ञानमासाद्य केशवे ॥१॥
विश्वास-प्रस्तुतिः
सर्वत्र समदृष्टिं तं जनकं मिथिलेश्वरम्।
पश्यन्तमच्युतमयं सर्वं च सचराचरम् ॥२॥
मूलम्
सर्वत्र समदृष्टिं तं जनकं मिथिलेश्वरम्।
पश्यन्तमच्युतमयं सर्वं च सचराचरम् ॥२॥
विश्वास-प्रस्तुतिः
द्विजरूपं समास्थाय देवदेवो जनार्दनः।
उपतस्थे महाभागं प्रत्युवाच च पार्थिवम् ॥३॥
मूलम्
द्विजरूपं समास्थाय देवदेवो जनार्दनः।
उपतस्थे महाभागं प्रत्युवाच च पार्थिवम् ॥३॥
देव उवाच।
विश्वास-प्रस्तुतिः
राजञ्जनक भद्रंते यद्ब्रवीमि निबोध तत्।
कुरुष्व च महाबुद्धे यदि साधु मतं तव ॥४॥
मूलम्
राजञ्जनक भद्रंते यद्ब्रवीमि निबोध तत्।
कुरुष्व च महाबुद्धे यदि साधु मतं तव ॥४॥
विश्वास-प्रस्तुतिः
पृथिवीं पृथिवीपालः पालयित्वा पिता तव।
स्वर्गं गतस्तथा भ्राता सम्यक् सत्यध्वजो नृपः ॥५॥
मूलम्
पृथिवीं पृथिवीपालः पालयित्वा पिता तव।
स्वर्गं गतस्तथा भ्राता सम्यक् सत्यध्वजो नृपः ॥५॥
विश्वास-प्रस्तुतिः
त्वं पुनर्निरभीमानः सर्वत्र समदर्शनः।
रिपुमित्रादिवर्गेषु कथमेतद्भविष्यति ॥६॥
मूलम्
त्वं पुनर्निरभीमानः सर्वत्र समदर्शनः।
रिपुमित्रादिवर्गेषु कथमेतद्भविष्यति ॥६॥
विश्वास-प्रस्तुतिः
मित्रेषु मित्रवन्न त्वं नाहितेष्वरिवद्भवान्।
मध्यस्थभाग्न चैव त्वं तथोदासीनवृत्तिषु ॥७॥
मूलम्
मित्रेषु मित्रवन्न त्वं नाहितेष्वरिवद्भवान्।
मध्यस्थभाग्न चैव त्वं तथोदासीनवृत्तिषु ॥७॥
विश्वास-प्रस्तुतिः
शब्दादयो ये विशयास्ते वैराग्यफला नृप।
नीत्या विहीनस्तु भवान्कथं राज्यं करिष्यति ॥८॥
मूलम्
शब्दादयो ये विशयास्ते वैराग्यफला नृप।
नीत्या विहीनस्तु भवान्कथं राज्यं करिष्यति ॥८॥
विश्वास-प्रस्तुतिः
सर्वैर्नीतिं समास्थाय यथा ते प्रपितामहैः।
कृतं राज्यं तथा भूप कुरु मातिजडो भव ॥९॥
मूलम्
सर्वैर्नीतिं समास्थाय यथा ते प्रपितामहैः।
कृतं राज्यं तथा भूप कुरु मातिजडो भव ॥९॥
विश्वास-प्रस्तुतिः
तव प्रज्ञा मता ह्येषा मम मोहो महीपते।
त्रिवर्गसाधनं प्रज्ञा न धर्मादिविरोधिनी ॥१०॥
मूलम्
तव प्रज्ञा मता ह्येषा मम मोहो महीपते।
त्रिवर्गसाधनं प्रज्ञा न धर्मादिविरोधिनी ॥१०॥
जनक उवाच।
विश्वास-प्रस्तुतिः
सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः।
ममापि श्रूयतां वाक्यं भवतो यदि रोचते ॥११॥
मूलम्
सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः।
ममापि श्रूयतां वाक्यं भवतो यदि रोचते ॥११॥
विश्वास-प्रस्तुतिः
यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः।
तदा मित्रादिमध्यस्थसञ्ज्ञा केषु निपात्यताम् ॥१२॥
मूलम्
यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः।
तदा मित्रादिमध्यस्थसञ्ज्ञा केषु निपात्यताम् ॥१२॥
विश्वास-प्रस्तुतिः
पिता माता तथा भ्राता यदा नान्यज्जनार्दनात्।
पितृमातृमयीं सञ्ज्ञां तदा कुत्र करोम्यहम् ॥१३॥
मूलम्
पिता माता तथा भ्राता यदा नान्यज्जनार्दनात्।
पितृमातृमयीं सञ्ज्ञां तदा कुत्र करोम्यहम् ॥१३॥
विश्वास-प्रस्तुतिः
सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम।
अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् ॥१४॥
मूलम्
सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम।
अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् ॥१४॥
विश्वास-प्रस्तुतिः
विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे।
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः ॥१५॥
मूलम्
विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे।
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः ॥१५॥
विश्वास-प्रस्तुतिः
यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः।
दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः ॥१६॥
मूलम्
यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः।
दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः ॥१६॥
पश्यामि विष्णुं न परं ततोऽन्यच्।
शृणोमि विष्णुं न परं ततोऽन्यत्।
विश्वास-प्रस्तुतिः
स्पृशामि विष्णुं न परं ततोऽन्यज्।
जिघ्रामि विष्णुं न परं ततोऽन्यत् ॥१७॥
मूलम्
स्पृशामि विष्णुं न परं ततोऽन्यज्।
जिघ्रामि विष्णुं न परं ततोऽन्यत् ॥१७॥
रसामि विष्णुं न परं ततोऽन्यन्।
मन्ये च विष्णुं न परं ततोऽन्यत्।
जिघ्रामि विष्णुं न परं ततोऽन्यच्।
नमामि विष्णुं न परं ततोऽन्यत्।
विश्वास-प्रस्तुतिः
बुध्यामि विष्णुं न परं ततोऽन्यत्।
सर्वं हि विष्णुर्न परं ततोऽन्यत् ॥१८॥
मूलम्
बुध्यामि विष्णुं न परं ततोऽन्यत्।
सर्वं हि विष्णुर्न परं ततोऽन्यत् ॥१८॥
विष्णुः समस्तं न परं ततोऽस्ति।
विष्णुः समस्तं न परं च देवः।
विष्णुः स्थारीयान्न परं ततोऽस्ति।
विश्वास-प्रस्तुतिः
विष्णुर्लघीयान्न परं ततोऽस्ति।
विष्णुर्गरीयान्न परं ततोऽन्यत् ॥१९॥
मूलम्
विष्णुर्लघीयान्न परं ततोऽस्ति।
विष्णुर्गरीयान्न परं ततोऽन्यत् ॥१९॥
विश्वास-प्रस्तुतिः
यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि।
सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये ॥२०॥
मूलम्
यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि।
सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये ॥२०॥
विश्वास-प्रस्तुतिः
न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः।
त्वं चाहं अन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् ॥२१॥
मूलम्
न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः।
त्वं चाहं अन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् ॥२१॥
विश्वास-प्रस्तुतिः
मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज।
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् ॥२२॥
मूलम्
मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज।
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् ॥२२॥
विश्वास-प्रस्तुतिः
स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत।
तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः ॥२३॥
मूलम्
स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत।
तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः ॥२३॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
बहुरूपस्ततो रूपं शङ्खचक्रगदाधरम्।
दर्शयामास सुप्रीतो जनकाय जनार्दनः ॥२४॥
मूलम्
बहुरूपस्ततो रूपं शङ्खचक्रगदाधरम्।
दर्शयामास सुप्रीतो जनकाय जनार्दनः ॥२४॥
विश्वास-प्रस्तुतिः
ततस्तद्दर्शनाद्भूपं शिरसा प्रणतं प्रभुः।
आद्यः प्रजापतिपतिः प्रत्युवाचाच्युतो हरिः ॥२५॥
मूलम्
ततस्तद्दर्शनाद्भूपं शिरसा प्रणतं प्रभुः।
आद्यः प्रजापतिपतिः प्रत्युवाचाच्युतो हरिः ॥२५॥
विश्वास-प्रस्तुतिः
वरं वरय भूपाल परितुष्टोऽस्मि तेऽनघ।
मय्यर्पितमनोबुद्धेः सदैवाहं न दुर्लभः ॥२६॥
मूलम्
वरं वरय भूपाल परितुष्टोऽस्मि तेऽनघ।
मय्यर्पितमनोबुद्धेः सदैवाहं न दुर्लभः ॥२६॥
जनक उवाच।
विश्वास-प्रस्तुतिः
यदि देव प्रसन्नोऽसि सम्यगाराधितो मया।
तद्वृणोमि वरं भक्तिस्त्वय्येवास्तु सदा मम ॥२७॥
मूलम्
यदि देव प्रसन्नोऽसि सम्यगाराधितो मया।
तद्वृणोमि वरं भक्तिस्त्वय्येवास्तु सदा मम ॥२७॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवं भविष्यतीत्युक्त्वा गतोऽन्तर्धानमीश्वरः।
सोऽपि लेभे लयं विष्णौ भक्त्या योगिसुदुर्लभम् ॥२८॥
मूलम्
एवं भविष्यतीत्युक्त्वा गतोऽन्तर्धानमीश्वरः।
सोऽपि लेभे लयं विष्णौ भक्त्या योगिसुदुर्लभम् ॥२८॥
विश्वास-प्रस्तुतिः
इति कृष्णे नरव्याघ्र कुर्वन्भक्तिं नरः सदा।
प्राप्नोति पुरुषव्याघ्र मुक्तिं चाप्यतिदुर्लभाम् ॥२९॥
मूलम्
इति कृष्णे नरव्याघ्र कुर्वन्भक्तिं नरः सदा।
प्राप्नोति पुरुषव्याघ्र मुक्तिं चाप्यतिदुर्लभाम् ॥२९॥
इति विष्णुधर्मेषु जनकगीता।