अथ त्रिषष्टितमोऽध्यायः।
शौनक उवाच।
गोब्राह्मणहितार्थाय चातुर्वर्ण्यहिताय च।
विश्वास-प्रस्तुतिः
अशिष्टनिग्रहार्थाय शिष्टानां रक्षणाय च।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् ॥१॥
मूलम्
अशिष्टनिग्रहार्थाय शिष्टानां रक्षणाय च।
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् ॥१॥
विश्वास-प्रस्तुतिः
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥२॥
मूलम्
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥२॥
विश्वास-प्रस्तुतिः
तान्न हिंसेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् ॥३॥
मूलम्
तान्न हिंसेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् ॥३॥
इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं।
क्रौर्यं यमाद्वैश्रवणात्प्रभावम्।
विश्वास-प्रस्तुतिः
सत्त्वस्थितिं रामजनार्दनाभाम्।
आदाय राज्ञः क्रियते शरीरम् ॥४॥
मूलम्
सत्त्वस्थितिं रामजनार्दनाभाम्।
आदाय राज्ञः क्रियते शरीरम् ॥४॥
विश्वास-प्रस्तुतिः
न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो।
महती देवता ह्येषा नररूपेण तिष्ठति ॥५॥
मूलम्
न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो।
महती देवता ह्येषा नररूपेण तिष्ठति ॥५॥
विश्वास-प्रस्तुतिः
स्वयमिन्द्रोनरो भूत्वा पृथिवीमनुशासति।
न हि पालयितुं शक्तो मनुष्यः पृथिवीमिमाम् ॥६॥
मूलम्
स्वयमिन्द्रोनरो भूत्वा पृथिवीमनुशासति।
न हि पालयितुं शक्तो मनुष्यः पृथिवीमिमाम् ॥६॥
विश्वास-प्रस्तुतिः
यत्प्रजापालनैः पुण्यं प्राप्नुवन्तीह पार्थिवाः।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ॥७॥
मूलम्
यत्प्रजापालनैः पुण्यं प्राप्नुवन्तीह पार्थिवाः।
न तत्क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ॥७॥
विश्वास-प्रस्तुतिः
अधीतहुततप्तस्य कर्मणः सुकृतस्य च।
षष्ठं लभति भागं तु प्रजा धर्मेण पालयन् ॥८॥
मूलम्
अधीतहुततप्तस्य कर्मणः सुकृतस्य च।
षष्ठं लभति भागं तु प्रजा धर्मेण पालयन् ॥८॥
विश्वास-प्रस्तुतिः
ग्रामाधिपत्यं नगराधिपत्यं देशाधिपत्यं पृथिवीपतित्वम्।
न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानां न भवन्ति भागाः ॥९॥
मूलम्
ग्रामाधिपत्यं नगराधिपत्यं देशाधिपत्यं पृथिवीपतित्वम्।
न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानां न भवन्ति भागाः ॥९॥
न तदस्ति व्रतं लोके यद्राज्ञश्चरितोपमम्।
विश्वास-प्रस्तुतिः
न तद्वेदरहस्यं वा यद्राज्ञः फलतोऽधिकम्।
एवंवृत्तास्तु राजानो देवभागा न मानुषाः ॥१०॥
मूलम्
न तद्वेदरहस्यं वा यद्राज्ञः फलतोऽधिकम्।
एवंवृत्तास्तु राजानो देवभागा न मानुषाः ॥१०॥
चतुर्वेद्यं हुतच॥॥न यो हिंसेत नराधिपः।
दण्डस्यैते भयाद्भीता न खादन्ति परस्परम्।
ज॥॥दण्डभयात्के॥॥॥ न दुर्वन्ति हि पातकम्।
यमदण्डभयादन्ये न दुर्वन्ति परस्परम्।
नाभीतो यजते कांश्चन्नाभीतो दण्डमिच्छति।
य एव देवा हन्तारस्तांल्लोकोऽर्चयते भृशम्।
विश्वास-प्रस्तुतिः
हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः।
वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः ॥११॥
मूलम्
हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः।
वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः ॥११॥
विश्वास-प्रस्तुतिः
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥१२॥
मूलम्
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥१२॥
विश्वास-प्रस्तुतिः
दण्डग्रस्तं जगत्सर्वं वश्यत्वमनुगच्छति।
नायं क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम ॥१३॥
मूलम्
दण्डग्रस्तं जगत्सर्वं वश्यत्वमनुगच्छति।
नायं क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम ॥१३॥
न हि पश्यामि जीवन्तं राजन्कञ्चिदहिंसया।
विश्वास-प्रस्तुतिः
उदके जन्तवो नित्यं पृथिव्यां च फलेषु च।
न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् ॥१४॥
मूलम्
उदके जन्तवो नित्यं पृथिव्यां च फलेषु च।
न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् ॥१४॥
विश्वास-प्रस्तुतिः
यदि दण्डो न विद्येत दुर्विनीतास्तथो नराः।
हन्युः पशून्मनुष्यांश्च याज्ञियानि हविंषि च ॥१५॥
मूलम्
यदि दण्डो न विद्येत दुर्विनीतास्तथो नराः।
हन्युः पशून्मनुष्यांश्च याज्ञियानि हविंषि च ॥१५॥
वृकवत्क्षपयेयुश्च यो यस्य बलवत्तरः।
तस्मात्प्राणिहिते दण्डे हिंसादोषो न बाधते।
विश्वास-प्रस्तुतिः
नैवोस्त्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः।
युक्ता वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् ॥१६॥
मूलम्
नैवोस्त्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः।
युक्ता वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् ॥१६॥
सत्यं किलैतद्यदुवाच शक्रो।
दण्डः प्रजा रक्षति साधुवृत्तः।
विश्वास-प्रस्तुतिः
यस्याग्नयः प्रतिमासस्य भीताः।
सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥१७॥
मूलम्
यस्याग्नयः प्रतिमासस्य भीताः।
सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥१७॥
विश्वास-प्रस्तुतिः
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥१८॥
मूलम्
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥१८॥
विश्वास-प्रस्तुतिः
दण्डनीतौ सुनीतायां सर्वे सिध्यन्त्युपक्रमाः।
दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः ॥१९॥
मूलम्
दण्डनीतौ सुनीतायां सर्वे सिध्यन्त्युपक्रमाः।
दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः ॥१९॥
विश्वास-प्रस्तुतिः
वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः।
काकाद्याश्च पुरोदाशं श्वा चैवावलिहेद्धविः ॥२०॥
मूलम्
वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः।
काकाद्याश्च पुरोदाशं श्वा चैवावलिहेद्धविः ॥२०॥
विश्वास-प्रस्तुतिः
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्।
चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च ॥२१॥
मूलम्
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्।
चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च ॥२१॥
विश्वास-प्रस्तुतिः
दण्डेन नियतो लोको धर्मस्थानं च रक्षति।
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ॥२२॥
मूलम्
दण्डेन नियतो लोको धर्मस्थानं च रक्षति।
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ॥२२॥
विश्वास-प्रस्तुतिः
दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने।
तिऽपि भोगाय कल्पन्ते दण्डेनोपरिपीडिताः ॥२३॥
मूलम्
दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने।
तिऽपि भोगाय कल्पन्ते दण्डेनोपरिपीडिताः ॥२३॥
विश्वास-प्रस्तुतिः
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनां।
इहप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥२४॥
मूलम्
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनां।
इहप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥२४॥
पापानामथ मूढानां परद्रव्यापहारिणाम्।
विश्वास-प्रस्तुतिः
परदाररता ये च ये च पातकसञ्ज्ञिताः।
तेषां तु शासनार्थाय मयैतत्समुदाहृतम् ॥२५॥
मूलम्
परदाररता ये च ये च पातकसञ्ज्ञिताः।
तेषां तु शासनार्थाय मयैतत्समुदाहृतम् ॥२५॥
ब्राह्मण्यं दुष्करं ज्ञात्वा तस्य दण्डं निपातयेत्।
विश्वास-प्रस्तुतिः
कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत्।
अवध्यो ब्राह्मणो राजन्स्त्री वृद्धो बाल एव च ॥२६॥
मूलम्
कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत्।
अवध्यो ब्राह्मणो राजन्स्त्री वृद्धो बाल एव च ॥२६॥
विश्वास-प्रस्तुतिः
यश्चरेदशुभं कर्म पापं राजविगर्हितम्।
पातकेषु च वर्तेत निग्रहं तस्य कारयेत् ॥२७॥
मूलम्
यश्चरेदशुभं कर्म पापं राजविगर्हितम्।
पातकेषु च वर्तेत निग्रहं तस्य कारयेत् ॥२७॥
शिरसो मुण्डनं कृत्वा गोमयेनानुलेपयेत्।
विश्वास-प्रस्तुतिः
खरयानेन नगरं डिण्डिमेन तु भ्रामयेत्।
राजनिर्दिष्टदण्डस्य प्रायश्चित्तं न विद्यते ॥२८॥
मूलम्
खरयानेन नगरं डिण्डिमेन तु भ्रामयेत्।
राजनिर्दिष्टदण्डस्य प्रायश्चित्तं न विद्यते ॥२८॥
विश्वास-प्रस्तुतिः
एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर।
क्षत्रियस्य तु यो दण्डस्तं वक्ष्याम्यनुपूर्वशः ॥२९॥
मूलम्
एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर।
क्षत्रियस्य तु यो दण्डस्तं वक्ष्याम्यनुपूर्वशः ॥२९॥
परद्रव्यादिहरणे परदाराभिमर्दने।
विश्वास-प्रस्तुतिः
पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः।
तस्य दण्डं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥३०॥
मूलम्
पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः।
तस्य दण्डं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥३०॥
विश्वास-प्रस्तुतिः
हस्तपादपरिच्छेदं कर्णनासावकर्तनम्।
सर्वस्वहरणं कृत्वा परराष्ट्राय प्रेशयेत् ॥३१॥
मूलम्
हस्तपादपरिच्छेदं कर्णनासावकर्तनम्।
सर्वस्वहरणं कृत्वा परराष्ट्राय प्रेशयेत् ॥३१॥
विश्वास-प्रस्तुतिः
राज्यं काङ्क्षेत यो मूढो राजपत्नीमथापि वा।
शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः ॥३२॥
मूलम्
राज्यं काङ्क्षेत यो मूढो राजपत्नीमथापि वा।
शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः ॥३२॥
विश्वास-प्रस्तुतिः
क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते।
वैश्यस्यापि च यो दण्डस्तं प्रवक्ष्यामि भारत ॥३३॥
मूलम्
क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते।
वैश्यस्यापि च यो दण्डस्तं प्रवक्ष्यामि भारत ॥३३॥
विश्वास-प्रस्तुतिः
पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते।
परदारे परद्रव्ये तस्य निग्रहमादिशेत् ॥३४॥
मूलम्
पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते।
परदारे परद्रव्ये तस्य निग्रहमादिशेत् ॥३४॥
विश्वास-प्रस्तुतिः
शूलायां भेदनं तस्य वृक्षशाखावलम्बनम्।
एतद्वैश्यस्य निर्दिष्टं शूद्रस्याप्यनुपूर्वशः ॥३५॥
मूलम्
शूलायां भेदनं तस्य वृक्षशाखावलम्बनम्।
एतद्वैश्यस्य निर्दिष्टं शूद्रस्याप्यनुपूर्वशः ॥३५॥
शूले शूद्रस्य यो दुष्टस्तस्यैकस्य वधः स्मृतः।
विश्वास-प्रस्तुतिः
कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत्।
एतच्छूद्रस्य निर्दिष्टं नान्यो दण्डो विधीयते ॥३६॥
मूलम्
कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत्।
एतच्छूद्रस्य निर्दिष्टं नान्यो दण्डो विधीयते ॥३६॥
नैकस्यार्थे कुलं हन्यान्न राष्ट्रं न च ग्रामकम्।
विश्वास-प्रस्तुतिः
धनलोभान्न मोक्तव्यो रागाद्वा शासनं विना।
एकं सुशिष्टितं कृत्वा शेषं कोशं प्रवेशयेत् ॥३७॥
मूलम्
धनलोभान्न मोक्तव्यो रागाद्वा शासनं विना।
एकं सुशिष्टितं कृत्वा शेषं कोशं प्रवेशयेत् ॥३७॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत्।
समासेन यथान्यायं दण्डनीतिमनुत्तमाम् ॥३८॥
मूलम्
युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत्।
समासेन यथान्यायं दण्डनीतिमनुत्तमाम् ॥३८॥
विश्वास-प्रस्तुतिः
उत्तमाधमकार्येषु समेषु विषमेषु च।
राजधर्मांस्तु पश्येत विष्णुना समुदाहृतान् ॥३९॥
मूलम्
उत्तमाधमकार्येषु समेषु विषमेषु च।
राजधर्मांस्तु पश्येत विष्णुना समुदाहृतान् ॥३९॥
इति विष्णुधर्मेषु दण्डनीतिः।