अथैकषष्टितमोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् ॥१॥
मूलम्
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् ॥१॥
विश्वास-प्रस्तुतिः
इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् ॥२॥
मूलम्
इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् ॥२॥
धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च।
विश्वास-प्रस्तुतिः
यः शूरो वध्यते युद्धे विमृदन्परवाहिनीम्।
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ॥३॥
मूलम्
यः शूरो वध्यते युद्धे विमृदन्परवाहिनीम्।
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ॥३॥
परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति।
विश्वास-प्रस्तुतिः
विष्णुक्रान्तं स यजत एवं युध्यन्रणाजिरे।
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ॥४॥
मूलम्
विष्णुक्रान्तं स यजत एवं युध्यन्रणाजिरे।
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ॥४॥
विश्वास-प्रस्तुतिः
यस्तु शस्त्रमनुत्सृज्य वीर्यवान्वाहिनीमुखे।
सम्मुखो वर्तते शूरः स स्वर्गान्न विवर्तते ॥५॥
मूलम्
यस्तु शस्त्रमनुत्सृज्य वीर्यवान्वाहिनीमुखे।
सम्मुखो वर्तते शूरः स स्वर्गान्न विवर्तते ॥५॥
विश्वास-प्रस्तुतिः
राजानं राजपुत्रं वा सेनापतिमथापि वा।
हन्यात्क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ॥६॥
मूलम्
राजानं राजपुत्रं वा सेनापतिमथापि वा।
हन्यात्क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ॥६॥
विश्वास-प्रस्तुतिः
यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे।
तावतो लभते लोकान्सर्वकामदुघोऽक्षयान् ॥७॥
मूलम्
यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे।
तावतो लभते लोकान्सर्वकामदुघोऽक्षयान् ॥७॥
वीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा।
विश्वास-प्रस्तुतिः
गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतं च यैः।
ते गच्छन्त्यमलं स्थानं यथा सुकृतिनस्तथा ॥८॥
मूलम्
गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतं च यैः।
ते गच्छन्त्यमलं स्थानं यथा सुकृतिनस्तथा ॥८॥
विश्वास-प्रस्तुतिः
अभग्नं यः परं हन्याद्भग्नं च परिरक्षति।
यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् ॥९॥
मूलम्
अभग्नं यः परं हन्याद्भग्नं च परिरक्षति।
यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् ॥९॥
विश्वास-प्रस्तुतिः
ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्सन्त्यजते युधि।
हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते ॥१०॥
मूलम्
ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्सन्त्यजते युधि।
हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते ॥१०॥
विश्वास-प्रस्तुतिः
यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः।
देवकन्यास्तु तं वीरं रमयन्ति रमन्ति च ॥११॥
मूलम्
यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः।
देवकन्यास्तु तं वीरं रमयन्ति रमन्ति च ॥११॥
विश्वास-प्रस्तुतिः
वराप्सरःसहस्राणि शूरमायोधने हतम्।
त्वरितान्यभिधावन्ति मम भर्ता ममेति च ॥१२॥
मूलम्
वराप्सरःसहस्राणि शूरमायोधने हतम्।
त्वरितान्यभिधावन्ति मम भर्ता ममेति च ॥१२॥
विश्वास-प्रस्तुतिः
हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः।
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् ॥१३॥
मूलम्
हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः।
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् ॥१३॥
भूयो गतिं प्रवक्ष्यामि रणे येऽभिमुखा हताः।
विश्वास-प्रस्तुतिः
शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः।
आत्मदेहं तु विप्रार्थे त्यक्तुं युद्धे सुदुष्करम् ॥१५॥
मूलम्
शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः।
आत्मदेहं तु विप्रार्थे त्यक्तुं युद्धे सुदुष्करम् ॥१५॥
विश्वास-प्रस्तुतिः
यां यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र चयैः प्रयान्ति।
क्षणेन तामेव गतिं प्रयान्ति महाहवे स्वां तनुं सन्त्यजन्तः ॥१६॥
मूलम्
यां यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र चयैः प्रयान्ति।
क्षणेन तामेव गतिं प्रयान्ति महाहवे स्वां तनुं सन्त्यजन्तः ॥१६॥
सर्वांश्च वेदान्सह षड्भिरङ्गैः।
साङ्ख्यं च योगं च वने च वासम्।
विश्वास-प्रस्तुतिः
एतान्गुणानेक एवातिशेते।
सङ्ग्रामधाम्न्यात्मतनुं त्यजेद्यः ॥१७॥
मूलम्
एतान्गुणानेक एवातिशेते।
सङ्ग्रामधाम्न्यात्मतनुं त्यजेद्यः ॥१७॥
इमां गिरं चित्रपदां शुभाक्षरां।
सुभाषितां वृतभिदां दिवौकसाम्।
विश्वास-प्रस्तुतिः
चमूमुखे यः स्मरते दृढस्मृतिर्।
न हन्यते हन्ति च सोऽरणे रिपून् ॥१८॥
मूलम्
चमूमुखे यः स्मरते दृढस्मृतिर्।
न हन्यते हन्ति च सोऽरणे रिपून् ॥१८॥
विश्वास-प्रस्तुतिः
एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥१९॥
मूलम्
एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥१९॥
विश्वास-प्रस्तुतिः
भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम्।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् ॥२०॥
मूलम्
भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम्।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् ॥२०॥
विश्वास-प्रस्तुतिः
आततायिनमायान्तमपि वेदान्तगं रणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥२१॥
मूलम्
आततायिनमायान्तमपि वेदान्तगं रणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥२१॥
विश्वास-प्रस्तुतिः
हताश्वश्च न हन्तव्यः पानीयं यश्च याचते।
व्याधितो दुर्बलश्चैव रथहीनस्तथैव च ॥२२॥
मूलम्
हताश्वश्च न हन्तव्यः पानीयं यश्च याचते।
व्याधितो दुर्बलश्चैव रथहीनस्तथैव च ॥२२॥
विश्वास-प्रस्तुतिः
भग्नधन्वाच्छिनगुणः प्राणेप्सुः कृपणं ब्रुवन्।
विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् ॥२३॥
मूलम्
भग्नधन्वाच्छिनगुणः प्राणेप्सुः कृपणं ब्रुवन्।
विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् ॥२३॥
विश्वास-प्रस्तुतिः
पर्णशाखातृणग्राही तवास्मीति च यो वदेत्।
ब्राह्मणोऽस्मीति यश्चाह बालो वृद्धो नपुंसकः ॥२४॥
मूलम्
पर्णशाखातृणग्राही तवास्मीति च यो वदेत्।
ब्राह्मणोऽस्मीति यश्चाह बालो वृद्धो नपुंसकः ॥२४॥
विश्वास-प्रस्तुतिः
तस्मादेतान्परिहरेद्यथोद्दिष्टान्रणाजिरे।
हतो न हन्यते सद्भिर्हता एव हि भीरवः ॥२५॥
मूलम्
तस्मादेतान्परिहरेद्यथोद्दिष्टान्रणाजिरे।
हतो न हन्यते सद्भिर्हता एव हि भीरवः ॥२५॥
इति विष्णुधर्मेषु सङ्ग्रामप्रशंसा।