०६०

अथ षष्टितमोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

भूदानेन समं दानं न भूतं न भविष्यति।
इति धर्मविदः प्राहुस्तन्मे निगदतः शृणु ॥१॥

मूलम्

भूदानेन समं दानं न भूतं न भविष्यति।
इति धर्मविदः प्राहुस्तन्मे निगदतः शृणु ॥१॥

विश्वास-प्रस्तुतिः

षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥२॥

मूलम्

षष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥२॥

विश्वास-प्रस्तुतिः

अतिदानं तु सर्वेषां भूमिदानमिहोच्यते।
अचला ह्यक्षया भूमिः सर्वान्कामान्प्रयच्छति ॥३॥

मूलम्

अतिदानं तु सर्वेषां भूमिदानमिहोच्यते।
अचला ह्यक्षया भूमिः सर्वान्कामान्प्रयच्छति ॥३॥

विश्वास-प्रस्तुतिः

भूमिदः स्वर्गमारुह्य शाश्वतीरेधति समाः।
पुनश्च जन्म सम्प्राप्य भवेद्भूमिपतिर्ध्रुवम् ॥४॥

मूलम्

भूमिदः स्वर्गमारुह्य शाश्वतीरेधति समाः।
पुनश्च जन्म सम्प्राप्य भवेद्भूमिपतिर्ध्रुवम् ॥४॥

विश्वास-प्रस्तुतिः

यथा भूमिः सदा देवी दातारं कुरुते पतिम्।
एवं सदक्षिणा दत्ता कुरुते गौर्जनाधिपम् ॥५॥

मूलम्

यथा भूमिः सदा देवी दातारं कुरुते पतिम्।
एवं सदक्षिणा दत्ता कुरुते गौर्जनाधिपम् ॥५॥

विश्वास-प्रस्तुतिः

अपि पापकृतं प्राप्य प्रतिगृह्णीत भूमिदम्।
महीं ददन्पवित्री स्यात्पुण्या हि जगती यतः ॥६॥

मूलम्

अपि पापकृतं प्राप्य प्रतिगृह्णीत भूमिदम्।
महीं ददन्पवित्री स्यात्पुण्या हि जगती यतः ॥६॥

विश्वास-प्रस्तुतिः

नाम वै प्रियदत्तेति गुह्यमेतत्सनातनम्।
तदस्याः सततं प्रीत्यै कीर्तनीयं प्रयच्छता ॥७॥

मूलम्

नाम वै प्रियदत्तेति गुह्यमेतत्सनातनम्।
तदस्याः सततं प्रीत्यै कीर्तनीयं प्रयच्छता ॥७॥

विश्वास-प्रस्तुतिः

यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥८॥

मूलम्

यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥८॥

विश्वास-प्रस्तुतिः

सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च।
सर्वानेतान्महाप्राज्ञ ददाति वसुधां ददन् ॥९॥

मूलम्

सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च।
सर्वानेतान्महाप्राज्ञ ददाति वसुधां ददन् ॥९॥

विश्वास-प्रस्तुतिः

तपो यज्ञाः श्रुतं शीलमलोभः सत्यवादिता।
गुरुदैवतपूजा च नातिक्रमन्ति भूमिदम् ॥१०॥

मूलम्

तपो यज्ञाः श्रुतं शीलमलोभः सत्यवादिता।
गुरुदैवतपूजा च नातिक्रमन्ति भूमिदम् ॥१०॥

विश्वास-प्रस्तुतिः

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्रह्मलोकगताः सन्तो नातिक्रामन्ति भूमिदम् ॥११॥

मूलम्

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः।
ब्रह्मलोकगताः सन्तो नातिक्रामन्ति भूमिदम् ॥११॥

विश्वास-प्रस्तुतिः

फलकृष्टां महीं दत्त्वा सोदकां सफलान्विताम्।
सोदकं वापि शरणं प्राप्नोति मम सम्पदम् ॥१२॥

मूलम्

फलकृष्टां महीं दत्त्वा सोदकां सफलान्विताम्।
सोदकं वापि शरणं प्राप्नोति मम सम्पदम् ॥१२॥

विश्वास-प्रस्तुतिः

रत्नोपकीऋणां वसुधां यो ददाति द्विजातये।
मुक्तः स कलुषैः सर्वैः स्वर्गलोके महीयते ॥१३॥

मूलम्

रत्नोपकीऋणां वसुधां यो ददाति द्विजातये।
मुक्तः स कलुषैः सर्वैः स्वर्गलोके महीयते ॥१३॥

विश्वास-प्रस्तुतिः

इक्षुभिः सन्ततां भूमिं यवगोधूमशाड्बलाम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥१४॥

मूलम्

इक्षुभिः सन्ततां भूमिं यवगोधूमशाड्बलाम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥१४॥

विश्वास-प्रस्तुतिः

सर्वकामदुघां धेनुं सर्वसस्यसमुद्भवाम्।
यो ददाति द्विजेन्द्राय ब्रह्मलोकं स गच्छति ॥१५॥

मूलम्

सर्वकामदुघां धेनुं सर्वसस्यसमुद्भवाम्।
यो ददाति द्विजेन्द्राय ब्रह्मलोकं स गच्छति ॥१५॥

विश्वास-प्रस्तुतिः

भूमिदानं नरः कुर्वन्मुच्यते महतो भयात्।
न भूयो भूमिदानाद्धि दानमन्यद्विशिष्यते ॥१६॥

मूलम्

भूमिदानं नरः कुर्वन्मुच्यते महतो भयात्।
न भूयो भूमिदानाद्धि दानमन्यद्विशिष्यते ॥१६॥

विश्वास-प्रस्तुतिः

पुण्यां सर्वरसां भूमिं यो ददाति नरर्षभ।
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः ॥१७॥

मूलम्

पुण्यां सर्वरसां भूमिं यो ददाति नरर्षभ।
न तस्य लोकाः क्षीयन्ते भूमिदस्य महात्मनः ॥१७॥

विश्वास-प्रस्तुतिः

यथा जनित्री पुष्णाति क्षीरेण स्वसुतं नृप।
एवं सर्वगुणा भूमिर्दातारमनुपुष्यति ॥१८॥

मूलम्

यथा जनित्री पुष्णाति क्षीरेण स्वसुतं नृप।
एवं सर्वगुणा भूमिर्दातारमनुपुष्यति ॥१८॥

विश्वास-प्रस्तुतिः

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलं अवाप्नोति यद्दत्त्वा वसुधां नृप ॥१९॥

मूलम्

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः।
न तत्फलं अवाप्नोति यद्दत्त्वा वसुधां नृप ॥१९॥

विश्वास-प्रस्तुतिः

मृत्योर्हि किङ्करा दण्डा ह्यग्नितापाः सुदारुणाः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥२०॥

मूलम्

मृत्योर्हि किङ्करा दण्डा ह्यग्नितापाः सुदारुणाः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥२०॥

विश्वास-प्रस्तुतिः

पितरः पितृलोकस्था देवलोके दिवौकसः।
सन्तर्पयन्ति दातारं भूमेः प्रभवतां वर ॥२१॥

मूलम्

पितरः पितृलोकस्था देवलोके दिवौकसः।
सन्तर्पयन्ति दातारं भूमेः प्रभवतां वर ॥२१॥

विश्वास-प्रस्तुतिः

कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते।
भूमिं वृत्तिकारीं दत्त्वा सत्त्री भवति मानवः ॥२२॥

मूलम्

कृशाय कृशभृत्याय वृत्तिक्षीणाय सीदते।
भूमिं वृत्तिकारीं दत्त्वा सत्त्री भवति मानवः ॥२२॥

विश्वास-प्रस्तुतिः

सिंहासनं तथा च्छत्त्रं वराश्वा वरवारणाः।
भूमिदानस्य पुष्पाणि फलं स्वर्गं तथैव च ॥२३॥

मूलम्

सिंहासनं तथा च्छत्त्रं वराश्वा वरवारणाः।
भूमिदानस्य पुष्पाणि फलं स्वर्गं तथैव च ॥२३॥

विश्वास-प्रस्तुतिः

आदित्या इव दीप्यन्ते तेजसा दिवि मानवाः।
ये प्रयच्छन्ति वसुधां ब्राह्मणायाहिताग्नये ॥२४॥

मूलम्

आदित्या इव दीप्यन्ते तेजसा दिवि मानवाः।
ये प्रयच्छन्ति वसुधां ब्राह्मणायाहिताग्नये ॥२४॥

विश्वास-प्रस्तुतिः

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले।
तथा कामाधिरोहन्ति भूमिदानगुणार्जिताः ॥२५॥

मूलम्

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले।
तथा कामाधिरोहन्ति भूमिदानगुणार्जिताः ॥२५॥

विश्वास-प्रस्तुतिः

आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः।
भूमिदो नः कुले जातः स नः सन्तारयिष्यति ॥२६॥

मूलम्

आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः।
भूमिदो नः कुले जातः स नः सन्तारयिष्यति ॥२६॥

विश्वास-प्रस्तुतिः

आदित्या वसवो रुद्राह्यश्विनौ वसुभिः सह।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥२७॥

मूलम्

आदित्या वसवो रुद्राह्यश्विनौ वसुभिः सह।
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥२७॥

विश्वास-प्रस्तुतिः

स नः कुलस्य पुरुषः स नो बन्धुः स नो गतिः।
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ॥२८॥

मूलम्

स नः कुलस्य पुरुषः स नो बन्धुः स नो गतिः।
स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ॥२८॥

विश्वास-प्रस्तुतिः

दातारमनुगृह्णाति यथा दत्तेन रोचते।
पूर्वदत्तां हरन्भूमिं नरकायोपपद्यते ॥२९॥

मूलम्

दातारमनुगृह्णाति यथा दत्तेन रोचते।
पूर्वदत्तां हरन्भूमिं नरकायोपपद्यते ॥२९॥

विश्वास-प्रस्तुतिः

विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः।
कृष्णसर्पा हि जायन्ते ये हरन्ति वसुन्धराम् ॥३०॥

मूलम्

विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः।
कृष्णसर्पा हि जायन्ते ये हरन्ति वसुन्धराम् ॥३०॥

विश्वास-प्रस्तुतिः

पतन्त्यश्रूणि रुदतां दीनानामवसीदताम्।
ब्राह्मणानां हृतं क्षेत्रं हन्यात्त्रिपुरुषं कुलम् ॥३१॥

मूलम्

पतन्त्यश्रूणि रुदतां दीनानामवसीदताम्।
ब्राह्मणानां हृतं क्षेत्रं हन्यात्त्रिपुरुषं कुलम् ॥३१॥

विश्वास-प्रस्तुतिः

साधुभ्यो भूमिमाक्षिप्य न भूतिं विन्दते क्वचित्।
दत्त्वा हि भूमिं साधुभ्यो विन्दते भूतिमुत्तमाम् ॥३२॥

मूलम्

साधुभ्यो भूमिमाक्षिप्य न भूतिं विन्दते क्वचित्।
दत्त्वा हि भूमिं साधुभ्यो विन्दते भूतिमुत्तमाम् ॥३२॥

विश्वास-प्रस्तुतिः

पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर।
महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥३३॥

मूलम्

पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर।
महीं महीभृतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥३३॥

विश्वास-प्रस्तुतिः

यत्रैषः पठ्यते श्राद्धे भूमिदानस्य संस्तवः।
न तत्र रक्षसां भागो नासुराणां कथञ्चन ॥३४॥

मूलम्

यत्रैषः पठ्यते श्राद्धे भूमिदानस्य संस्तवः।
न तत्र रक्षसां भागो नासुराणां कथञ्चन ॥३४॥

विश्वास-प्रस्तुतिः

अक्षयं तु भवेच्छ्राद्धं पितॄणां नात्र संशयः।
तस्माद्विश्रावयेदेनं श्राद्धेषु ब्राह्मणान्सदा ॥३५॥

मूलम्

अक्षयं तु भवेच्छ्राद्धं पितॄणां नात्र संशयः।
तस्माद्विश्रावयेदेनं श्राद्धेषु ब्राह्मणान्सदा ॥३५॥

विश्वास-प्रस्तुतिः

एवमेतद्यथोद्दिष्टं पितॄणां दत्तमक्षयम्।
भूमिदानं महाराज सर्वपापापहं शुभम् ॥३६॥

मूलम्

एवमेतद्यथोद्दिष्टं पितॄणां दत्तमक्षयम्।
भूमिदानं महाराज सर्वपापापहं शुभम् ॥३६॥

इति विष्णुधर्मेषु भूमिदानमतुलफलम्।