०५८

अथाष्टपञ्चाशोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा।
एतत्पवित्रं परममेतत्स्वस्त्ययनं महत् ॥१॥

मूलम्

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा।
एतत्पवित्रं परममेतत्स्वस्त्ययनं महत् ॥१॥

विश्वास-प्रस्तुतिः

दश पूर्वापरान्वंशानात्मानं च विशाम्यते।
अपि पापशतं कृत्वा दत्त्वा विप्रेषु तारयेत् ॥२॥

मूलम्

दश पूर्वापरान्वंशानात्मानं च विशाम्यते।
अपि पापशतं कृत्वा दत्त्वा विप्रेषु तारयेत् ॥२॥

विश्वास-प्रस्तुतिः

सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥३॥

मूलम्

सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥३॥

विश्वास-प्रस्तुतिः

अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः।
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः ॥४॥

मूलम्

अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः।
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः ॥४॥

विश्वास-प्रस्तुतिः

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्।
सर्ववेदप्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥५॥

मूलम्

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्।
सर्ववेदप्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥५॥

विश्वास-प्रस्तुतिः

ये त्वेनं ज्वाअयित्वाग्निमादित्योदयनं प्रति।
दद्युर्वै व्रतमुद्दिश्य सर्वान्कामानवाप्नुयुः ॥६॥

मूलम्

ये त्वेनं ज्वाअयित्वाग्निमादित्योदयनं प्रति।
दद्युर्वै व्रतमुद्दिश्य सर्वान्कामानवाप्नुयुः ॥६॥

विश्वास-प्रस्तुतिः

सुवर्णदः स्वर्गलोके कामानिष्टानुपाश्नुते।
विरजाम्बरसंवीतः परियाति यतस्ततः ॥७॥

मूलम्

सुवर्णदः स्वर्गलोके कामानिष्टानुपाश्नुते।
विरजाम्बरसंवीतः परियाति यतस्ततः ॥७॥

विश्वास-प्रस्तुतिः

विमानेनार्कवर्णेन भास्वरेण विराजता।
अप्सरोगणसङ्कीर्णे भास्वता स्वेन तेजसा ॥८॥

मूलम्

विमानेनार्कवर्णेन भास्वरेण विराजता।
अप्सरोगणसङ्कीर्णे भास्वता स्वेन तेजसा ॥८॥

विश्वास-प्रस्तुतिः

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः।
दिव्यगन्धवहः स्वर्गे परिगच्छेदितस्ततः ॥९॥

मूलम्

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः।
दिव्यगन्धवहः स्वर्गे परिगच्छेदितस्ततः ॥९॥

विश्वास-प्रस्तुतिः

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि।
न ह्यतः परमं लोके सद्यः पापविमोचनम् ॥१०॥

मूलम्

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि।
न ह्यतः परमं लोके सद्यः पापविमोचनम् ॥१०॥

विश्वास-प्रस्तुतिः

सुवर्णस्य तु शुद्धस्य सुवर्णं यः प्रयच्छति।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ॥११॥

मूलम्

सुवर्णस्य तु शुद्धस्य सुवर्णं यः प्रयच्छति।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ॥११॥

इति विष्णुधर्मेषु सुवर्णदानम्।