०५७

अथ सप्तपञ्चाशोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

ब्राह्मणत्वं सुदुष्प्रापं निसर्गाद्ब्राह्मणो भवेत्।
क्षत्रियो वाथवा वैश्यो निसर्गादेव जायते ॥१॥

मूलम्

ब्राह्मणत्वं सुदुष्प्रापं निसर्गाद्ब्राह्मणो भवेत्।
क्षत्रियो वाथवा वैश्यो निसर्गादेव जायते ॥१॥

विश्वास-प्रस्तुतिः

दुष्कृतेन तु दुष्टात्मा स्थानाद्भ्रश्यति मानवः।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ॥२॥

मूलम्

दुष्कृतेन तु दुष्टात्मा स्थानाद्भ्रश्यति मानवः।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ॥२॥

विश्वास-प्रस्तुतिः

यस्तु विप्रत्वमुत्सृज्य क्षत्रियत्वं निषेवते।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोन्यां प्रसूयते ॥३॥

मूलम्

यस्तु विप्रत्वमुत्सृज्य क्षत्रियत्वं निषेवते।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोन्यां प्रसूयते ॥३॥

विश्वास-प्रस्तुतिः

वैश्यकर्माणि वा कुर्वन्वैश्ययोनौ प्रजायते।
शूद्रकर्माणि कुर्वाणः शूद्रत्वमुपपद्यते ॥४॥

मूलम्

वैश्यकर्माणि वा कुर्वन्वैश्ययोनौ प्रजायते।
शूद्रकर्माणि कुर्वाणः शूद्रत्वमुपपद्यते ॥४॥

विश्वास-प्रस्तुतिः

स तत्र दुर्गतिं प्राप्य स्थानाद्भ्रष्टो युधिष्ठिर।
शूद्रयोनिमनुप्राप्तो यदि धर्मं न सेवते ॥५॥

मूलम्

स तत्र दुर्गतिं प्राप्य स्थानाद्भ्रष्टो युधिष्ठिर।
शूद्रयोनिमनुप्राप्तो यदि धर्मं न सेवते ॥५॥

विश्वास-प्रस्तुतिः

मानुष्यात्स परिभ्रष्टस्तिर्यग्योनौ प्रजायते।
अधर्मसेवनान्मूढस्तमोपहतचेतनः ॥६॥

मूलम्

मानुष्यात्स परिभ्रष्टस्तिर्यग्योनौ प्रजायते।
अधर्मसेवनान्मूढस्तमोपहतचेतनः ॥६॥

विश्वास-प्रस्तुतिः

जात्यन्तरसहस्राणि तत्रैव परिवर्तते।
तस्मात्प्राप्य शुभं स्थानं प्रमादान्न तु नाशयेत् ॥७॥

मूलम्

जात्यन्तरसहस्राणि तत्रैव परिवर्तते।
तस्मात्प्राप्य शुभं स्थानं प्रमादान्न तु नाशयेत् ॥७॥

विश्वास-प्रस्तुतिः

शूद्रान्नेनावशेषेण यो म्रियेज्जठरे द्विजः।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥८॥

मूलम्

शूद्रान्नेनावशेषेण यो म्रियेज्जठरे द्विजः।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥८॥

क्षत्रान्नेनावशेषेण क्षत्रत्वमुपपद्यते।

विश्वास-प्रस्तुतिः

वैश्यान्नेनावशेषेण वैश्यत्वमुपपद्यते।
तां योनिं लभते विप्रो भुक्त्वान्नं यस्य वै मृतः ॥९॥

मूलम्

वैश्यान्नेनावशेषेण वैश्यत्वमुपपद्यते।
तां योनिं लभते विप्रो भुक्त्वान्नं यस्य वै मृतः ॥९॥

विश्वास-प्रस्तुतिः

ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते।
भोज्याभोज्यं न जानाति स भवेत्क्षत्रियो द्विजः ॥१०॥

मूलम्

ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते।
भोज्याभोज्यं न जानाति स भवेत्क्षत्रियो द्विजः ॥१०॥

विश्वास-प्रस्तुतिः

कर्मणा येन मेधावी शूद्रोवैश्योऽभिजायते।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ॥११॥

मूलम्

कर्मणा येन मेधावी शूद्रोवैश्योऽभिजायते।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ॥११॥

शूद्रकर्म यथोद्दिष्टं शूद्रोभूत्वा समाचरेत्।

विश्वास-प्रस्तुतिः

यथावत्परिचर्यां तु त्रिषु वर्णेषु नित्यदा।
कुरुतेऽविमना यस्तु स शूद्रोवैश्यतां व्रजेत् ॥१२॥

मूलम्

यथावत्परिचर्यां तु त्रिषु वर्णेषु नित्यदा।
कुरुतेऽविमना यस्तु स शूद्रोवैश्यतां व्रजेत् ॥१२॥

विश्वास-प्रस्तुतिः

क्षत्रियत्वं यथा वैश्यस्तद्वक्ष्याम्यनुपूर्वशः।
चौक्षः पापजनद्वेष्टा शेषान्नकृतभोजनः ॥१३॥

मूलम्

क्षत्रियत्वं यथा वैश्यस्तद्वक्ष्याम्यनुपूर्वशः।
चौक्षः पापजनद्वेष्टा शेषान्नकृतभोजनः ॥१३॥

विश्वास-प्रस्तुतिः

अग्निहोत्रमुपादाय जुह्वानश्च यथाविधि।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः ॥१४॥

मूलम्

अग्निहोत्रमुपादाय जुह्वानश्च यथाविधि।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः ॥१४॥

क्षत्रियो ब्रह्मयोन्यां तु जायते शृणु तद्यथा।

विश्वास-प्रस्तुतिः

ददाति यजते यज्ञैर्विधिवच्चाप्तदक्षिणैः।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥१५॥

मूलम्

ददाति यजते यज्ञैर्विधिवच्चाप्तदक्षिणैः।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥१५॥

विश्वास-प्रस्तुतिः

आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्।
ऋतुकाले तु स्वां भार्यामभिगच्छन्विधानतः ॥१६॥

मूलम्

आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्।
ऋतुकाले तु स्वां भार्यामभिगच्छन्विधानतः ॥१६॥

विश्वास-प्रस्तुतिः

सर्वातिथ्यं त्रिवर्गस्य दीयतां भुज्यतामिति।
शूद्राणां याचकानां च नित्यं सिद्धिमिति ब्रुवन् ॥१७॥

मूलम्

सर्वातिथ्यं त्रिवर्गस्य दीयतां भुज्यतामिति।
शूद्राणां याचकानां च नित्यं सिद्धिमिति ब्रुवन् ॥१७॥

गोब्राह्मणस्य चार्थाय रणे चाभिमुखो हतः।

विश्वास-प्रस्तुतिः

त्रेताग्निमन्त्रपूतात्मा क्षत्रियो ब्राह्मणो भवेत्।
विधिज्ञः क्षत्रियकुले याजकः स तु जायते ॥१८॥

मूलम्

त्रेताग्निमन्त्रपूतात्मा क्षत्रियो ब्राह्मणो भवेत्।
विधिज्ञः क्षत्रियकुले याजकः स तु जायते ॥१८॥

प्राप्यतेऽविकलः स्वर्गो वर्णैः सत्पथमास्थितैः।

विश्वास-प्रस्तुतिः

ब्राह्मणत्वं सुदुष्प्रापं कृच्छ्रेणासाद्यते नरैः।
तस्मात्सर्वप्रयत्नेन रक्षेद्ब्राह्मण्यमुत्तमम् ॥१९॥

मूलम्

ब्राह्मणत्वं सुदुष्प्रापं कृच्छ्रेणासाद्यते नरैः।
तस्मात्सर्वप्रयत्नेन रक्षेद्ब्राह्मण्यमुत्तमम् ॥१९॥

इति विष्णुधर्मेषु वर्णान्यत्वप्राप्तिः।