०५५

अथ पञ्चपञ्चाशोऽध्यायः।
भगवानुवाच।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः।

विश्वास-प्रस्तुतिः

सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्।
सत्यं देवेषु जागर्ति मुक्तिः सत्यतरोः फलम् ॥१॥

मूलम्

सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्।
सत्यं देवेषु जागर्ति मुक्तिः सत्यतरोः फलम् ॥१॥

विश्वास-प्रस्तुतिः

तपो यशश्च पुण्यं च पितृदेवर्षिपूजनम्।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥२॥

मूलम्

तपो यशश्च पुण्यं च पितृदेवर्षिपूजनम्।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥२॥

विश्वास-प्रस्तुतिः

सत्यं यज्ञस्तथा वेदा मन्त्रा देवी सरस्वती।
व्रतचर्या तथा सत्यमॐकारः सत्यमेव च ॥३॥

मूलम्

सत्यं यज्ञस्तथा वेदा मन्त्रा देवी सरस्वती।
व्रतचर्या तथा सत्यमॐकारः सत्यमेव च ॥३॥

सत्येन वायुरभ्येति सत्येन तपते रविः।

विश्वास-प्रस्तुतिः

सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति।
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले ॥४॥

मूलम्

सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति।
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले ॥४॥

विश्वास-प्रस्तुतिः

पारणं सर्ववेदानां सर्वतीर्थावगहनः।
सत्यं च वदतो लोके तत्समं स्यान्न संशयः ॥५॥

मूलम्

पारणं सर्ववेदानां सर्वतीर्थावगहनः।
सत्यं च वदतो लोके तत्समं स्यान्न संशयः ॥५॥

विश्वास-प्रस्तुतिः

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेतद्विशिष्यते ॥६॥

मूलम्

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेतद्विशिष्यते ॥६॥

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः।
मुनयः सत्यप्रपथाः परां सिद्धिमितो गताः।

विश्वास-प्रस्तुतिः

सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा।
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ॥७॥

मूलम्

सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा।
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ॥७॥

विश्वास-प्रस्तुतिः

मुनयः सत्यनिरतास्तस्मात्सत्यं विशिष्यते।
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ॥८॥

मूलम्

मुनयः सत्यनिरतास्तस्मात्सत्यं विशिष्यते।
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ॥८॥

विश्वास-प्रस्तुतिः

अप्सरोगणसङ्कीर्णैर्विमानैरुपयान्ति ते।
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ॥९॥

मूलम्

अप्सरोगणसङ्कीर्णैर्विमानैरुपयान्ति ते।
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ॥९॥

एतत्प्रमाणं यः कुर्यात्सर्वयज्ञफलं लभेत्।

विश्वास-प्रस्तुतिः

अगाधे विमले शुद्धे सत्यतीर्थे ह्रदे शुभे।
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् ॥१०॥

मूलम्

अगाधे विमले शुद्धे सत्यतीर्थे ह्रदे शुभे।
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् ॥१०॥

विश्वास-प्रस्तुतिः

आत्मार्थे च परार्थे वा पुत्रार्थे वापि पार्थिव।
येऽनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ॥११॥

मूलम्

आत्मार्थे च परार्थे वा पुत्रार्थे वापि पार्थिव।
येऽनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ॥११॥

विश्वास-प्रस्तुतिः

अपि चेदं पुरा गीतं धर्मविद्भिर्युधिष्ठिर।
यः सत्यवादी पुरुषो नानृतं परिभाषते ॥१२॥

मूलम्

अपि चेदं पुरा गीतं धर्मविद्भिर्युधिष्ठिर।
यः सत्यवादी पुरुषो नानृतं परिभाषते ॥१२॥

विश्वास-प्रस्तुतिः

सम्प्राप्य विरजांल्लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे जायते सुमहामतिः ॥१३॥

मूलम्

सम्प्राप्य विरजांल्लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे जायते सुमहामतिः ॥१३॥

विद्यारोग्यसुखैश्वर्यैर्युक्तो योगपरो भवेत्।

विश्वास-प्रस्तुतिः

आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥१४॥

मूलम्

आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥१४॥

विश्वास-प्रस्तुतिः

तस्मान्न वाच्यमनृतं हि सद्भिरेवंविधैर्धर्मविदो वदन्ति।
सत्यं वदंस्तेजसा दीप्यमानो न हीयते धर्मयशोऽर्थकामैः ॥१५॥

मूलम्

तस्मान्न वाच्यमनृतं हि सद्भिरेवंविधैर्धर्मविदो वदन्ति।
सत्यं वदंस्तेजसा दीप्यमानो न हीयते धर्मयशोऽर्थकामैः ॥१५॥

एष वाणीकृतो धर्मो वैदिको धर्मनिश्चये।

विश्वास-प्रस्तुतिः

एवमेतद्यथान्यायं सत्याध्याये प्रकीर्तितम्।
तत्प्रमाणं बुधः कुर्या न सत्याद्विद्यते परम् ॥१६॥

मूलम्

एवमेतद्यथान्यायं सत्याध्याये प्रकीर्तितम्।
तत्प्रमाणं बुधः कुर्या न सत्याद्विद्यते परम् ॥१६॥

इति विष्णुधर्मेषु सत्यप्रशंसा।