अथ त्रिपञ्चाशोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
दानं देवाः प्रशंसन्ति इति धर्मविदो विदुः।
नानादानविधिं तस्माच्छृणुष्व सुसमाहितः ॥१॥
मूलम्
दानं देवाः प्रशंसन्ति इति धर्मविदो विदुः।
नानादानविधिं तस्माच्छृणुष्व सुसमाहितः ॥१॥
विश्वास-प्रस्तुतिः
हिरण्यदानं गोदानं पृथिवीदानमेव च।
एतानि वै पवित्राणि तारयन्ति परत्र च ॥२॥
मूलम्
हिरण्यदानं गोदानं पृथिवीदानमेव च।
एतानि वै पवित्राणि तारयन्ति परत्र च ॥२॥
विश्वास-प्रस्तुतिः
यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥३॥
मूलम्
यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥३॥
विश्वास-प्रस्तुतिः
सुवर्णदानं गोदानं पृथिवीदानमेव च।
एतत्प्रयच्छमानो वै सर्वपाऐः प्रमुच्यते ॥४॥
मूलम्
सुवर्णदानं गोदानं पृथिवीदानमेव च।
एतत्प्रयच्छमानो वै सर्वपाऐः प्रमुच्यते ॥४॥
विश्वास-प्रस्तुतिः
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥५॥
मूलम्
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥५॥
विश्वास-प्रस्तुतिः
तुल्यनामानि शस्तानि त्रीणि तुल्यफलानि च।
नित्यं देयानि राजेन्द्रगावः पृथ्वी सरस्वती ॥६॥
मूलम्
तुल्यनामानि शस्तानि त्रीणि तुल्यफलानि च।
नित्यं देयानि राजेन्द्रगावः पृथ्वी सरस्वती ॥६॥
विश्वास-प्रस्तुतिः
तद्वज्जलममित्रघ्न तत्तुल्यफलनामतः।
दत्त्वा तृप्तिमवाप्नोति यत्रतत्राभिजायते ॥७॥
मूलम्
तद्वज्जलममित्रघ्न तत्तुल्यफलनामतः।
दत्त्वा तृप्तिमवाप्नोति यत्रतत्राभिजायते ॥७॥
विश्वास-प्रस्तुतिः
सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते।
अर्थिभ्यो ह्यर्थहेतुभ्यो मनस्वी तेन जायते ॥८॥
मूलम्
सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते।
अर्थिभ्यो ह्यर्थहेतुभ्यो मनस्वी तेन जायते ॥८॥
विश्वास-प्रस्तुतिः
सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति।
अमर्थे सति दुर्बुद्धिर्नरकायोपपद्यते ॥९॥
मूलम्
सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति।
अमर्थे सति दुर्बुद्धिर्नरकायोपपद्यते ॥९॥
धेनवोऽनडुहश्चैव छत्त्रं वस्त्रमुपानहौ।
विश्वास-प्रस्तुतिः
देयानि याचमानेभ्यः पानमन्नं तथैव च।
एवं दानं समुद्दिष्टं व्युष्टिमत्तारकं परम् ॥१०॥
मूलम्
देयानि याचमानेभ्यः पानमन्नं तथैव च।
एवं दानं समुद्दिष्टं व्युष्टिमत्तारकं परम् ॥१०॥
विश्वास-प्रस्तुतिः
एष ते विहितो यज्ञः श्रद्धापूतः सदक्षिणः।
विशिष्टः स च यज्ञेषु ददतामनसूयया ॥११॥
मूलम्
एष ते विहितो यज्ञः श्रद्धापूतः सदक्षिणः।
विशिष्टः स च यज्ञेषु ददतामनसूयया ॥११॥
विश्वास-प्रस्तुतिः
दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः।
यैर्दानैस्तर्पयिष्यन्ति श्रद्धापूतैर्द्विजोत्तमान् ॥१२॥
मूलम्
दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः।
यैर्दानैस्तर्पयिष्यन्ति श्रद्धापूतैर्द्विजोत्तमान् ॥१२॥
विश्वास-प्रस्तुतिः
यथा हि सुकृते क्षेत्रे फलं विन्दति क्षेत्रिकः।
एवं दत्त्वा ब्राह्मणेभ्यो दाता फलमुपाश्नुते ॥१३॥
मूलम्
यथा हि सुकृते क्षेत्रे फलं विन्दति क्षेत्रिकः।
एवं दत्त्वा ब्राह्मणेभ्यो दाता फलमुपाश्नुते ॥१३॥
विश्वास-प्रस्तुतिः
ब्राह्मणाश्चैव विद्यन्ते सत्यवन्तो बहुश्रुताः।
न ददाति च दानानि मोघं तस्य धनार्जनम् ॥१४॥
मूलम्
ब्राह्मणाश्चैव विद्यन्ते सत्यवन्तो बहुश्रुताः।
न ददाति च दानानि मोघं तस्य धनार्जनम् ॥१४॥
विश्वास-प्रस्तुतिः
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं मया।
दत्तं वा दापितं वापि वोत्साह्यमपि वा कृतम् ॥१५॥
मूलम्
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं मया।
दत्तं वा दापितं वापि वोत्साह्यमपि वा कृतम् ॥१५॥
विश्वास-प्रस्तुतिः
उत्थायोत्थाय दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥१६॥
मूलम्
उत्थायोत्थाय दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥१६॥
विश्वास-प्रस्तुतिः
यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्।
असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति ॥१७॥
मूलम्
यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्।
असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति ॥१७॥
इति विष्णुधर्मेषु दानप्रशंसा।