०५२

अथ द्विपञ्चाशोऽध्यायः।
भगवानुवाच।
पुराणं मानवा धर्माः साङ्गो वेदश्चिकित्सितम्।

विश्वास-प्रस्तुतिः

आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः।
हत्वा ह्येतानि सम्मूढः कल्पं तमसि पच्यते ॥१॥

मूलम्

आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः।
हत्वा ह्येतानि सम्मूढः कल्पं तमसि पच्यते ॥१॥

विश्वास-प्रस्तुतिः

न ब्राह्मणं परीक्षेत श्राद्धकाले ह्युपस्थिते।
सुमहान्परिवादो हि ब्राह्मणानां परीक्षणे ॥२॥

मूलम्

न ब्राह्मणं परीक्षेत श्राद्धकाले ह्युपस्थिते।
सुमहान्परिवादो हि ब्राह्मणानां परीक्षणे ॥२॥

काणाः कुण्ठाश्च षण्डाश्च दरिद्राव्याधितास्तथा।

विश्वास-प्रस्तुतिः

सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः।
अक्षयं तु भवेच्छ्राद्धमेतद्धर्मविदो विदुः ॥३॥

मूलम्

सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः।
अक्षयं तु भवेच्छ्राद्धमेतद्धर्मविदो विदुः ॥३॥

विश्वास-प्रस्तुतिः

ब्राह्मणो हि महद्भूतं जन्मना सह जायते।
लोका लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ॥४॥

मूलम्

ब्राह्मणो हि महद्भूतं जन्मना सह जायते।
लोका लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ॥४॥

विश्वास-प्रस्तुतिः

ब्राह्मणाः कुपिता हन्युर्भस्म कुर्युश्च तेजसा।
लोकानन्यान्सृजेयुश्च लोकपालांस्तथापरान् ॥५॥

मूलम्

ब्राह्मणाः कुपिता हन्युर्भस्म कुर्युश्च तेजसा।
लोकानन्यान्सृजेयुश्च लोकपालांस्तथापरान् ॥५॥

विश्वास-प्रस्तुतिः

ब्राह्मणा हि महात्मानो विरजाः स्वर्गसङ्क्रमाः।
ब्राह्मणानां परीवादादसुराः सलिलेशयाः ॥६॥

मूलम्

ब्राह्मणा हि महात्मानो विरजाः स्वर्गसङ्क्रमाः।
ब्राह्मणानां परीवादादसुराः सलिलेशयाः ॥६॥

विश्वास-प्रस्तुतिः

अपेयः सागरो यैस्तु कृतः कोपान्महात्मभिः।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥७॥

मूलम्

अपेयः सागरो यैस्तु कृतः कोपान्महात्मभिः।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥७॥

विश्वास-प्रस्तुतिः

एते स्वर्गस्य नेतारो भूमिदेवाः सनातनाः।
एभिश्चाधिकृतः पन्था देवयानः स उच्यते ॥८॥

मूलम्

एते स्वर्गस्य नेतारो भूमिदेवाः सनातनाः।
एभिश्चाधिकृतः पन्था देवयानः स उच्यते ॥८॥

विश्वास-प्रस्तुतिः

ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम्।
ते वै लोकानिमान्सर्वान्धारयन्ति परस्परम् ॥९॥

मूलम्

ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम्।
ते वै लोकानिमान्सर्वान्धारयन्ति परस्परम् ॥९॥

विश्वास-प्रस्तुतिः

प्रमाणं सर्वलोकानां नियता ब्रह्मचारिणः।
तानपाश्रित्य तिष्ठन्ते त्रयो लोकाः सनातनाः ॥१०॥

मूलम्

प्रमाणं सर्वलोकानां नियता ब्रह्मचारिणः।
तानपाश्रित्य तिष्ठन्ते त्रयो लोकाः सनातनाः ॥१०॥

विश्वास-प्रस्तुतिः

गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः।
विद्यास्नाता व्रतस्नाता अनपाश्रित्यजीविनः ॥११॥

मूलम्

गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः।
विद्यास्नाता व्रतस्नाता अनपाश्रित्यजीविनः ॥११॥

विश्वास-प्रस्तुतिः

आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः।
तपसा दीप्यमानास्ते दहेयुः सागरानपि ॥१२॥

मूलम्

आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः।
तपसा दीप्यमानास्ते दहेयुः सागरानपि ॥१२॥

ब्राह्मणेषु च तुष्टेषु तुष्यन्ते सर्वदेवताः।

विश्वास-प्रस्तुतिः

ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते।
ब्राह्मणानां परीवादात्पतेयुरपि देवताः ॥१३॥

मूलम्

ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते।
ब्राह्मणानां परीवादात्पतेयुरपि देवताः ॥१३॥

विश्वास-प्रस्तुतिः

धुरि ये नावसीदन्ति प्रणीते यज्ञवह्नयः।
भोजनाच्छादनैर्दानैस्तारयन्ति तपोधनाः ॥१४॥

मूलम्

धुरि ये नावसीदन्ति प्रणीते यज्ञवह्नयः।
भोजनाच्छादनैर्दानैस्तारयन्ति तपोधनाः ॥१४॥

विश्वास-प्रस्तुतिः

ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः।
आदिमध्यावसानानां ज्ञानानां छिन्नसांशयाः ॥१५॥

मूलम्

ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः।
आदिमध्यावसानानां ज्ञानानां छिन्नसांशयाः ॥१५॥

विश्वास-प्रस्तुतिः

परापरविशेषज्ञा नेतारः परमां गतिम्।
अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा ॥१६॥

मूलम्

परापरविशेषज्ञा नेतारः परमां गतिम्।
अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा ॥१६॥

यश्च सर्वमिदं हन्याद्ब्राह्मणं वापि तत्समम्।

विश्वास-प्रस्तुतिः

सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः।
भूतानां अग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥१८॥

मूलम्

सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः।
भूतानां अग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥१८॥

विश्वास-प्रस्तुतिः

न स्कन्दते न व्यथते न च नश्यति कर्हिचित्।
वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम् ॥१९॥

मूलम्

न स्कन्दते न व्यथते न च नश्यति कर्हिचित्।
वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम् ॥१९॥

विश्वास-प्रस्तुतिः

अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम्।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥२०॥

मूलम्

अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम्।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥२०॥

एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत्।

विश्वास-प्रस्तुतिः

श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति।
हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति ॥२१॥

मूलम्

श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति।
हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति ॥२१॥

सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतं महत्।

विश्वास-प्रस्तुतिः

तस्मात्सर्वप्रयत्नेन रक्षेदापत्सु ब्राह्मणान्।
शक्रोऽपि हि द्विजेन्द्राणां बिभेति विबुधाधिपः ॥२२॥

मूलम्

तस्मात्सर्वप्रयत्नेन रक्षेदापत्सु ब्राह्मणान्।
शक्रोऽपि हि द्विजेन्द्राणां बिभेति विबुधाधिपः ॥२२॥

इति विष्णुधर्मेषु विप्रमाहात्म्यम्।