अथ पञ्चाशोऽध्यायः।
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
त्रैलोक्य कृष्ण भूतानां सर्वलोकात्मको ह्यसि।
नॄणां यदुवरश्रेष्ठ तुष्यसे केन कर्मणा ॥१॥
मूलम्
त्रैलोक्य कृष्ण भूतानां सर्वलोकात्मको ह्यसि।
नॄणां यदुवरश्रेष्ठ तुष्यसे केन कर्मणा ॥१॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः।
निर्भर्त्सितैश्च निर्भग्नस्तस्याहं सर्वकर्मसु ॥२॥
मूलम्
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः।
निर्भर्त्सितैश्च निर्भग्नस्तस्याहं सर्वकर्मसु ॥२॥
विश्वास-प्रस्तुतिः
विप्रापरा गतिर्मह्यं यस्तान्पूजयते नृप।
तमहं तेन रूपेण प्रपश्यामि युधिष्ठिर ॥३॥
मूलम्
विप्रापरा गतिर्मह्यं यस्तान्पूजयते नृप।
तमहं तेन रूपेण प्रपश्यामि युधिष्ठिर ॥३॥
विश्वास-प्रस्तुतिः
काणाः कुब्जाश्च खञ्जाश्च दरिद्राव्याधिताश्च ये।
नावमन्येद्द्विजान्प्राज्ञो मम रूपं हितं तथा ॥४॥
मूलम्
काणाः कुब्जाश्च खञ्जाश्च दरिद्राव्याधिताश्च ये।
नावमन्येद्द्विजान्प्राज्ञो मम रूपं हितं तथा ॥४॥
विश्वास-प्रस्तुतिः
बहवोऽपि न जानन्ते नरा ज्ञानबहिष्कृताः।
यथाहं द्विजरूपेण चरामि पृथिवीतले ॥५॥
मूलम्
बहवोऽपि न जानन्ते नरा ज्ञानबहिष्कृताः।
यथाहं द्विजरूपेण चरामि पृथिवीतले ॥५॥
विश्वास-प्रस्तुतिः
ये केचित्सागरान्तायां पृथिव्यां कीर्तिता द्विजाः।
तद्रूपं हि परं मह्यं योऽर्चयेदर्चयेत्तु सः ॥६॥
मूलम्
ये केचित्सागरान्तायां पृथिव्यां कीर्तिता द्विजाः।
तद्रूपं हि परं मह्यं योऽर्चयेदर्चयेत्तु सः ॥६॥
विश्वास-प्रस्तुतिः
तद्रूपान् घ्नन्ति ये विप्रान्विकर्मसु च युञ्जन्ति।
अप्रेषणे प्रेषयन्तो दासत्वं कारयन्ति हि ॥७॥
मूलम्
तद्रूपान् घ्नन्ति ये विप्रान्विकर्मसु च युञ्जन्ति।
अप्रेषणे प्रेषयन्तो दासत्वं कारयन्ति हि ॥७॥
विश्वास-प्रस्तुतिः
मृतांस्तान्करपत्त्रेन यमदूता महाबलाः।
निकृन्तन्ति यथा काष्ठं सूत्रमार्गेण शिल्पिनः ॥८॥
मूलम्
मृतांस्तान्करपत्त्रेन यमदूता महाबलाः।
निकृन्तन्ति यथा काष्ठं सूत्रमार्गेण शिल्पिनः ॥८॥
विश्वास-प्रस्तुतिः
ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः।
वदन्ति क्रोधनिःस्पर्शं पादेनाभिहनन्ति च ॥९॥
मूलम्
ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः।
वदन्ति क्रोधनिःस्पर्शं पादेनाभिहनन्ति च ॥९॥
मृतांस्तान्यमलोकेषु निहत्य धरणीतले।
विश्वास-प्रस्तुतिः
उरः पादेन चाक्रम्य क्रोधसंरक्तलोचनः।
अग्निवर्णैश्च सन्दंशैर्जिह्वामुद्धरते यमः ॥१०॥
मूलम्
उरः पादेन चाक्रम्य क्रोधसंरक्तलोचनः।
अग्निवर्णैश्च सन्दंशैर्जिह्वामुद्धरते यमः ॥१०॥
पापाश्च नारके वह्नौ धास्यन्ते यमकिङ्करैः।
विश्वास-प्रस्तुतिः
ये तु विप्रान्निरीक्षन्ति पापाः पापेन चक्षुषा।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥११॥
मूलम्
ये तु विप्रान्निरीक्षन्ति पापाः पापेन चक्षुषा।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥११॥
विश्वास-प्रस्तुतिः
तेषां घोरा महाकाया वज्रतुण्डा भयानकाः।
उद्धरन्ति मुहूर्तेन चक्षुः काका यमाज्ञया ॥१२॥
मूलम्
तेषां घोरा महाकाया वज्रतुण्डा भयानकाः।
उद्धरन्ति मुहूर्तेन चक्षुः काका यमाज्ञया ॥१२॥
विश्वास-प्रस्तुतिः
यस्ताडयति विप्रांस्तु क्षतं कुर्यात्सशोणितम्।
अस्थिभङ्गं च यःकुर्यात्प्राणैर्वापि वियोजयेत् ॥१३॥
मूलम्
यस्ताडयति विप्रांस्तु क्षतं कुर्यात्सशोणितम्।
अस्थिभङ्गं च यःकुर्यात्प्राणैर्वापि वियोजयेत् ॥१३॥
विश्वास-प्रस्तुतिः
ब्रह्मघ्नः सोऽनुपूर्वेण नरके वसुधाधिप।
कीलैर्विनिहतः पापो मीरायां पच्यते भृशम् ॥१४॥
मूलम्
ब्रह्मघ्नः सोऽनुपूर्वेण नरके वसुधाधिप।
कीलैर्विनिहतः पापो मीरायां पच्यते भृशम् ॥१४॥
विश्वास-प्रस्तुतिः
सुबहूनि सहस्राणि वर्षाणां क्लेशभाग्भवेत्।
रवान्मुञ्चति दुर्बुद्धिर्न तस्मै निष्कृतिः स्मृता ॥१५॥
मूलम्
सुबहूनि सहस्राणि वर्षाणां क्लेशभाग्भवेत्।
रवान्मुञ्चति दुर्बुद्धिर्न तस्मै निष्कृतिः स्मृता ॥१५॥
विश्वास-प्रस्तुतिः
तस्माद्विप्रा नरश्रेष्ठ नमस्कार्याश्च नित्यशः।
अन्नपानप्रदानैस्तु पूजार्हाः सततं द्विजाः ॥१६॥
मूलम्
तस्माद्विप्रा नरश्रेष्ठ नमस्कार्याश्च नित्यशः।
अन्नपानप्रदानैस्तु पूजार्हाः सततं द्विजाः ॥१६॥
आमन्त्रयित्वा यो विप्रान्गन्धैर्माल्यैश्च मानवः।
विश्वास-प्रस्तुतिः
तर्पयेच्छ्रद्धया युक्तः स मामर्चयते सदा।
स मां प्रसादयेच्चैव स च मां परितोषयेत् ॥१७॥
मूलम्
तर्पयेच्छ्रद्धया युक्तः स मामर्चयते सदा।
स मां प्रसादयेच्चैव स च मां परितोषयेत् ॥१७॥
तपोदमान्वितेष्वेव नित्यं पूजां प्रयोजयेत्।
विश्वास-प्रस्तुतिः
ये ब्राह्मणाः सोऽहमसंशयं नृप तेष्वर्चितेष्वर्चितोऽहं यथावत्।
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम् ॥१८॥
मूलम्
ये ब्राह्मणाः सोऽहमसंशयं नृप तेष्वर्चितेष्वर्चितोऽहं यथावत्।
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम् ॥१८॥
सुगन्धिधूपादिभिरभ्यर्च्य विप्रं तमच्युतं नार्चयते सदैव।
यो भक्षतोयादिभिरन्नपानैरनुलेपाचमनप्रदानैः।
यः पूजयेद्भोजयित्वा द्विजाग्र्यान्सम्पूजयित्वा परितोषयेच्च।
अर्घ्यादिना येऽभिपूज्य पूजयन्ति सदाच्युतम्।
तेनैव मामेव सदा पूजयन्ति न संशयः।
विरूपाश्च सुरूपाश्च विजनान्निष्कलानपि।
कृपया भावितात्मानो येऽर्चयन्ति द्विजोत्तमान्।
अनसूया हितात्मानो विप्रानाराधते क्वचित्।
असंशयं सदा भक्त्या मामेवार्चयते हि सः।
ततः पवित्रमतुलं न पुण्यमधिकं ततः।
विश्वास-प्रस्तुतिः
यश्चन्दनैः सागरुगन्धमाल्यैरभ्यर्चयेद्दारुमयीं ममार्चाम्।
नासौ ममार्चामर्चयतेऽर्चयन्वै विप्रार्चनादर्चित एव चाहम् ॥१९॥
मूलम्
यश्चन्दनैः सागरुगन्धमाल्यैरभ्यर्चयेद्दारुमयीं ममार्चाम्।
नासौ ममार्चामर्चयतेऽर्चयन्वै विप्रार्चनादर्चित एव चाहम् ॥१९॥
विश्वास-प्रस्तुतिः
विप्रप्रसादान्मध एव चाहं विप्रप्रसादादसुराञ्जयामि।
विप्रप्रसादात्पुरुषोत्तमत्वं विप्रप्रसादादजितोऽस्मि नित्यम् ॥२०॥
मूलम्
विप्रप्रसादान्मध एव चाहं विप्रप्रसादादसुराञ्जयामि।
विप्रप्रसादात्पुरुषोत्तमत्वं विप्रप्रसादादजितोऽस्मि नित्यम् ॥२०॥
इति विष्णुधर्मेषु विप्रबाधाफलम्।