अथाष्टाचत्वारिंशोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
धान्यं क्रमेणार्जितवित्तसञ्चयं विप्रे सुशीले ते प्रयच्छते यः।
वसुन्धरा तस्य भवेत्सुतुष्टा धारा वसूनां प्रतिमुञ्चतीह ॥१॥
मूलम्
धान्यं क्रमेणार्जितवित्तसञ्चयं विप्रे सुशीले ते प्रयच्छते यः।
वसुन्धरा तस्य भवेत्सुतुष्टा धारा वसूनां प्रतिमुञ्चतीह ॥१॥
विश्वास-प्रस्तुतिः
पुष्पोपभोगं च फलोपभोगं यः पाअपं स्पर्शयते द्विजाय।
स श्रीसमृद्धं बहुरत्नपूर्णं लभत्यधिष्ठानवरं समृद्धम् ॥२॥
मूलम्
पुष्पोपभोगं च फलोपभोगं यः पाअपं स्पर्शयते द्विजाय।
स श्रीसमृद्धं बहुरत्नपूर्णं लभत्यधिष्ठानवरं समृद्धम् ॥२॥
विश्वास-प्रस्तुतिः
इन्धनानि च यो दद्याद्द्विजेभ्यः शिशिरागमे।
कायाग्निदीप्तिं सौभाग्यमैश्वर्यं चाधिगच्छति ॥३॥
मूलम्
इन्धनानि च यो दद्याद्द्विजेभ्यः शिशिरागमे।
कायाग्निदीप्तिं सौभाग्यमैश्वर्यं चाधिगच्छति ॥३॥
छत्त्रप्रदानेन गृहं वरिष्ठं रथं तथोपानहसम्प्रदानात्।
विश्वास-प्रस्तुतिः
धुर्यप्रदानेन गवां तथैव लोकानवाप्नोति पुरन्दरस्य।
स्वर्गीयमप्याह हिरण्यदानं तथा वरिष्ठं कनकप्रदानम् ॥४॥
मूलम्
धुर्यप्रदानेन गवां तथैव लोकानवाप्नोति पुरन्दरस्य।
स्वर्गीयमप्याह हिरण्यदानं तथा वरिष्ठं कनकप्रदानम् ॥४॥
विश्वास-प्रस्तुतिः
नैवेशिकं सर्वगुणोपपन्नं प्रयच्छते यः पुरुषो द्विजाय।
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः प्रवरा भवन्ति ॥५॥
मूलम्
नैवेशिकं सर्वगुणोपपन्नं प्रयच्छते यः पुरुषो द्विजाय।
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः प्रवरा भवन्ति ॥५॥
विश्वास-प्रस्तुतिः
यो ब्रह्मदेयां प्रददाति कन्यां भूमिप्रदानं च करोति विप्रे।
हिरण्यदानं च तथा विशिष्टं स शक्रो लोकं लभते दुरापम् ॥६॥
मूलम्
यो ब्रह्मदेयां प्रददाति कन्यां भूमिप्रदानं च करोति विप्रे।
हिरण्यदानं च तथा विशिष्टं स शक्रो लोकं लभते दुरापम् ॥६॥
विश्वास-प्रस्तुतिः
सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय।
रूपान्वितां दक्षवतीं मनोज्ञां भार्यामयत्नोपचितां लभेत्सः ॥७॥
मूलम्
सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय।
रूपान्वितां दक्षवतीं मनोज्ञां भार्यामयत्नोपचितां लभेत्सः ॥७॥
विश्वास-प्रस्तुतिः
लवणस्य तु दातारस्तिलानां सर्पिषस्तथा।
तेजस्विनोऽभिजायन्ते भोगिनश्चिरजीविनः ॥८॥
मूलम्
लवणस्य तु दातारस्तिलानां सर्पिषस्तथा।
तेजस्विनोऽभिजायन्ते भोगिनश्चिरजीविनः ॥८॥
स्वर्गेऽप्सरोभिः सह भुक्तभोगस्ततश्च्युतः शीलवतीं स भार्याम्।
विश्वास-प्रस्तुतिः
रूपान्वितां दक्षवतीं सुरक्तां सुखेन धर्मेण तथापि काले।
तस्यैव सार्धं सुरलोकमेति तस्यैव चान्यत्पुनरेति जन्म ॥९॥
मूलम्
रूपान्वितां दक्षवतीं सुरक्तां सुखेन धर्मेण तथापि काले।
तस्यैव सार्धं सुरलोकमेति तस्यैव चान्यत्पुनरेति जन्म ॥९॥
इति विष्णुधर्मेषु दानफलानि।