अथ सप्तचत्वारिंशोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
धनं प्राप्नोति पुण्येन मौनेनाज्ञां प्रयच्छति।
उपभोगं तु दानेन जीवितं ब्रह्मचर्यया ॥१॥
मूलम्
धनं प्राप्नोति पुण्येन मौनेनाज्ञां प्रयच्छति।
उपभोगं तु दानेन जीवितं ब्रह्मचर्यया ॥१॥
विश्वास-प्रस्तुतिः
अहिंसया परं रूपं दीक्षया कुलजन्म च।
फलमूलाशनाद्राज्यं स्वर्गः पर्णाशनो भवेत् ॥२॥
मूलम्
अहिंसया परं रूपं दीक्षया कुलजन्म च।
फलमूलाशनाद्राज्यं स्वर्गः पर्णाशनो भवेत् ॥२॥
विश्वास-प्रस्तुतिः
पयोभक्ष दिवं यान्ति स्नानेन द्रविणाधिकाः।
शाकं साधयतो राज्यं नाकपृष्ठमनाशनात् ॥३॥
मूलम्
पयोभक्ष दिवं यान्ति स्नानेन द्रविणाधिकाः।
शाकं साधयतो राज्यं नाकपृष्ठमनाशनात् ॥३॥
विश्वास-प्रस्तुतिः
स्थण्डिले च शयानस्य गृहाणि शयनानि च।
चीरवल्कलधारिणां वस्त्राण्याभरणानि च ॥४॥
मूलम्
स्थण्डिले च शयानस्य गृहाणि शयनानि च।
चीरवल्कलधारिणां वस्त्राण्याभरणानि च ॥४॥
विश्वास-प्रस्तुतिः
शयनासनयानानि ये गता हि तपोवनम्।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ॥५॥
मूलम्
शयनासनयानानि ये गता हि तपोवनम्।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ॥५॥
विश्वास-प्रस्तुतिः
रसानां प्रतिसंहारात्सौभाग्यमभिजायते।
आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा ॥६॥
मूलम्
रसानां प्रतिसंहारात्सौभाग्यमभिजायते।
आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा ॥६॥
विश्वास-प्रस्तुतिः
उदवासं वसेद्यस्तु नागानामधिपो भवेत्।
सत्यवादी नरश्रेष्ठ देवतैः सह मोदते ॥७॥
मूलम्
उदवासं वसेद्यस्तु नागानामधिपो भवेत्।
सत्यवादी नरश्रेष्ठ देवतैः सह मोदते ॥७॥
कीर्तिर्भवति दानेन आरोग्यं चाप्यहिंसया।
विश्वास-प्रस्तुतिः
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्।
द्विजशुश्रूषया राज्यं दिव्यरूपमवाप्नुते ॥८॥
मूलम्
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्।
द्विजशुश्रूषया राज्यं दिव्यरूपमवाप्नुते ॥८॥
विश्वास-प्रस्तुतिः
अन्नपानप्रदानेन कामभोगैस्तु तृप्यते।
दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः ॥९॥
मूलम्
अन्नपानप्रदानेन कामभोगैस्तु तृप्यते।
दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः ॥९॥
विश्वास-प्रस्तुतिः
गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला।
केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः ॥१०॥
मूलम्
गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला।
केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः ॥१०॥
विश्वास-प्रस्तुतिः
वाक्शौचं मनसः शौचं यच्च शौचं जलाश्रयम्।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥११॥
मूलम्
वाक्शौचं मनसः शौचं यच्च शौचं जलाश्रयम्।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥११॥
विश्वास-प्रस्तुतिः
ताम्रायसानां भण्डानां दाता रत्नाधिपो भवेत्।
लभते तु परं स्थानं बलवान्पुष्यते सदा ॥१२॥
मूलम्
ताम्रायसानां भण्डानां दाता रत्नाधिपो भवेत्।
लभते तु परं स्थानं बलवान्पुष्यते सदा ॥१२॥
इति विष्णुधर्मेषु नियमफलानि।