०४५

अथ पञ्चचत्वारिंशोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

कौतूहलसमाविष्टः पप्रच्छेदं युधिष्ठिरः।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥१॥

मूलम्

कौतूहलसमाविष्टः पप्रच्छेदं युधिष्ठिरः।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥१॥

विश्वास-प्रस्तुतिः

कीदृशं किम्प्रमाणं वा कथं वान्तं जनार्दन।
तरन्ति पुरुषाः कृष्ण केनोपायेन संशमे ॥२॥

मूलम्

कीदृशं किम्प्रमाणं वा कथं वान्तं जनार्दन।
तरन्ति पुरुषाः कृष्ण केनोपायेन संशमे ॥२॥

विश्वास-प्रस्तुतिः

तस्य तद्वचनं श्रुत्वा विस्मितो मधुसूदनः।
प्रत्युवाच महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥३॥

मूलम्

तस्य तद्वचनं श्रुत्वा विस्मितो मधुसूदनः।
प्रत्युवाच महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥३॥

भगवानुवाच।

विश्वास-प्रस्तुतिः

साधु साधुरयं प्रश्नः श्रूयतां भो युधिष्ठिर।
षडशीतिसहस्राणि योजनानां नराधिप ॥४॥

मूलम्

साधु साधुरयं प्रश्नः श्रूयतां भो युधिष्ठिर।
षडशीतिसहस्राणि योजनानां नराधिप ॥४॥

विश्वास-प्रस्तुतिः

यमलोकस्य चाध्वानमन्तरं मानुषस्य च।
ताम्रपात्रमिवातप्तं शूलव्यामिश्रकण्टकम् ॥५॥

मूलम्

यमलोकस्य चाध्वानमन्तरं मानुषस्य च।
ताम्रपात्रमिवातप्तं शूलव्यामिश्रकण्टकम् ॥५॥

विश्वास-प्रस्तुतिः

द्वादशादित्यसङ्काशं भैरवं दुरतिक्रमम्।
न तत्र वृक्षा न च्छाया पानीयं केतनानि च ॥६॥

मूलम्

द्वादशादित्यसङ्काशं भैरवं दुरतिक्रमम्।
न तत्र वृक्षा न च्छाया पानीयं केतनानि च ॥६॥

विश्वास-प्रस्तुतिः

यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप।
याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् ॥७॥

मूलम्

यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप।
याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् ॥७॥

विश्वास-प्रस्तुतिः

अवश्यं च महाराज स गन्तव्यो महापथः।
नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्यां जीवसञ्ज्ञकैः ॥८॥

मूलम्

अवश्यं च महाराज स गन्तव्यो महापथः।
नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्यां जीवसञ्ज्ञकैः ॥८॥

विश्वास-प्रस्तुतिः

एकविंशच्च नरका यमस्य विषये स्मृताः।
ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् ॥९॥

मूलम्

एकविंशच्च नरका यमस्य विषये स्मृताः।
ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् ॥९॥

विश्वास-प्रस्तुतिः

नरको रौरवो नाम महारौरव एव च।
क्षुरधारा महारौद्रः सूकरस्ताल एव च ॥१०॥

मूलम्

नरको रौरवो नाम महारौरव एव च।
क्षुरधारा महारौद्रः सूकरस्ताल एव च ॥१०॥

विश्वास-प्रस्तुतिः

वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः।
कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः ॥११॥

मूलम्

वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः।
कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः ॥११॥

तथा पूयवहः पापा रुधिरान्धो महत्तमः।

विश्वास-प्रस्तुतिः

अग्निज्वालो महानादः सन्दांशः शुनभोजनः।
तथा वैतरणी चोष्णा असिपत्त्रवनं तथा ॥१२॥

मूलम्

अग्निज्वालो महानादः सन्दांशः शुनभोजनः।
तथा वैतरणी चोष्णा असिपत्त्रवनं तथा ॥१२॥

विश्वास-प्रस्तुतिः

विष्णोस्तद्वचनं श्रुत्वा पपात भुवि पाण्डवः।
स सञ्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् ॥१३॥

मूलम्

विष्णोस्तद्वचनं श्रुत्वा पपात भुवि पाण्डवः।
स सञ्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् ॥१३॥

युधिष्ठिर उवाच।

विश्वास-प्रस्तुतिः

भीतश्चास्मि महाबाहो श्रुत्वा मार्गस्य विस्तरम्।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ॥१४॥

मूलम्

भीतश्चास्मि महाबाहो श्रुत्वा मार्गस्य विस्तरम्।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ॥१४॥

भगवानुवाच।

विश्वास-प्रस्तुतिः

ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव।
यो दद्याच्छ्रद्धया युक्तः सुखं याति महापथम् ॥१५॥

मूलम्

ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव।
यो दद्याच्छ्रद्धया युक्तः सुखं याति महापथम् ॥१५॥

विश्वास-प्रस्तुतिः

उपानहप्रदा यान्ति सुखं छायासु च्छत्त्रदाः।
न तेषामशुभं किञ्चिच्छूलादि न च कण्टकाः ॥१६॥

मूलम्

उपानहप्रदा यान्ति सुखं छायासु च्छत्त्रदाः।
न तेषामशुभं किञ्चिच्छूलादि न च कण्टकाः ॥१६॥

विश्वास-प्रस्तुतिः

उपानहौ यो ददाति पात्रभूते द्विजोत्तमे।
अश्वतर्यः प्रदातारमुपतिष्ठन्ति तं नरम् ॥१७॥

मूलम्

उपानहौ यो ददाति पात्रभूते द्विजोत्तमे।
अश्वतर्यः प्रदातारमुपतिष्ठन्ति तं नरम् ॥१७॥

विश्वास-प्रस्तुतिः

वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा।
औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः ॥१८॥

मूलम्

वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा।
औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः ॥१८॥

विश्वास-प्रस्तुतिः

हिरण्यदाः सुखं यान्ति पुरुषाः स्वाभ्यलङ्कृताः।
गोप्रदा यान्ति च सुखं विमुक्ताः सर्वकिल्बिषैः ॥१९॥

मूलम्

हिरण्यदाः सुखं यान्ति पुरुषाः स्वाभ्यलङ्कृताः।
गोप्रदा यान्ति च सुखं विमुक्ताः सर्वकिल्बिषैः ॥१९॥

विश्वास-प्रस्तुतिः

भूमिदाः सुखमधन्ते सर्वकामैः सुतर्पिताः।
यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः ॥२०॥

मूलम्

भूमिदाः सुखमधन्ते सर्वकामैः सुतर्पिताः।
यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः ॥२०॥

विश्वास-प्रस्तुतिः

ततः सुखतरं यान्ति विमानेषु गृहप्रदाः।
क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च ॥२१॥

मूलम्

ततः सुखतरं यान्ति विमानेषु गृहप्रदाः।
क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च ॥२१॥

विश्वास-प्रस्तुतिः

गोप्रदाता लभेत्तृप्तिं तस्मिन्देशे सुदुर्लभाम्।
आरामरोपी च्छायासु शीतलासु सुखं व्रजेत् ॥२२॥

मूलम्

गोप्रदाता लभेत्तृप्तिं तस्मिन्देशे सुदुर्लभाम्।
आरामरोपी च्छायासु शीतलासु सुखं व्रजेत् ॥२२॥

सुगन्धिगन्धिनो यान्ति गन्धमाल्यप्रदा नरः।

विश्वास-प्रस्तुतिः

अदत्तदाना गच्छन्ति पद्भ्यां यानेन यानदाः।
दीपप्रदाः सुखं यान्ति दीपयन्तश्च तत्पथम् ॥२३॥

मूलम्

अदत्तदाना गच्छन्ति पद्भ्यां यानेन यानदाः।
दीपप्रदाः सुखं यान्ति दीपयन्तश्च तत्पथम् ॥२३॥

विमानैर्हंसयुक्तैस्तु यान्ति मासोपवासिनः।

विश्वास-प्रस्तुतिः

चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः।
ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः ॥२४॥

मूलम्

चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः।
ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः ॥२४॥

विश्वास-प्रस्तुतिः

त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव।
अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम ॥२५॥

मूलम्

त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव।
अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम ॥२५॥

पनीयं परलोकेषु पावनं परमं स्मृतम्।

विश्वास-प्रस्तुतिः

पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती।
पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः ॥२६॥

मूलम्

पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती।
पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः ॥२६॥

विश्वास-प्रस्तुतिः

तत्र पुण्योदका नाम नदी तेषां प्रवर्तते।
शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम् ॥२७॥

मूलम्

तत्र पुण्योदका नाम नदी तेषां प्रवर्तते।
शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम् ॥२७॥

विश्वास-प्रस्तुतिः

ये च दुष्कृतकर्माणः पूयं तेषां प्रवर्तते।
एषा नदी महाराज सर्वकामदुघा शुभा ॥२८॥

मूलम्

ये च दुष्कृतकर्माणः पूयं तेषां प्रवर्तते।
एषा नदी महाराज सर्वकामदुघा शुभा ॥२८॥

अध्वनि खिन्नगात्रस्तु द्विजो यः क्षुत्तृष्णान्वितः।

विश्वास-प्रस्तुतिः

पृच्छन्सदान्नदातारमभ्येति गृहमाशया।
तं पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः ॥२९॥

मूलम्

पृच्छन्सदान्नदातारमभ्येति गृहमाशया।
तं पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः ॥२९॥

पितरो देवताश्चैव ऋषयश्च तपोधनाः।
पूजिताः पूजिते तस्मिन्निराशे तु निराशकाः।

विश्वास-प्रस्तुतिः

तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव।
तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशे प्रतियान्ति नाशम् ॥३०॥

मूलम्

तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव।
तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशे प्रतियान्ति नाशम् ॥३०॥

विश्वास-प्रस्तुतिः

अहन्यहनि दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥३१॥

मूलम्

अहन्यहनि दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥३१॥

इति विष्णुधर्मेषु याम्याख्यानकम्।