०४३

अथ त्रिचत्वारिंशोऽध्यायः।
शुक्र उवाच।

विश्वास-प्रस्तुतिः

इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः।
आराधयामास हरिं लेभे कामांश्च वाञ्छितान् ॥१॥

मूलम्

इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः।
आराधयामास हरिं लेभे कामांश्च वाञ्छितान् ॥१॥

विश्वास-प्रस्तुतिः

तथा त्वमपि दैत्येन्द्रकेशवाराधनं कुरु।
आराध्य तं जगन्नाथं न कश्चिदवसीदति ॥२॥

मूलम्

तथा त्वमपि दैत्येन्द्रकेशवाराधनं कुरु।
आराध्य तं जगन्नाथं न कश्चिदवसीदति ॥२॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम्।
आराध्य प्राप्तवान्कृत्स्नं त्रैलोकैश्वर्यमूर्जितम् ॥३॥

मूलम्

इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम्।
आराध्य प्राप्तवान्कृत्स्नं त्रैलोकैश्वर्यमूर्जितम् ॥३॥

विश्वास-प्रस्तुतिः

एतन्मयोक्तं सकलं तव भूमिप पृच्छतः।
अनाराध्याच्युतं देवं कः कामान्प्राप्नुते नरः ॥४॥

मूलम्

एतन्मयोक्तं सकलं तव भूमिप पृच्छतः।
अनाराध्याच्युतं देवं कः कामान्प्राप्नुते नरः ॥४॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

अम्बरीसो नरपतिर्विष्णोर्माहात्म्यमुत्तमम्।
श्रुत्वा बभूव सततं केशवार्पितमानसः ॥५॥

मूलम्

अम्बरीसो नरपतिर्विष्णोर्माहात्म्यमुत्तमम्।
श्रुत्वा बभूव सततं केशवार्पितमानसः ॥५॥

विश्वास-प्रस्तुतिः

एवं त्वमपि कौरव्य यदि मुक्तिमभीष्यसि।
भोगान्वा विलुपान्देवात्तस्मादाराधयाच्युतम् ॥६॥

मूलम्

एवं त्वमपि कौरव्य यदि मुक्तिमभीष्यसि।
भोगान्वा विलुपान्देवात्तस्मादाराधयाच्युतम् ॥६॥

विश्वास-प्रस्तुतिः

ददाति वाञ्छितान्कामान्सकामैरर्चितो हरिः।
मुक्तिं ददाति गोविन्दो निष्कामैरभिपूजितः ॥७॥

मूलम्

ददाति वाञ्छितान्कामान्सकामैरर्चितो हरिः।
मुक्तिं ददाति गोविन्दो निष्कामैरभिपूजितः ॥७॥

शतानीक उवाच।

विश्वास-प्रस्तुतिः

भगवानवतीर्णोऽभून्मर्त्यलोकं जनार्दनः।
भारावतरणार्थाय भुवो भूतपतिर्हरिः ॥८॥

मूलम्

भगवानवतीर्णोऽभून्मर्त्यलोकं जनार्दनः।
भारावतरणार्थाय भुवो भूतपतिर्हरिः ॥८॥

विश्वास-प्रस्तुतिः

मानुषत्वे च गोविन्दो मम पूर्वपितामहैः।
चकार प्रीतिमतुलां सामान्यपुरुषो यथा ॥९॥

मूलम्

मानुषत्वे च गोविन्दो मम पूर्वपितामहैः।
चकार प्रीतिमतुलां सामान्यपुरुषो यथा ॥९॥

विश्वास-प्रस्तुतिः

सारथ्यं कृतवांश्चैव तेषां सर्वेश्वरो हरिः।
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः ॥१०॥

मूलम्

सारथ्यं कृतवांश्चैव तेषां सर्वेश्वरो हरिः।
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः ॥१०॥

विश्वास-प्रस्तुतिः

उपकारी महाभागः स तेषां सर्ववस्तुषु।
केशवः पाण्डुपुत्राणां सुतानां जनको यथा ॥११॥

मूलम्

उपकारी महाभागः स तेषां सर्ववस्तुषु।
केशवः पाण्डुपुत्राणां सुतानां जनको यथा ॥११॥

विश्वास-प्रस्तुतिः

धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः।
विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् ॥१२॥

मूलम्

धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः।
विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् ॥१२॥

विश्वास-प्रस्तुतिः

राज्यहेतोररीञ्जघ्नुरकस्मात्पाण्डुनन्दनाः।
सप्तलोकैकनाथेन येऽभवन्नेकशायिनः ॥१३॥

मूलम्

राज्यहेतोररीञ्जघ्नुरकस्मात्पाण्डुनन्दनाः।
सप्तलोकैकनाथेन येऽभवन्नेकशायिनः ॥१३॥

विश्वास-प्रस्तुतिः

आत्मानमवगच्छामि भगवन्धूतकल्मषम्।
जातं निर्धूतपापेऽस्मिन्कुले विष्णुपरिग्रहे ॥१४॥

मूलम्

आत्मानमवगच्छामि भगवन्धूतकल्मषम्।
जातं निर्धूतपापेऽस्मिन्कुले विष्णुपरिग्रहे ॥१४॥

विश्वास-प्रस्तुतिः

एवं देववरस्तेषां प्रसादसुमुखो हरिः।
पृच्छतां कच्चिदाचष्टे किञ्चिद्गुह्यं महात्मनाम् ॥१५॥

मूलम्

एवं देववरस्तेषां प्रसादसुमुखो हरिः।
पृच्छतां कच्चिदाचष्टे किञ्चिद्गुह्यं महात्मनाम् ॥१५॥

विश्वास-प्रस्तुतिः

गुह्यं जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः।
पप्रच्छ धर्मानखिलांस्तन्ममाख्यातुमर्हसि ॥१६॥

मूलम्

गुह्यं जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः।
पप्रच्छ धर्मानखिलांस्तन्ममाख्यातुमर्हसि ॥१६॥

विश्वास-प्रस्तुतिः

धर्मार्थकाममोक्षेषु यद्गुह्यं मधुसूदनः।
तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् ॥१७॥

मूलम्

धर्मार्थकाममोक्षेषु यद्गुह्यं मधुसूदनः।
तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् ॥१७॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः।
पुरा प्रोवाच राजेन्द्रप्रसादसुमुखो हरिः ॥१८॥

मूलम्

बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः।
पुरा प्रोवाच राजेन्द्रप्रसादसुमुखो हरिः ॥१८॥

विश्वास-प्रस्तुतिः

शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः।
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु ॥१९॥

मूलम्

शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः।
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु ॥१९॥

इति विष्णुधर्मेषु पुलस्त्यदाल्भ्यसंवादः।