०४२

अथ द्विचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम्।
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज ॥१॥

मूलम्

उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम्।
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज ॥१॥

विश्वास-प्रस्तुतिः

अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे।
संसारहेतुं मुक्तिं च संसारान्मुनिसत्तम ॥२॥

मूलम्

अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे।
संसारहेतुं मुक्तिं च संसारान्मुनिसत्तम ॥२॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम।
संसारस्यास्य तन्मुक्तिः सङ्क्षेपाच्छ्रूयतां मम ॥३॥

मूलम्

अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम।
संसारस्यास्य तन्मुक्तिः सङ्क्षेपाच्छ्रूयतां मम ॥३॥

विश्वास-प्रस्तुतिः

स्वजातिविहितं कर्म लोभद्वेषविवर्जितम्।
कुर्वतः क्षीयते पूर्वं मन्युबन्धश्च नेष्यते ॥४॥

मूलम्

स्वजातिविहितं कर्म लोभद्वेषविवर्जितम्।
कुर्वतः क्षीयते पूर्वं मन्युबन्धश्च नेष्यते ॥४॥

विश्वास-प्रस्तुतिः

अपूर्वसम्भवाभवात्क्षयं यात्यादिकर्मणि।
दाल्भ्य संसारविच्छेदः कारणाभावसम्भवः ॥५॥

मूलम्

अपूर्वसम्भवाभवात्क्षयं यात्यादिकर्मणि।
दाल्भ्य संसारविच्छेदः कारणाभावसम्भवः ॥५॥

विश्वास-प्रस्तुतिः

भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम्।
संसारान्मुच्यते दाल्भ्य समासाद्वदतो मम ॥६॥

मूलम्

भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम्।
संसारान्मुच्यते दाल्भ्य समासाद्वदतो मम ॥६॥

विश्वास-प्रस्तुतिः

गृहीतकर्मणा येन पुंसां जातिर्द्विजोत्तम।
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ॥७॥

मूलम्

गृहीतकर्मणा येन पुंसां जातिर्द्विजोत्तम।
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ॥७॥

विश्वास-प्रस्तुतिः

ब्राह्मणक्षत्रियविशां शूद्रान्त्यानां च सत्तम।
स्वजातिविहितं कर्म रागद्वेषादिवर्जितम् ॥८॥

मूलम्

ब्राह्मणक्षत्रियविशां शूद्रान्त्यानां च सत्तम।
स्वजातिविहितं कर्म रागद्वेषादिवर्जितम् ॥८॥

विश्वास-प्रस्तुतिः

जातिप्रदस्य क्षयदं तदेवाद्यस्य कर्मणः।
ज्ञानकारणभावं च तदेव प्रतिपद्यते ॥९॥

मूलम्

जातिप्रदस्य क्षयदं तदेवाद्यस्य कर्मणः।
ज्ञानकारणभावं च तदेव प्रतिपद्यते ॥९॥

विश्वास-प्रस्तुतिः

पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम।
ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययात्मना ॥१०॥

मूलम्

पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम।
ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययात्मना ॥१०॥

विश्वास-प्रस्तुतिः

एतत्ते कथितं दाल्भ्य संसारस्य समासतः।
कारणं भवमुक्तिश्च जायते योगिनो यथा ॥११॥

मूलम्

एतत्ते कथितं दाल्भ्य संसारस्य समासतः।
कारणं भवमुक्तिश्च जायते योगिनो यथा ॥११॥

इति विष्णुधर्मेषु संसारहेतुमुक्त्याख्यानकम्।