अथैकचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
यथैतद्भवता प्रोक्तं धर्मार्थादेस्तु साधनम्।
पत्नी नॄणां मुनिश्रेष्ठ योषितश्च तथा नरः ॥१॥
मूलम्
यथैतद्भवता प्रोक्तं धर्मार्थादेस्तु साधनम्।
पत्नी नॄणां मुनिश्रेष्ठ योषितश्च तथा नरः ॥१॥
विश्वास-प्रस्तुतिः
तच्छ्रोतुमिच्छे विप्रर्षे विधवा स्त्री न जायते।
उपोषीतेन येनाग्र्या पत्न्या च रहितो नरः ॥२॥
मूलम्
तच्छ्रोतुमिच्छे विप्रर्षे विधवा स्त्री न जायते।
उपोषीतेन येनाग्र्या पत्न्या च रहितो नरः ॥२॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
अशून्यशयना नाम द्वितीयां शृणु तां मम।
यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ॥३॥
मूलम्
अशून्यशयना नाम द्वितीयां शृणु तां मम।
यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ॥३॥
विश्वास-प्रस्तुतिः
पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते।
शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा द्विज ॥४॥
मूलम्
पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते।
शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा द्विज ॥४॥
विश्वास-प्रस्तुतिः
अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः।
कृष्णपक्षद्वितीयायां श्रावणे द्विजसत्तम ॥५॥
मूलम्
अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः।
कृष्णपक्षद्वितीयायां श्रावणे द्विजसत्तम ॥५॥
विश्वास-प्रस्तुतिः
इदमुच्चारयेन्नाम प्रणम्य जगतः पतिम्।
श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ॥६॥
मूलम्
इदमुच्चारयेन्नाम प्रणम्य जगतः पतिम्।
श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ॥६॥
विश्वास-प्रस्तुतिः
श्रीवत्सधारिञ्श्रीकान्त श्रीधाम श्रीपतेऽच्युत।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ॥७॥
मूलम्
श्रीवत्सधारिञ्श्रीकान्त श्रीधाम श्रीपतेऽच्युत।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ॥७॥
विश्वास-प्रस्तुतिः
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥८॥
मूलम्
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥८॥
विश्वास-प्रस्तुतिः
लक्ष्म्या प्रयुज्यते देव न कदाचिद्यथा भवान्।
तथा कलत्रसम्बन्धो देव मा मे विभिद्यताम् ॥९॥
मूलम्
लक्ष्म्या प्रयुज्यते देव न कदाचिद्यथा भवान्।
तथा कलत्रसम्बन्धो देव मा मे विभिद्यताम् ॥९॥
विश्वास-प्रस्तुतिः
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥१०॥
मूलम्
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥१०॥
विश्वास-प्रस्तुतिः
एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः।
फलानि दद्याच्छय्यायामभीष्टानि जगत्पतेः ॥११॥
मूलम्
एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः।
फलानि दद्याच्छय्यायामभीष्टानि जगत्पतेः ॥११॥
विश्वास-प्रस्तुतिः
नक्तं प्रणम्यायतने हविर्भुञ्जीत वाग्यतः।
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् ॥१२॥
मूलम्
नक्तं प्रणम्यायतने हविर्भुञ्जीत वाग्यतः।
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् ॥१२॥
विश्वास-प्रस्तुतिः
एवं करोति यः सम्यग्नरो मासचतुष्टयम्।
तस्य जन्मत्रयं दाल्भ्य गृहभङ्गो न जायते ॥१३॥
मूलम्
एवं करोति यः सम्यग्नरो मासचतुष्टयम्।
तस्य जन्मत्रयं दाल्भ्य गृहभङ्गो न जायते ॥१३॥
विश्वास-प्रस्तुतिः
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः ॥१४॥
मूलम्
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः ॥१४॥
विश्वास-प्रस्तुतिः
नारी च दाल्भ्य धर्मज्ञा व्रतमेतद्यथाविधि।
या करोति न सा शोच्या बन्धुवर्गस्य जायते ॥१५॥
मूलम्
नारी च दाल्भ्य धर्मज्ञा व्रतमेतद्यथाविधि।
या करोति न सा शोच्या बन्धुवर्गस्य जायते ॥१५॥
विश्वास-प्रस्तुतिः
वैधव्यं दुर्भगत्वं वा भर्तृत्यागं च सत्तम।
नाप्नोति जन्मत्रितयमेतच्चीर्त्वा पतिव्रता ॥१६॥
मूलम्
वैधव्यं दुर्भगत्वं वा भर्तृत्यागं च सत्तम।
नाप्नोति जन्मत्रितयमेतच्चीर्त्वा पतिव्रता ॥१६॥
इति विष्णुधर्मेष्वशून्यशयनद्वितीया नाम एकचत्वारिंशोऽध्यायः।