०४०

अथ चत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

कुर्वीत किं पुमान्स्थानं कः पुमान्ब्रह्मणो बलम्।
ब्रह्मणश्च कथं भेदो ज्ञेयोऽभिन्नफलप्रदः ॥१॥

मूलम्

कुर्वीत किं पुमान्स्थानं कः पुमान्ब्रह्मणो बलम्।
ब्रह्मणश्च कथं भेदो ज्ञेयोऽभिन्नफलप्रदः ॥१॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

स्वकर्मणा धनं लब्ध्वा नित्यनैमित्तिकाः क्रियाः।
कुर्वीत शुद्धिमास्थाय स्वेच्छया च तथा परः ॥२॥

मूलम्

स्वकर्मणा धनं लब्ध्वा नित्यनैमित्तिकाः क्रियाः।
कुर्वीत शुद्धिमास्थाय स्वेच्छया च तथा परः ॥२॥

विश्वास-प्रस्तुतिः

त्यक्त्वा रागादिकान्दोषान्समः सर्वत्र वै भवेत्।
सर्वत्र मैत्रीं कुर्वीत दद्यादिष्टानि चार्थिनाम् ॥३॥

मूलम्

त्यक्त्वा रागादिकान्दोषान्समः सर्वत्र वै भवेत्।
सर्वत्र मैत्रीं कुर्वीत दद्यादिष्टानि चार्थिनाम् ॥३॥

विश्वास-प्रस्तुतिः

कुर्याद्दीनेषु करुणां दुःशीलान्परिवर्जयेत्।
मुदितां धर्मशीलेषु भावनां मुनिसत्तम ॥४॥

मूलम्

कुर्याद्दीनेषु करुणां दुःशीलान्परिवर्जयेत्।
मुदितां धर्मशीलेषु भावनां मुनिसत्तम ॥४॥

विश्वास-प्रस्तुतिः

एकत्र वा जगन्नाथे भावनां पुरुषोत्तमे।
निःशेषार्थमलापेतां शुद्धां कुर्वीत पण्डितः ॥५॥

मूलम्

एकत्र वा जगन्नाथे भावनां पुरुषोत्तमे।
निःशेषार्थमलापेतां शुद्धां कुर्वीत पण्डितः ॥५॥

विश्वास-प्रस्तुतिः

शरीरबाह्यतां शश्वद्धिंसां कुर्वीत न क्वचित्।
निन्दावमानमन्येषां यच्चान्यदुपघातकम् ॥६॥

मूलम्

शरीरबाह्यतां शश्वद्धिंसां कुर्वीत न क्वचित्।
निन्दावमानमन्येषां यच्चान्यदुपघातकम् ॥६॥

विश्वास-प्रस्तुतिः

शरीरवाङ्मनःशुद्धिं कुर्वीत च सदात्मनः।
भूतानामुपकारश्च तपोभिश्चात्मकर्षणम् ॥७॥

मूलम्

शरीरवाङ्मनःशुद्धिं कुर्वीत च सदात्मनः।
भूतानामुपकारश्च तपोभिश्चात्मकर्षणम् ॥७॥

विश्वास-प्रस्तुतिः

एष धर्मः समासेन दाल्भ्याख्यातो मया तव।
अधर्मश्चायमेवोक्तो विपरीतो मनीषिभिः ॥८॥

मूलम्

एष धर्मः समासेन दाल्भ्याख्यातो मया तव।
अधर्मश्चायमेवोक्तो विपरीतो मनीषिभिः ॥८॥

विश्वास-प्रस्तुतिः

एते यत्र गुणाः पूर्वं कथिता ज्ञानसंयुताः।
ब्रह्मणः साश्रयः शुद्ध उपचारात्तदेव सः ॥९॥

मूलम्

एते यत्र गुणाः पूर्वं कथिता ज्ञानसंयुताः।
ब्रह्मणः साश्रयः शुद्ध उपचारात्तदेव सः ॥९॥

विश्वास-प्रस्तुतिः

एकस्यैव सतस्तस्य ब्रह्मणो द्विजसत्तम।
नाम्नां बहुत्वं लोकानामुपकारकरं शृणु ॥१०॥

मूलम्

एकस्यैव सतस्तस्य ब्रह्मणो द्विजसत्तम।
नाम्नां बहुत्वं लोकानामुपकारकरं शृणु ॥१०॥

विश्वास-प्रस्तुतिः

निमित्तशक्तयो नाम्नो भेदतस्तदुदीरणात्।
विभिन्नान्येव साध्यन्ते फलानि कुरुनन्दन ॥११॥

मूलम्

निमित्तशक्तयो नाम्नो भेदतस्तदुदीरणात्।
विभिन्नान्येव साध्यन्ते फलानि कुरुनन्दन ॥११॥

विश्वास-प्रस्तुतिः

यच्छक्ति नाम तत्तस्य तत्तस्मिन्नेव वस्तुनि।
साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥१२॥

मूलम्

यच्छक्ति नाम तत्तस्य तत्तस्मिन्नेव वस्तुनि।
साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥१२॥

विश्वास-प्रस्तुतिः

वासुदेवाच्युतानन्तसत्याज्यपुरुषोत्तमैः।
परमात्मेश्वराद्यैश्च स्तुतो नामभिरव्ययः ॥१३॥

मूलम्

वासुदेवाच्युतानन्तसत्याज्यपुरुषोत्तमैः।
परमात्मेश्वराद्यैश्च स्तुतो नामभिरव्ययः ॥१३॥

विश्वास-प्रस्तुतिः

निमित्तभावं भगवान्विमुक्तेर्यात्यधोक्षजः।
तथान्यकार्यसंसिद्धौ यद्यत्तत्तन्निशामय ॥१४॥

मूलम्

निमित्तभावं भगवान्विमुक्तेर्यात्यधोक्षजः।
तथान्यकार्यसंसिद्धौ यद्यत्तत्तन्निशामय ॥१४॥

धनकृद्धर्मकृद्धर्मी धर्मात्मा विश्वकृच्छुचिः।

विश्वास-प्रस्तुतिः

शुचिषद्विष्णुरब्जाक्षः पुष्कराक्षो ह्यधोक्षयः।
शुचिश्रवाः शिपिविष्टो यज्ञेशो यज्ञभावनः ॥१५॥

मूलम्

शुचिषद्विष्णुरब्जाक्षः पुष्कराक्षो ह्यधोक्षयः।
शुचिश्रवाः शिपिविष्टो यज्ञेशो यज्ञभावनः ॥१५॥

विश्वास-प्रस्तुतिः

नाम्नामित्येवमादीनां समुच्चारणतो नरः।
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा ॥१६॥

मूलम्

नाम्नामित्येवमादीनां समुच्चारणतो नरः।
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा ॥१६॥

विश्वास-प्रस्तुतिः

तथार्थप्राप्तये ब्रह्मन्देवनामानि मे शृणु।
येषां समुच्चारणतो वित्तमाप्नोति भक्तिमान् ॥१७॥

मूलम्

तथार्थप्राप्तये ब्रह्मन्देवनामानि मे शृणु।
येषां समुच्चारणतो वित्तमाप्नोति भक्तिमान् ॥१७॥

विश्वास-प्रस्तुतिः

श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः।
श्रियः पतिः श्रीपरमः श्रीमाञ्श्रीवत्सलाञ्छनः ॥१८॥

मूलम्

श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः।
श्रियः पतिः श्रीपरमः श्रीमाञ्श्रीवत्सलाञ्छनः ॥१८॥

विश्वास-प्रस्तुतिः

नृसिंहो दुष्टदामनो जयो विष्णुस्त्रिविक्रमः।
स्तुतः प्रयच्छते चार्थमेवमादिभिरच्युतः ॥१९॥

मूलम्

नृसिंहो दुष्टदामनो जयो विष्णुस्त्रिविक्रमः।
स्तुतः प्रयच्छते चार्थमेवमादिभिरच्युतः ॥१९॥

विश्वास-प्रस्तुतिः

काम्यः कामप्रदः कान्तः कामपालस्तथा हरिः।
आनन्दो माधवश्चैव कामसंसिद्धये नृप ॥२०॥

मूलम्

काम्यः कामप्रदः कान्तः कामपालस्तथा हरिः।
आनन्दो माधवश्चैव कामसंसिद्धये नृप ॥२०॥

विश्वास-प्रस्तुतिः

रामः परशुरामश्च नृसिंहो विष्णुरेव च।
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥२१॥

मूलम्

रामः परशुरामश्च नृसिंहो विष्णुरेव च।
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥२१॥

विश्वास-प्रस्तुतिः

विद्यामभ्यसता नित्यं जप्तव्यः पुरुषोत्तमः।
दामोदरं बन्धगतो नित्यमेव जपन्नरः ॥२२॥

मूलम्

विद्यामभ्यसता नित्यं जप्तव्यः पुरुषोत्तमः।
दामोदरं बन्धगतो नित्यमेव जपन्नरः ॥२२॥

विश्वास-प्रस्तुतिः

केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत्।
नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च ॥२३॥

मूलम्

केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत्।
नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च ॥२३॥

विश्वास-प्रस्तुतिः

अच्युतं चामृतं चैव जपेदौषधकर्मणि।
भ्राजिष्णुमग्निहानौ च जपेदालम्बने स्थितम् ॥२४॥

मूलम्

अच्युतं चामृतं चैव जपेदौषधकर्मणि।
भ्राजिष्णुमग्निहानौ च जपेदालम्बने स्थितम् ॥२४॥

विश्वास-प्रस्तुतिः

सङ्ग्रामाभिमुखं गच्छन्संस्मरेदपराजितम्।
पातालनरसिंहं च जलप्रतरणे स्मरेत् ॥२५॥

मूलम्

सङ्ग्रामाभिमुखं गच्छन्संस्मरेदपराजितम्।
पातालनरसिंहं च जलप्रतरणे स्मरेत् ॥२५॥

विश्वास-प्रस्तुतिः

चक्रिणं गदिनं चैव शार्ङ्गिनं खड्गिनं तथा।
क्षेमार्थे प्रसवन्राजन्दिक्षु प्राच्यादिषु स्मरेत् ॥२६॥

मूलम्

चक्रिणं गदिनं चैव शार्ङ्गिनं खड्गिनं तथा।
क्षेमार्थे प्रसवन्राजन्दिक्षु प्राच्यादिषु स्मरेत् ॥२६॥

विश्वास-प्रस्तुतिः

अजितं चाधिकं चैव सर्वं सर्वश्वरं तथा।
संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥२७॥

मूलम्

अजितं चाधिकं चैव सर्वं सर्वश्वरं तथा।
संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥२७॥

विश्वास-प्रस्तुतिः

नारायणं सर्वकालं क्षुतप्रस्खलितादिषु।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥२८॥

मूलम्

नारायणं सर्वकालं क्षुतप्रस्खलितादिषु।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥२८॥

अस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे।

विश्वास-प्रस्तुतिः

अन्धकारे च तीव्रे च नरसिंहमनुस्मरेत्।
तरत्यखिलदुर्गाणि तापार्तो जलशायिनम् ॥२९॥

मूलम्

अन्धकारे च तीव्रे च नरसिंहमनुस्मरेत्।
तरत्यखिलदुर्गाणि तापार्तो जलशायिनम् ॥२९॥

विश्वास-प्रस्तुतिः

गरुडध्वजानुस्मरणादापद्भ्यो मुच्यते नरः।
ज्वरदुष्टशिरोरोगविषवीर्यं प्रशाम्यति ॥३०॥

मूलम्

गरुडध्वजानुस्मरणादापद्भ्यो मुच्यते नरः।
ज्वरदुष्टशिरोरोगविषवीर्यं प्रशाम्यति ॥३०॥

विश्वास-प्रस्तुतिः

स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे।
कीर्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥३१॥

मूलम्

स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे।
कीर्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥३१॥

विश्वास-प्रस्तुतिः

स्थगने वित्तधान्यादेरपध्याने च दुष्टजे।
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥३२॥

मूलम्

स्थगने वित्तधान्यादेरपध्याने च दुष्टजे।
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥३२॥

विश्वास-प्रस्तुतिः

नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम्।
वामनं खड्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ॥३३॥

मूलम्

नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम्।
वामनं खड्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ॥३३॥

विश्वास-प्रस्तुतिः

एकार्णवाहिपर्यङ्कशायिनं च नरः स्मरेत्।
वाय्वग्नीगृहदाहाय प्रवृद्धावुपलक्ष्य च ॥३४॥

मूलम्

एकार्णवाहिपर्यङ्कशायिनं च नरः स्मरेत्।
वाय्वग्नीगृहदाहाय प्रवृद्धावुपलक्ष्य च ॥३४॥

विश्वास-प्रस्तुतिः

विद्यार्थी मोहविभ्रान्तिवेगाघूर्णितमानसः।
मनुष्यो मुनिशार्दूल सदाश्वशिरसं स्मरेत् ॥३५॥

मूलम्

विद्यार्थी मोहविभ्रान्तिवेगाघूर्णितमानसः।
मनुष्यो मुनिशार्दूल सदाश्वशिरसं स्मरेत् ॥३५॥

विश्वास-प्रस्तुतिः

बलभद्रंसमृद्ध्यर्थी सीरकर्मणि कीर्तयेत्।
जगत्सूतिमपत्यार्थी स्तुवन्भक्त्या न सीदति ॥३६॥

मूलम्

बलभद्रंसमृद्ध्यर्थी सीरकर्मणि कीर्तयेत्।
जगत्सूतिमपत्यार्थी स्तुवन्भक्त्या न सीदति ॥३६॥

विश्वास-प्रस्तुतिः

जप्तव्यं सुप्रजाख्यं तु देवदेवस्य सत्तम।
दम्पत्योरात्मसम्बन्धे विवाहाख्ये पुनः पुनः ॥३७॥

मूलम्

जप्तव्यं सुप्रजाख्यं तु देवदेवस्य सत्तम।
दम्पत्योरात्मसम्बन्धे विवाहाख्ये पुनः पुनः ॥३७॥

विश्वास-प्रस्तुतिः

श्रीशं सर्वाभ्युदयिके कर्मणि सम्प्रकीर्तयेत्।
अरिष्टान्तेष्वशेषेषु विशोकं च सदा जपेत् ॥३८॥

मूलम्

श्रीशं सर्वाभ्युदयिके कर्मणि सम्प्रकीर्तयेत्।
अरिष्टान्तेष्वशेषेषु विशोकं च सदा जपेत् ॥३८॥

विश्वास-प्रस्तुतिः

मरुत्प्रतापाग्निजलबन्धनादिषु मृत्युषु।
स्वातन्त्र्यपरतन्त्रेषु वासुदेवं जपेद्बुधः ॥३९॥

मूलम्

मरुत्प्रतापाग्निजलबन्धनादिषु मृत्युषु।
स्वातन्त्र्यपरतन्त्रेषु वासुदेवं जपेद्बुधः ॥३९॥

विश्वास-प्रस्तुतिः

सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः।
यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ॥४०॥

मूलम्

सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः।
यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ॥४०॥

विश्वास-प्रस्तुतिः

सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः।
सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ ॥४१॥

मूलम्

सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः।
सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ ॥४१॥

एवमेतानि नामानि देवदेवस्य कीर्तयेत्।

विश्वास-प्रस्तुतिः

यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम्।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ॥४२॥

मूलम्

यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम्।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ॥४२॥

विश्वास-प्रस्तुतिः

तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य नान्यथा।
तन्मयो वाञ्छितान्कामान्यदवाप्नोति मानवः ॥४३॥

मूलम्

तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य नान्यथा।
तन्मयो वाञ्छितान्कामान्यदवाप्नोति मानवः ॥४३॥

विश्वास-प्रस्तुतिः

निमित्तशक्तिः सा तस्य न भेदो दाल्भ्य मानसः।
वाङ्मनःकायिकं द्वेषं यच्च कुर्वन्प्रयात्यधः ॥४४॥

मूलम्

निमित्तशक्तिः सा तस्य न भेदो दाल्भ्य मानसः।
वाङ्मनःकायिकं द्वेषं यच्च कुर्वन्प्रयात्यधः ॥४४॥

विश्वास-प्रस्तुतिः

स्वरूपशक्तिः सा तस्य मतिभेदकृतं न तद्।
स शाक्तो निर्गुणः शुद्धो ब्रह्मभूतो जगद्गुरुः ॥४५॥

मूलम्

स्वरूपशक्तिः सा तस्य मतिभेदकृतं न तद्।
स शाक्तो निर्गुणः शुद्धो ब्रह्मभूतो जगद्गुरुः ॥४५॥

विश्वास-प्रस्तुतिः

कर्मभिर्नामभिर्जीवो दृश्यते दाल्भ्य नैकधा।
यथा च गङ्गासलिलं सितमत्यन्तनिर्मलम् ॥४६॥

मूलम्

कर्मभिर्नामभिर्जीवो दृश्यते दाल्भ्य नैकधा।
यथा च गङ्गासलिलं सितमत्यन्तनिर्मलम् ॥४६॥

एकस्वरूपमध्यात्मं पुण्यापुण्यविभेदिभिः।

विश्वास-प्रस्तुतिः

भ्रान्तिज्ञानान्वितैर्मिश्रं सितासितविचेष्टितैः।
दृश्यते नैकधा दाल्भ्य प्राणिभिर्भिन्नबुद्धिभिः ॥४७॥

मूलम्

भ्रान्तिज्ञानान्वितैर्मिश्रं सितासितविचेष्टितैः।
दृश्यते नैकधा दाल्भ्य प्राणिभिर्भिन्नबुद्धिभिः ॥४७॥

विश्वास-प्रस्तुतिः

तापार्तास्तापशमनमतिप्रीत्यतिशीतलम्।
कफदोषान्वितैर्नातिप्रीतियुक्तैर्निरंशुभिः ॥४८॥

मूलम्

तापार्तास्तापशमनमतिप्रीत्यतिशीतलम्।
कफदोषान्वितैर्नातिप्रीतियुक्तैर्निरंशुभिः ॥४८॥

विश्वास-प्रस्तुतिः

स्त्रीयोग्यमेतन्नेतीति प्रीत्यप्रीतिसमन्वितैः।
मध्यस्थबुद्ध्या चैवान्ये नातिशीतातितापिभिः ॥४९॥

मूलम्

स्त्रीयोग्यमेतन्नेतीति प्रीत्यप्रीतिसमन्वितैः।
मध्यस्थबुद्ध्या चैवान्ये नातिशीतातितापिभिः ॥४९॥

विश्वास-प्रस्तुतिः

पवित्रमित्येतदिति पुण्यबुद्ध्या तथापरैः।
मृष्टमेतदितीत्यन्यैर्मत्स्याढ्यमिति चापरैः ॥५०॥

मूलम्

पवित्रमित्येतदिति पुण्यबुद्ध्या तथापरैः।
मृष्टमेतदितीत्यन्यैर्मत्स्याढ्यमिति चापरैः ॥५०॥

विश्वास-प्रस्तुतिः

तुल्यबुद्ध्यापि चैवान्यैर्हेयबुद्ध्या तथापरैः।
नातिवेगातिवेगं च हृष्टोद्विग्नैस्तथापरैः ॥५१॥

मूलम्

तुल्यबुद्ध्यापि चैवान्यैर्हेयबुद्ध्या तथापरैः।
नातिवेगातिवेगं च हृष्टोद्विग्नैस्तथापरैः ॥५१॥

किमेतेनेति चैवान्यैः परदाराभिलाषिभिः।

विश्वास-प्रस्तुतिः

दाल्भ्य सन्दृश्यते चान्यैर्जन्तुभिर्भायकातरैः।
तदेव पूयं पश्यन्ति प्रेताद्या हृतिपापिनः ॥५२॥

मूलम्

दाल्भ्य सन्दृश्यते चान्यैर्जन्तुभिर्भायकातरैः।
तदेव पूयं पश्यन्ति प्रेताद्या हृतिपापिनः ॥५२॥

विश्वास-प्रस्तुतिः

एतैश्चान्यैश्च बहुभिर्विशेषैर्बहुजन्तुभिः।
विशेषवत्कर्मभेदादेकमेव हि दृश्यते ॥५३॥

मूलम्

एतैश्चान्यैश्च बहुभिर्विशेषैर्बहुजन्तुभिः।
विशेषवत्कर्मभेदादेकमेव हि दृश्यते ॥५३॥

विश्वास-प्रस्तुतिः

नैते गङ्गाम्भसो भेदाः प्रीत्यप्रीतिप्रदायिनः।
प्राणिनां चेतसो भेदाद्दाल्भ्यैते कर्मयोनयः ॥५४॥

मूलम्

नैते गङ्गाम्भसो भेदाः प्रीत्यप्रीतिप्रदायिनः।
प्राणिनां चेतसो भेदाद्दाल्भ्यैते कर्मयोनयः ॥५४॥

विश्वास-प्रस्तुतिः

समस्तकर्मणा दाल्भ्य सङ्क्षये भयमेत्यसौ।
विशेषकारणाभावाद्विशेषाभाव एव हि ॥५५॥

मूलम्

समस्तकर्मणा दाल्भ्य सङ्क्षये भयमेत्यसौ।
विशेषकारणाभावाद्विशेषाभाव एव हि ॥५५॥

विश्वास-प्रस्तुतिः

विष्ण्वाख्यमेवं तद्ब्रह्म शुद्धमत्यन्तनिर्मलम्।
अभेदं बहुधा भिन्नं दृश्यते कर्मभेदिभिः ॥५६॥

मूलम्

विष्ण्वाख्यमेवं तद्ब्रह्म शुद्धमत्यन्तनिर्मलम्।
अभेदं बहुधा भिन्नं दृश्यते कर्मभेदिभिः ॥५६॥

विश्वास-प्रस्तुतिः

योगिभिर्दृश्यते शुद्धं रागाद्युपशमामलैः।
रागिभिर्विषयाकारं तदेव ब्रह्म दृश्यते ॥५७॥

मूलम्

योगिभिर्दृश्यते शुद्धं रागाद्युपशमामलैः।
रागिभिर्विषयाकारं तदेव ब्रह्म दृश्यते ॥५७॥

विश्वास-प्रस्तुतिः

कर्ममार्गाश्रितैः कर्मभोक्तृत्वे च तथेष्यते।
किमप्यस्तीति चैवान्यैरविवेकिभिरुच्यते ॥५८॥

मूलम्

कर्ममार्गाश्रितैः कर्मभोक्तृत्वे च तथेष्यते।
किमप्यस्तीति चैवान्यैरविवेकिभिरुच्यते ॥५८॥

विश्वास-प्रस्तुतिः

सर्वमेतत्तदेवेति वदन्त्यद्वैतवादिनः।
प्रत्यक्षं दृश्यमेवेति वदन्त्यन्ये दुरुक्तिभिः ॥५९॥

मूलम्

सर्वमेतत्तदेवेति वदन्त्यद्वैतवादिनः।
प्रत्यक्षं दृश्यमेवेति वदन्त्यन्ये दुरुक्तिभिः ॥५९॥

विश्वास-प्रस्तुतिः

वदन्त्यन्ये तदेवाहं नास्तीत्यन्ये वदन्ति तत्।
तिर्यङ्मनुष्यदेवाख्यं तदन्यैरभिधीयते ॥६०॥

मूलम्

वदन्त्यन्ये तदेवाहं नास्तीत्यन्ये वदन्ति तत्।
तिर्यङ्मनुष्यदेवाख्यं तदन्यैरभिधीयते ॥६०॥

विश्वास-प्रस्तुतिः

वन्द्यबुद्ध्या तु तत्कैश्चिद्ध्येयबुद्ध्या तथापरैः।
गम्यबुद्ध्या तथान्यैश्च लभ्यबुद्ध्या च जन्तुभिः ॥६१॥

मूलम्

वन्द्यबुद्ध्या तु तत्कैश्चिद्ध्येयबुद्ध्या तथापरैः।
गम्यबुद्ध्या तथान्यैश्च लभ्यबुद्ध्या च जन्तुभिः ॥६१॥

विश्वास-प्रस्तुतिः

गृह्यते तत्परं ब्रह्म रिपुबुद्ध्या तथापरैः।
आत्मपुत्रसुहृद्भर्तृपरबुद्ध्या च नैकधा ॥६२॥

मूलम्

गृह्यते तत्परं ब्रह्म रिपुबुद्ध्या तथापरैः।
आत्मपुत्रसुहृद्भर्तृपरबुद्ध्या च नैकधा ॥६२॥

विश्वास-प्रस्तुतिः

प्राणिभिः कर्मवैषम्यभिन्नबुद्धिभिरव्ययम्।
तद्ब्रह्म गृह्यते दाल्भ्य परमार्थं निबोध मे ॥६३॥

मूलम्

प्राणिभिः कर्मवैषम्यभिन्नबुद्धिभिरव्ययम्।
तद्ब्रह्म गृह्यते दाल्भ्य परमार्थं निबोध मे ॥६३॥

विश्वास-प्रस्तुतिः

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
अपरं ब्रह्मणो रूपं परं दाल्भ्य निशामय ॥६४॥

मूलम्

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
अपरं ब्रह्मणो रूपं परं दाल्भ्य निशामय ॥६४॥

विश्वास-प्रस्तुतिः

अहेयमक्षरं शुद्धमसम्भूतिनिरञ्जनम्।
विष्ण्वाख्यं परमं ब्रह्म यद्वै पश्यन्ति सूरयः ॥६५॥

मूलम्

अहेयमक्षरं शुद्धमसम्भूतिनिरञ्जनम्।
विष्ण्वाख्यं परमं ब्रह्म यद्वै पश्यन्ति सूरयः ॥६५॥

इति विष्णुधर्मेषु ब्रह्माख्यानकम्।