अथाष्टात्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
कर्तव्यं यन्महाभाग पुरुषेण तदुच्यताम् ॥१॥
मूलम्
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
कर्तव्यं यन्महाभाग पुरुषेण तदुच्यताम् ॥१॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
गृद्धिस्तेष्वेव सन्त्याज्या तत्त्यागो गुणवान्नृणाम् ॥२॥
मूलम्
संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
गृद्धिस्तेष्वेव सन्त्याज्या तत्त्यागो गुणवान्नृणाम् ॥२॥
विश्वास-प्रस्तुतिः
येषामब्दसहस्राणां सहस्रैरपि नो नरः।
भोगात्तृप्तिं समाप्नोति कस्तैर्भोगैर्विरज्यते ॥३॥
मूलम्
येषामब्दसहस्राणां सहस्रैरपि नो नरः।
भोगात्तृप्तिं समाप्नोति कस्तैर्भोगैर्विरज्यते ॥३॥
विश्वास-प्रस्तुतिः
यावतो वाञ्छते भोगानहन्यहनि मानवः।
तेषां सहस्रभागेऽपि दाल्भ्य प्राप्तिं न विन्दति ॥४॥
मूलम्
यावतो वाञ्छते भोगानहन्यहनि मानवः।
तेषां सहस्रभागेऽपि दाल्भ्य प्राप्तिं न विन्दति ॥४॥
विश्वास-प्रस्तुतिः
अथ चेत्तनवाप्नोति सहस्रगुणितान्नरः।
तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति ॥५॥
मूलम्
अथ चेत्तनवाप्नोति सहस्रगुणितान्नरः।
तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति ॥५॥
विश्वास-प्रस्तुतिः
तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः।
बुद्धिमानिन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् ॥६॥
मूलम्
तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः।
बुद्धिमानिन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् ॥६॥
विश्वास-प्रस्तुतिः
येषां तृप्तिर्न भोगेन त्यागश्चैवोपकारकः।
उपोषितविधानेन भोगान्त्यागस्ततो वरः ॥७॥
मूलम्
येषां तृप्तिर्न भोगेन त्यागश्चैवोपकारकः।
उपोषितविधानेन भोगान्त्यागस्ततो वरः ॥७॥
विश्वास-प्रस्तुतिः
कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः।
निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः ॥८॥
मूलम्
कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः।
निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः ॥८॥
विश्वास-प्रस्तुतिः
अत्राप्युदाहरन्तीमं मुनयो मुनिसत्तम।
दस्राभ्यां सह संवादमैलस्य च महात्मनः ॥९॥
मूलम्
अत्राप्युदाहरन्तीमं मुनयो मुनिसत्तम।
दस्राभ्यां सह संवादमैलस्य च महात्मनः ॥९॥
विश्वास-प्रस्तुतिः
ऐलः पुरूरवाः पूर्वं बभूव मनुजेश्वरः।
चकमे यं महाभागमुर्वशी सुरसुन्दरी ॥१०॥
मूलम्
ऐलः पुरूरवाः पूर्वं बभूव मनुजेश्वरः।
चकमे यं महाभागमुर्वशी सुरसुन्दरी ॥१०॥
विश्वास-प्रस्तुतिः
सन्त्यज्य त्रिदशावासं रूपौदार्यगुणान्वितम्।
भेजे तमुर्वशी दाल्भ्य बुधस्य तनयं नृपम् ॥११॥
मूलम्
सन्त्यज्य त्रिदशावासं रूपौदार्यगुणान्वितम्।
भेजे तमुर्वशी दाल्भ्य बुधस्य तनयं नृपम् ॥११॥
विश्वास-प्रस्तुतिः
नासत्यदस्रौ रूपेण देवानामधिकौ ततः।
उर्वशीलोभनं तस्य रूपं द्रष्टुं समुत्सुकौ ॥१२॥
मूलम्
नासत्यदस्रौ रूपेण देवानामधिकौ ततः।
उर्वशीलोभनं तस्य रूपं द्रष्टुं समुत्सुकौ ॥१२॥
विश्वास-प्रस्तुतिः
प्रतिष्ठानं पुरं तस्य बुधपुत्रस्य धीमतः।
जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः ॥१३॥
मूलम्
प्रतिष्ठानं पुरं तस्य बुधपुत्रस्य धीमतः।
जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः ॥१३॥
अश्विनावूचतुः।
क्षत्तोऽस्मद्वचनादैलं ब्रूहि त्वं वसुधाधिपम्।
विश्वास-प्रस्तुतिः
द्रष्टुं तवाश्विनौ प्राप्तौ रूपसम्पद्गुणं नृप।
तदेह्यत्र महाभाग इहास्मान्सम्प्रवेशय ॥१४॥
मूलम्
द्रष्टुं तवाश्विनौ प्राप्तौ रूपसम्पद्गुणं नृप।
तदेह्यत्र महाभाग इहास्मान्सम्प्रवेशय ॥१४॥
विश्वास-प्रस्तुतिः
आश्चर्यभूतं लोकेषु उर्वशीलोभनं वपुः।
तत्कौतुकं न कुरुते कस्य पार्थिवपुङ्गव ॥१५॥
मूलम्
आश्चर्यभूतं लोकेषु उर्वशीलोभनं वपुः।
तत्कौतुकं न कुरुते कस्य पार्थिवपुङ्गव ॥१५॥
पुलस्त्य उवाच।
आवां समागतौ तस्मात्त्वां द्रष्टुं मनुजोत्तम।
विश्वास-प्रस्तुतिः
द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम्।
आचचक्षे च तद्राज्ञे नासत्यवचनं द्विज ॥१६॥
मूलम्
द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम्।
आचचक्षे च तद्राज्ञे नासत्यवचनं द्विज ॥१६॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं राजा द्वास्थमाह मुहूर्तकम्।
विलम्ब्यतां महाभागौ तौ ब्रूहि वचनान्मम ॥१७॥
मूलम्
तच्छ्रुत्वा वचनं राजा द्वास्थमाह मुहूर्तकम्।
विलम्ब्यतां महाभागौ तौ ब्रूहि वचनान्मम ॥१७॥
विश्वास-प्रस्तुतिः
व्यायामतैलसंसर्गमलिनो न विभूषितः।
प्रसाधनं च कृत्वाहं निष्क्रमामि त्वरान्वितः ॥१८॥
मूलम्
व्यायामतैलसंसर्गमलिनो न विभूषितः।
प्रसाधनं च कृत्वाहं निष्क्रमामि त्वरान्वितः ॥१८॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
निष्क्रम्य स ततो द्वास्थो यथोक्तं भूभृतखिलम्।
समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः ॥१९॥
मूलम्
निष्क्रम्य स ततो द्वास्थो यथोक्तं भूभृतखिलम्।
समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः ॥१९॥
अश्विनावूचतुः।
विश्वास-प्रस्तुतिः
अप्रसाधितमेवाशु भवन्तं वसुधाधिप।
पश्यावस्तव भूयोऽपि त्वां द्रक्ष्यावः प्रसाधितम् ॥२०॥
मूलम्
अप्रसाधितमेवाशु भवन्तं वसुधाधिप।
पश्यावस्तव भूयोऽपि त्वां द्रक्ष्यावः प्रसाधितम् ॥२०॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
इत्युक्तो निर्गतस्तूर्णं भवनादवनीपतिः।
तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् ॥२१॥
मूलम्
इत्युक्तो निर्गतस्तूर्णं भवनादवनीपतिः।
तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् ॥२१॥
विश्वास-प्रस्तुतिः
स प्रणामं तयोः कृत्वा किञ्चिन्नतशिरा नृपः।
प्रोवाच यन्मया कार्यं भवतोस्तदिहोच्यताम् ॥२२॥
मूलम्
स प्रणामं तयोः कृत्वा किञ्चिन्नतशिरा नृपः।
प्रोवाच यन्मया कार्यं भवतोस्तदिहोच्यताम् ॥२२॥
विश्वास-प्रस्तुतिः
सप्तद्वीपवती पृथ्वी पुत्रदारबलं धनम्।
यच्चान्यदपि तत्सर्वं युवयोर्मे निवेदितम् ॥२३॥
मूलम्
सप्तद्वीपवती पृथ्वी पुत्रदारबलं धनम्।
यच्चान्यदपि तत्सर्वं युवयोर्मे निवेदितम् ॥२३॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि।
अङ्गोपाङ्गादिकं सर्वं शनकैस्तावपश्यताम् ॥२४॥
मूलम्
इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि।
अङ्गोपाङ्गादिकं सर्वं शनकैस्तावपश्यताम् ॥२४॥
विश्वास-प्रस्तुतिः
शिरोललाटबाहुं सनयनादिविलोकनम्।
कृत्वा च तं महीपालमूचतुस्ताविदं सुरौ ॥२५॥
मूलम्
शिरोललाटबाहुं सनयनादिविलोकनम्।
कृत्वा च तं महीपालमूचतुस्ताविदं सुरौ ॥२५॥
विश्वास-प्रस्तुतिः
प्रविश्य स्नाहि भूपाल यथार्थैश्च विभूषणैः।
विभूषितं तु भूयस्त्वां द्रक्ष्यावोऽवां नरेश्वर ॥२६॥
मूलम्
प्रविश्य स्नाहि भूपाल यथार्थैश्च विभूषणैः।
विभूषितं तु भूयस्त्वां द्रक्ष्यावोऽवां नरेश्वर ॥२६॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
तथेति चोक्त्वा स नृपः प्रविवेश महामुने।
चक्रे च सकलं सम्यक् स्नात्वा देहप्रसाधनम् ॥२७॥
मूलम्
तथेति चोक्त्वा स नृपः प्रविवेश महामुने।
चक्रे च सकलं सम्यक् स्नात्वा देहप्रसाधनम् ॥२७॥
विश्वास-प्रस्तुतिः
स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः।
नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः ॥२८॥
मूलम्
स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः।
नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः ॥२८॥
विश्वास-प्रस्तुतिः
भूयोऽपि तौ यथा पूर्वमङ्गोपाङ्गविलोकनम्।
चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ ॥२९॥
मूलम्
भूयोऽपि तौ यथा पूर्वमङ्गोपाङ्गविलोकनम्।
चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ ॥२९॥
विश्वास-प्रस्तुतिः
तौ सहासौ समालक्ष्य स तदा वसुधाधिपः।
हासस्य कारणं देवभिषजौ तावपृच्छत ॥३०॥
मूलम्
तौ सहासौ समालक्ष्य स तदा वसुधाधिपः।
हासस्य कारणं देवभिषजौ तावपृच्छत ॥३०॥
विश्वास-प्रस्तुतिः
पृच्छन्तं न ततो दाल्भ्य नृपतिं हास्यकारणम्।
यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते ॥३१॥
मूलम्
पृच्छन्तं न ततो दाल्भ्य नृपतिं हास्यकारणम्।
यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते ॥३१॥
अश्विनावूचतुः।
विश्वास-प्रस्तुतिः
शृणु भूपाल सकलं हासकारणमावयोः।
युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ॥३२॥
मूलम्
शृणु भूपाल सकलं हासकारणमावयोः।
युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ॥३२॥
विश्वास-प्रस्तुतिः
अस्नातस्याभवद्भूप यादृशी ते सुरूपता।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ॥३३॥
मूलम्
अस्नातस्याभवद्भूप यादृशी ते सुरूपता।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ॥३३॥
विश्वास-प्रस्तुतिः
स्नातः स्रग्दामधारी त्वं स्वनुलिप्तः सुभूषितः।
तथाप्यस्नात एव प्राच्छोभनोऽभून्न साम्प्रतम् ॥३४॥
मूलम्
स्नातः स्रग्दामधारी त्वं स्वनुलिप्तः सुभूषितः।
तथाप्यस्नात एव प्राच्छोभनोऽभून्न साम्प्रतम् ॥३४॥
राजोवाच।
विश्वास-प्रस्तुतिः
किन्तु तत्कारणं येन व्यायाममलिनाम्बरः।
शोभनोऽहमभूत्पूर्वमिदानीं न विभूषितः ॥३५॥
मूलम्
किन्तु तत्कारणं येन व्यायाममलिनाम्बरः।
शोभनोऽहमभूत्पूर्वमिदानीं न विभूषितः ॥३५॥
अश्विनावूचतुः।
विश्वास-प्रस्तुतिः
दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च।
वयःपरिणतिं सूक्ष्मां पश्यावोऽपचयप्रदाम् ॥३६॥
मूलम्
दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च।
वयःपरिणतिं सूक्ष्मां पश्यावोऽपचयप्रदाम् ॥३६॥
विश्वास-प्रस्तुतिः
यथा हि नाडिका पूर्णा गलत्यविरतं नृप।
नॄणां परिणतस्तद्वच्छरीरग्रहणादनु ॥३७॥
मूलम्
यथा हि नाडिका पूर्णा गलत्यविरतं नृप।
नॄणां परिणतस्तद्वच्छरीरग्रहणादनु ॥३७॥
जन्मतोऽनन्तरं बाल्यं पौगण्डत्वं ततः परम्।
विश्वास-प्रस्तुतिः
यौवनं मध्यदेहित्वं वार्द्धकं च जरा नृणाम्।
स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः ॥३८॥
मूलम्
यौवनं मध्यदेहित्वं वार्द्धकं च जरा नृणाम्।
स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः ॥३८॥
विश्वास-प्रस्तुतिः
निमेषशतभागस्य सहस्रांशः क्षणो नृप।
तस्याप्ययुतभागांशो भवत्यपचयो नृणाम् ॥३९॥
मूलम्
निमेषशतभागस्य सहस्रांशः क्षणो नृप।
तस्याप्ययुतभागांशो भवत्यपचयो नृणाम् ॥३९॥
विश्वास-प्रस्तुतिः
सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप।
परिणामं क्रमाद्याति तृप्तिं वारि पिबन्निव ॥४०॥
मूलम्
सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप।
परिणामं क्रमाद्याति तृप्तिं वारि पिबन्निव ॥४०॥
विश्वास-प्रस्तुतिः
तदहर्जातबाल्यस्य बालस्यापचयो हि सः।
प्रतिक्षणांशया वृद्धिर्बालत्वं हीयते तया ॥४१॥
मूलम्
तदहर्जातबाल्यस्य बालस्यापचयो हि सः।
प्रतिक्षणांशया वृद्धिर्बालत्वं हीयते तया ॥४१॥
विश्वास-प्रस्तुतिः
पौगण्डे यौवने चैव वार्द्धके च महामते।
हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव ॥४२॥
मूलम्
पौगण्डे यौवने चैव वार्द्धके च महामते।
हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव ॥४२॥
विश्वास-प्रस्तुतिः
कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः।
तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् ॥४३॥
मूलम्
कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः।
तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् ॥४३॥
विश्वास-प्रस्तुतिः
कान्त्यादिसम्पदो हानिः परमा नृप वार्द्धके।
तत्राप्यनुक्षणं हानिर्हानिरा मृत्युतो नृप ॥४४॥
मूलम्
कान्त्यादिसम्पदो हानिः परमा नृप वार्द्धके।
तत्राप्यनुक्षणं हानिर्हानिरा मृत्युतो नृप ॥४४॥
विश्वास-प्रस्तुतिः
एवं प्रतिक्षणांशांशो नॄणामपचयप्रदः।
कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् ॥४५॥
मूलम्
एवं प्रतिक्षणांशांशो नॄणामपचयप्रदः।
कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् ॥४५॥
विश्वास-प्रस्तुतिः
अस्मद्दृष्टो भवान्यावत्प्रविष्टो निजमन्दिरम्।
तावद्धानिमनुप्राप्तः किमु यामार्धसंस्थितः ॥४६॥
मूलम्
अस्मद्दृष्टो भवान्यावत्प्रविष्टो निजमन्दिरम्।
तावद्धानिमनुप्राप्तः किमु यामार्धसंस्थितः ॥४६॥
विश्वास-प्रस्तुतिः
यादृशोऽद्य भवांस्तादृक् त्वं न रूपी नरेश्वर।
परश्वः शस्तनं नैव चतुर्थेऽह्नि च तन्मयः ॥४७॥
मूलम्
यादृशोऽद्य भवांस्तादृक् त्वं न रूपी नरेश्वर।
परश्वः शस्तनं नैव चतुर्थेऽह्नि च तन्मयः ॥४७॥
विश्वास-प्रस्तुतिः
एवं समस्तभूतानि स्थावराणि चराणि च।
प्रतिक्षणांशापचयं प्राप्नुवन्ति महीतले ॥४८॥
मूलम्
एवं समस्तभूतानि स्थावराणि चराणि च।
प्रतिक्षणांशापचयं प्राप्नुवन्ति महीतले ॥४८॥
विश्वास-प्रस्तुतिः
तस्मान्न कौतुकं कार्यं भवता तु नरेश्वर।
यत्ते रूपमभूत्पूर्वमप्रसाधितशोभनम् ॥४९॥
मूलम्
तस्मान्न कौतुकं कार्यं भवता तु नरेश्वर।
यत्ते रूपमभूत्पूर्वमप्रसाधितशोभनम् ॥४९॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदं तयोः।
चिन्तयित्वा वचः प्राह संवेगोत्कम्पिमानसः ॥५०॥
मूलम्
राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदं तयोः।
चिन्तयित्वा वचः प्राह संवेगोत्कम्पिमानसः ॥५०॥
राजोवाच।
विश्वास-प्रस्तुतिः
अहो भवद्भ्यां कथितमनवस्थितसंस्थितम्।
स्वरूपं जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् ॥५१॥
मूलम्
अहो भवद्भ्यां कथितमनवस्थितसंस्थितम्।
स्वरूपं जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् ॥५१॥
विश्वास-प्रस्तुतिः
अज्ञानतिमिरान्धानां मद्विधानां भवद्विधाः।
प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन ॥५२॥
मूलम्
अज्ञानतिमिरान्धानां मद्विधानां भवद्विधाः।
प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन ॥५२॥
विश्वास-प्रस्तुतिः
सदापचयदोषेण दुष्टकायैः सुरोत्तमौ।
यत्कार्यं पुरुषैस्तच्च कथ्यतां हितकाम्यया ॥५३॥
मूलम्
सदापचयदोषेण दुष्टकायैः सुरोत्तमौ।
यत्कार्यं पुरुषैस्तच्च कथ्यतां हितकाम्यया ॥५३॥
अश्विनावूचतुः।
विश्वास-प्रस्तुतिः
अतिमूढोऽध्रुवे काये सदापचयधर्मिणि।
नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति ॥५४॥
मूलम्
अतिमूढोऽध्रुवे काये सदापचयधर्मिणि।
नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति ॥५४॥
विश्वास-प्रस्तुतिः
आसनं शयनं यानं परिधानं गृहादिकम्।
वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥५५॥
मूलम्
आसनं शयनं यानं परिधानं गृहादिकम्।
वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥५५॥
विश्वास-प्रस्तुतिः
मूढोऽध्रुवं ध्रुवमतिः किमात्मानं न बुध्यते।
बाल्यात्पौगण्डतां गत्वा यः पुनर्यौवनं गतः ॥५६॥
मूलम्
मूढोऽध्रुवं ध्रुवमतिः किमात्मानं न बुध्यते।
बाल्यात्पौगण्डतां गत्वा यः पुनर्यौवनं गतः ॥५६॥
विश्वास-प्रस्तुतिः
भुवः शैलं समारूढः समारूढस्ततो द्रुमम्।
आरोहणं स किमन्यदृक्षभीतः करिष्यति ॥५७॥
मूलम्
भुवः शैलं समारूढः समारूढस्ततो द्रुमम्।
आरोहणं स किमन्यदृक्षभीतः करिष्यति ॥५७॥
विश्वास-प्रस्तुतिः
बाल्यात्पौगण्डतां यातो यौवनाद्वृद्धतां गतः।
वयोऽवस्था ततः कान्या यद्भोगाय स्थिरेच्छकः ॥५८॥
मूलम्
बाल्यात्पौगण्डतां यातो यौवनाद्वृद्धतां गतः।
वयोऽवस्था ततः कान्या यद्भोगाय स्थिरेच्छकः ॥५८॥
विश्वास-प्रस्तुतिः
तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा।
श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशं नृप ॥५९॥
मूलम्
तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा।
श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशं नृप ॥५९॥
विश्वास-प्रस्तुतिः
भोगेष्वसक्तिः सततं तथैवात्मावलोकनम्।
श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिवः ॥६०॥
मूलम्
भोगेष्वसक्तिः सततं तथैवात्मावलोकनम्।
श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिवः ॥६०॥
विश्वास-प्रस्तुतिः
सर्वत्र समदर्शित्वं निर्ममत्वमसङ्गिता।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ॥६१॥
मूलम्
सर्वत्र समदर्शित्वं निर्ममत्वमसङ्गिता।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ॥६१॥
विश्वास-प्रस्तुतिः
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम्।
श्रेयः परं मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः ॥६२॥
मूलम्
आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम्।
श्रेयः परं मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः ॥६२॥
विश्वास-प्रस्तुतिः
अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया।
श्रेयः परं मनुष्याणां जनको ह्याह मोक्षवित् ॥६३॥
मूलम्
अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया।
श्रेयः परं मनुष्याणां जनको ह्याह मोक्षवित् ॥६३॥
विश्वास-प्रस्तुतिः
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः।
हिरण्यगर्भस्तच्छान्तिं श्रेयः परममब्रवीत् ॥६४॥
मूलम्
अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः।
हिरण्यगर्भस्तच्छान्तिं श्रेयः परममब्रवीत् ॥६४॥
विश्वास-प्रस्तुतिः
कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम्।
क्रियते तत्परं श्रेयो जैगीषव्योऽब्रवीन्मुनिः ॥६५॥
मूलम्
कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम्।
क्रियते तत्परं श्रेयो जैगीषव्योऽब्रवीन्मुनिः ॥६५॥
विश्वास-प्रस्तुतिः
हानिं सर्वविधित्सानामात्मनः सुखहेतुकीम्।
श्रेयः परं मनुष्याणां देवलोऽप्याह तत्त्ववित् ॥६६॥
मूलम्
हानिं सर्वविधित्सानामात्मनः सुखहेतुकीम्।
श्रेयः परं मनुष्याणां देवलोऽप्याह तत्त्ववित् ॥६६॥
विश्वास-प्रस्तुतिः
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते।
एतदेव परं श्रेयो विज्ञानं हितकामिनाम् ॥६७॥
मूलम्
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते।
एतदेव परं श्रेयो विज्ञानं हितकामिनाम् ॥६७॥
विश्वास-प्रस्तुतिः
कामानुसारी पुरुषः कामाननु विनश्यति।
अश्रेयसं परं चैतद्यद्भूपालातिकामिता ॥६८॥
मूलम्
कामानुसारी पुरुषः कामाननु विनश्यति।
अश्रेयसं परं चैतद्यद्भूपालातिकामिता ॥६८॥
विश्वास-प्रस्तुतिः
एवं विज्ञाततत्त्वार्थः सनको योगिनां वरः।
नरेन्द्रप्राह विप्राणां परमार्थपरम्परम् ॥६९॥
मूलम्
एवं विज्ञाततत्त्वार्थः सनको योगिनां वरः।
नरेन्द्रप्राह विप्राणां परमार्थपरम्परम् ॥६९॥
विश्वास-प्रस्तुतिः
क्रियाकलापफलदमृग्यजुःसामसञ्ज्ञितम्।
अमुष्मिन्मध्यमं श्रेयः प्राहुः सप्त र्षयो नृप ॥७०॥
मूलम्
क्रियाकलापफलदमृग्यजुःसामसञ्ज्ञितम्।
अमुष्मिन्मध्यमं श्रेयः प्राहुः सप्त र्षयो नृप ॥७०॥
विश्वास-प्रस्तुतिः
इहैव फलदं काम्यं कर्म यत्क्रियते नरैः।
तदाहुरपरं श्रेयो ऋचीकच्यवनादयः ॥७१॥
मूलम्
इहैव फलदं काम्यं कर्म यत्क्रियते नरैः।
तदाहुरपरं श्रेयो ऋचीकच्यवनादयः ॥७१॥
विश्वास-प्रस्तुतिः
द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते।
प्रवृत्ताख्यं निवृत्तं च स्वर्गमुक्तिफले हि ते ॥७२॥
मूलम्
द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते।
प्रवृत्ताख्यं निवृत्तं च स्वर्गमुक्तिफले हि ते ॥७२॥
विश्वास-प्रस्तुतिः
प्रवृत्तमपि मोक्षाय कर्म पार्थिव जायते।
कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलं कृतम् ॥७३॥
मूलम्
प्रवृत्तमपि मोक्षाय कर्म पार्थिव जायते।
कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलं कृतम् ॥७३॥
विश्वास-प्रस्तुतिः
सामान्यं चापरं श्रेयः सर्ववर्णाश्रमेषु यत्।
तच्छृणुष्व महीपाल वदतो मम तत्त्वतः ॥७४॥
मूलम्
सामान्यं चापरं श्रेयः सर्ववर्णाश्रमेषु यत्।
तच्छृणुष्व महीपाल वदतो मम तत्त्वतः ॥७४॥
सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं।
कार्यं च त्याज्यं नित्यमायासकारि।
विश्वास-प्रस्तुतिः
लोकेऽमुष्मिन्यद्धितं च तथास्मिंस्।
तस्मिन्नात्मा योजनीयोऽनुधीरैः ॥७५॥
मूलम्
लोकेऽमुष्मिन्यद्धितं च तथास्मिंस्।
तस्मिन्नात्मा योजनीयोऽनुधीरैः ॥७५॥
विश्वास-प्रस्तुतिः
तीर्थस्नानैः सोपवासैरजस्रं पात्रे दानैर्होमजापैश्च नित्यम्।
शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ॥७६॥
मूलम्
तीर्थस्नानैः सोपवासैरजस्रं पात्रे दानैर्होमजापैश्च नित्यम्।
शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ॥७६॥
शुद्धं वस्त्रं सङ्गदोषादशुद्धं।
भूयः शुद्धिं शोध्यमानं पर्याति।
विश्वास-प्रस्तुतिः
एतज्ज्ञात्वा न प्रमादो मनुष्यैः।
शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ॥७७॥
मूलम्
एतज्ज्ञात्वा न प्रमादो मनुष्यैः।
शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ॥७७॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
इत्युक्त्वा तौ नरेन्द्रंतौ तेन चार्घ्यादिना पृथक्।
सम्यक् सम्पूजितौ यातौ नाक पृष्ठमथाश्विनौ ॥७८॥
मूलम्
इत्युक्त्वा तौ नरेन्द्रंतौ तेन चार्घ्यादिना पृथक्।
सम्यक् सम्पूजितौ यातौ नाक पृष्ठमथाश्विनौ ॥७८॥
स चाप्यनित्यतामेवमवगम्य नरेश्वरः।
विश्वास-प्रस्तुतिः
निष्कामोऽनुदिनमेव अवगम्य नरेश्वरः।
निष्कामोऽनुदिनं यज्ञैरियाज पुरुषोत्तमम् ॥७९॥
मूलम्
निष्कामोऽनुदिनमेव अवगम्य नरेश्वरः।
निष्कामोऽनुदिनं यज्ञैरियाज पुरुषोत्तमम् ॥७९॥
विश्वास-प्रस्तुतिः
भोगासङ्गि मनो दाल्भ्य यदासीत्तस्य भूपतेः।
तदेव भगवद्ध्यानपरं चक्रे महामुने ॥८०॥
मूलम्
भोगासङ्गि मनो दाल्भ्य यदासीत्तस्य भूपतेः।
तदेव भगवद्ध्यानपरं चक्रे महामुने ॥८०॥
विश्वास-प्रस्तुतिः
तत्याजार्थेषु ममतामहङ्कारं तथात्मनि।
समतां सर्वभूतेषु सम्प्राप पृथिवीपतिः ॥८१॥
मूलम्
तत्याजार्थेषु ममतामहङ्कारं तथात्मनि।
समतां सर्वभूतेषु सम्प्राप पृथिवीपतिः ॥८१॥
विश्वास-प्रस्तुतिः
यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित्।
मदावलेपो पूपादौ तस्य स्यादिति का कथा ॥८२॥
मूलम्
यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित्।
मदावलेपो पूपादौ तस्य स्यादिति का कथा ॥८२॥
विश्वास-प्रस्तुतिः
एवं दाल्भ्य मनुष्येण समतामनुतिष्ठता।
सर्वभोगेषु सन्त्याज्यो ध्येयश्च पुरुषोत्तमः ॥८३॥
मूलम्
एवं दाल्भ्य मनुष्येण समतामनुतिष्ठता।
सर्वभोगेषु सन्त्याज्यो ध्येयश्च पुरुषोत्तमः ॥८३॥
विश्वास-प्रस्तुतिः
कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि।
तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुं हरिः ॥८४॥
मूलम्
कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि।
तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुं हरिः ॥८४॥
विश्वास-प्रस्तुतिः
प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा।
प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः ॥८५॥
मूलम्
प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा।
प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः ॥८५॥
इति विष्णुधर्मेष्वश्विनपुरूरवसंवादः।