०३७

अथ सप्तत्रिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम्।
तापाय यच्च भवति तदाचक्ष्व महामुने ॥१॥

मूलम्

यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम्।
तापाय यच्च भवति तदाचक्ष्व महामुने ॥१॥

विश्वास-प्रस्तुतिः

उपवासप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयेह मम ब्रह्मन्न च तृप्यामि कथ्यते ॥२॥

मूलम्

उपवासप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयेह मम ब्रह्मन्न च तृप्यामि कथ्यते ॥२॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

श्रूयतां दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम्।
आमुष्मिकं न तापाय यच्च तापाय जायते ॥३॥

मूलम्

श्रूयतां दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम्।
आमुष्मिकं न तापाय यच्च तापाय जायते ॥३॥

विश्वास-प्रस्तुतिः

उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयामि यथावृत्तं पूर्वमेव महामते ॥४॥

मूलम्

उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयामि यथावृत्तं पूर्वमेव महामते ॥४॥

विश्वास-प्रस्तुतिः

वैदिशं नाम नगरं प्रख्यातमिह सत्तम।
तत्र वैश्योऽभवत्पूर्वं वीरभद्रइति श्रुतः ॥५॥

मूलम्

वैदिशं नाम नगरं प्रख्यातमिह सत्तम।
तत्र वैश्योऽभवत्पूर्वं वीरभद्रइति श्रुतः ॥५॥

विश्वास-प्रस्तुतिः

भार्याजामाऋदुहितृपुत्रपौत्रस्नुषान्वितः।
प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः ॥६॥

मूलम्

भार्याजामाऋदुहितृपुत्रपौत्रस्नुषान्वितः।
प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः ॥६॥

विश्वास-प्रस्तुतिः

पुत्रपौत्रादिभरणव्यासक्तमतिरेव च।
परलोकं प्रति मतिस्तस्य चात्यन्तदुर्मुखा ॥७॥

मूलम्

पुत्रपौत्रादिभरणव्यासक्तमतिरेव च।
परलोकं प्रति मतिस्तस्य चात्यन्तदुर्मुखा ॥७॥

विश्वास-प्रस्तुतिः

चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जनम्।
सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः ॥८॥

मूलम्

चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जनम्।
सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः ॥८॥

विश्वास-प्रस्तुतिः

न जुहोत्युदिते काले न ददात्यतितृष्णया।
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ॥९॥

मूलम्

न जुहोत्युदिते काले न ददात्यतितृष्णया।
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ॥९॥

विश्वास-प्रस्तुतिः

नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणाम्।
तृष्णाभिभूतो विप्रर्षे स्ववर्गभरणाधृतः ॥१०॥

मूलम्

नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणाम्।
तृष्णाभिभूतो विप्रर्षे स्ववर्गभरणाधृतः ॥१०॥

विश्वास-प्रस्तुतिः

कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे।
यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्मुने ॥११॥

मूलम्

कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे।
यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्मुने ॥११॥

विश्वास-प्रस्तुतिः

तं ददर्श महाभागो दिव्यज्ञानसमन्वितः।
वेदवेदान्तविद्विद्वान्पिपीतो नाम वै द्विजः ॥१२॥

मूलम्

तं ददर्श महाभागो दिव्यज्ञानसमन्वितः।
वेदवेदान्तविद्विद्वान्पिपीतो नाम वै द्विजः ॥१२॥

विश्वास-प्रस्तुतिः

भास्करस्यांशुभिर्दीप्तैर्दह्यन्तमनिवारणैः।
प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् ॥१३॥

मूलम्

भास्करस्यांशुभिर्दीप्तैर्दह्यन्तमनिवारणैः।
प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् ॥१३॥

विश्वास-प्रस्तुतिः

क्षुत्क्षामकण्ठं शुष्कास्यं स्तब्धोद्वृत्तविलोचनम्।
निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् ॥१४॥

मूलम्

क्षुत्क्षामकण्ठं शुष्कास्यं स्तब्धोद्वृत्तविलोचनम्।
निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् ॥१४॥

निश्वासायासखेदेन विरलास्यमनादरम्।

विश्वास-प्रस्तुतिः

श्रान्तं मक्षिकयाकीर्णं दुर्दग्धं चातिदारुणम्।
निजेन कर्मणा बद्धमसमर्थं पलायने ॥१५॥

मूलम्

श्रान्तं मक्षिकयाकीर्णं दुर्दग्धं चातिदारुणम्।
निजेन कर्मणा बद्धमसमर्थं पलायने ॥१५॥

विश्वास-प्रस्तुतिः

तं तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः।
पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितं वचः ॥१६॥

मूलम्

तं तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः।
पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितं वचः ॥१६॥

विश्वास-प्रस्तुतिः

जानन्नपि तथा प्राप्तं तदनुष्ठानजं फलम्।
जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव ॥१७॥

मूलम्

जानन्नपि तथा प्राप्तं तदनुष्ठानजं फलम्।
जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव ॥१७॥

पिपीत उवाच।

विश्वास-प्रस्तुतिः

अधः सूर्यांशुभिस्तप्तैर्बहुभिर्यानपांसुभिः।
उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा ॥१८॥

मूलम्

अधः सूर्यांशुभिस्तप्तैर्बहुभिर्यानपांसुभिः।
उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा ॥१८॥

विश्वास-प्रस्तुतिः

अन्यैस्तथाधिभिर्घोरैरविषह्यैरवारणैः।
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् ॥१९॥

मूलम्

अन्यैस्तथाधिभिर्घोरैरविषह्यैरवारणैः।
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् ॥१९॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

तस्यैतद्वचनं श्रुत्वा पिपीतस्य सवेदनम्।
यातनास्थ उवाचेदं कृच्छ्रादुच्छ्वास्य मस्तकम् ॥२०॥

मूलम्

तस्यैतद्वचनं श्रुत्वा पिपीतस्य सवेदनम्।
यातनास्थ उवाचेदं कृच्छ्रादुच्छ्वास्य मस्तकम् ॥२०॥

वीरभद्रउवाच।

विश्वास-प्रस्तुतिः

ब्रह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति।
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ॥२१॥

मूलम्

ब्रह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति।
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ॥२१॥

विश्वास-प्रस्तुतिः

धनापणगृहक्षेत्रपुत्रदारहिते रतः।
नात्मनोऽहं हितारम्भी तेन दह्यामि दुर्मतिः ॥२२॥

मूलम्

धनापणगृहक्षेत्रपुत्रदारहिते रतः।
नात्मनोऽहं हितारम्भी तेन दह्यामि दुर्मतिः ॥२२॥

विश्वास-प्रस्तुतिः

इदं करिष्ये कृत्वेदं करिष्याम्यपरं त्विदम्।
इतीच्छाशतसरोऽहं तेन दह्यामि दुर्मतिः ॥२३॥

मूलम्

इदं करिष्ये कृत्वेदं करिष्याम्यपरं त्विदम्।
इतीच्छाशतसरोऽहं तेन दह्यामि दुर्मतिः ॥२३॥

विश्वास-प्रस्तुतिः

जुहोमि यदि तन्नास्ति ददामि यदि सीदति।
कुटुम्बमिति मूढोऽहं तेन दह्यामि दुर्मतिः ॥२४॥

मूलम्

जुहोमि यदि तन्नास्ति ददामि यदि सीदति।
कुटुम्बमिति मूढोऽहं तेन दह्यामि दुर्मतिः ॥२४॥

विश्वास-प्रस्तुतिः

शीतोष्णवर्षाभिभवं लोभात्सोडः मयाशुभम्।
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः ॥२५॥

मूलम्

शीतोष्णवर्षाभिभवं लोभात्सोडः मयाशुभम्।
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः ॥२५॥

विश्वास-प्रस्तुतिः

पितृदेवमनुष्याणामदत्त्वापोषिता हि ये।
तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२६॥

मूलम्

पितृदेवमनुष्याणामदत्त्वापोषिता हि ये।
तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२६॥

विश्वास-प्रस्तुतिः

पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः।
कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः ॥२७॥

मूलम्

पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः।
कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः ॥२७॥

विश्वास-प्रस्तुतिः

मृते मयि धने तस्मिन्नन्यायोपार्जिते मया।
नूनं ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२८॥

मूलम्

मृते मयि धने तस्मिन्नन्यायोपार्जिते मया।
नूनं ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२८॥

विश्वास-प्रस्तुतिः

न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः।
स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् ॥२९॥

मूलम्

न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः।
स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् ॥२९॥

विश्वास-प्रस्तुतिः

यन्मे न पूजिता देवाः कुटुम्बं पोषीतं परम्।
एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः ॥३०॥

मूलम्

यन्मे न पूजिता देवाः कुटुम्बं पोषीतं परम्।
एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः ॥३०॥

विश्वास-प्रस्तुतिः

नित्यनैमित्तिकं कर्म कृते येषां न म कृतम्।
एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते ॥३१॥

मूलम्

नित्यनैमित्तिकं कर्म कृते येषां न म कृतम्।
एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते ॥३१॥

विश्वास-प्रस्तुतिः

यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम्।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३२॥

मूलम्

यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम्।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३२॥

विश्वास-प्रस्तुतिः

दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३३॥

मूलम्

दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३३॥

विश्वास-प्रस्तुतिः

पुत्रदारादिभृत्यार्थे मयान्यायार्थसञ्चयाः।
कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः ॥३४॥

मूलम्

पुत्रदारादिभृत्यार्थे मयान्यायार्थसञ्चयाः।
कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः ॥३४॥

विश्वास-प्रस्तुतिः

कृतं पापं मया भुक्तमन्यैस्तत्कर्मसञ्चितम्।
दह्याम्येकोऽहमत्यन्तं त्यक्तस्तैः फलभोगिभिः ॥३५॥

मूलम्

कृतं पापं मया भुक्तमन्यैस्तत्कर्मसञ्चितम्।
दह्याम्येकोऽहमत्यन्तं त्यक्तस्तैः फलभोगिभिः ॥३५॥

विश्वास-प्रस्तुतिः

यन्ममत्वाभिभूतेन मया धनमुपार्जितम्।
अन्यस्य तेऽद्य कस्यापि केवलं मम दुष्कृतम् ॥३६॥

मूलम्

यन्ममत्वाभिभूतेन मया धनमुपार्जितम्।
अन्यस्य तेऽद्य कस्यापि केवलं मम दुष्कृतम् ॥३६॥

विश्वास-प्रस्तुतिः

अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना।
नान्तर्दुःखं न वा भानुः पापमेव द्विधा स्थितम् ॥३७॥

मूलम्

अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना।
नान्तर्दुःखं न वा भानुः पापमेव द्विधा स्थितम् ॥३७॥

विश्वास-प्रस्तुतिः

कञ्चित्कर्मसमुद्धारं पश्यस्यसुखसागरात्।
मम येनाहमाह्लादमाप्नुयां मुनिसत्तम ॥३८॥

मूलम्

कञ्चित्कर्मसमुद्धारं पश्यस्यसुखसागरात्।
मम येनाहमाह्लादमाप्नुयां मुनिसत्तम ॥३८॥

पिपीत उवाच।

विश्वास-प्रस्तुतिः

अल्पकालिकमुद्धारं तव पश्याम्यसंशयम्।
प्रक्षीणप्रायमेतत्ते सुकृतं चास्ति ते परम् ॥३९॥

मूलम्

अल्पकालिकमुद्धारं तव पश्याम्यसंशयम्।
प्रक्षीणप्रायमेतत्ते सुकृतं चास्ति ते परम् ॥३९॥

विश्वास-प्रस्तुतिः

अतीते दशमे जन्मन्यच्युताराधनेच्छया।
सुकर्मजयदां भद्रद्वादशीं त्वमुपोषितः ॥४०॥

मूलम्

अतीते दशमे जन्मन्यच्युताराधनेच्छया।
सुकर्मजयदां भद्रद्वादशीं त्वमुपोषितः ॥४०॥

विश्वास-प्रस्तुतिः

तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम्।
अल्पैरहोभिः सङ्क्षीणं नवपात्रे यथा जलम् ॥४१॥

मूलम्

तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम्।
अल्पैरहोभिः सङ्क्षीणं नवपात्रे यथा जलम् ॥४१॥

विश्वास-प्रस्तुतिः

यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम्।
गतं पापमयं तस्याः प्रभावोऽत्यन्तदुर्लभः ॥४२॥

मूलम्

यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम्।
गतं पापमयं तस्याः प्रभावोऽत्यन्तदुर्लभः ॥४२॥

विश्वास-प्रस्तुतिः

शमं पापस्य कुरुते जयं सुकृतकर्मणः।
सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता ॥४३॥

मूलम्

शमं पापस्य कुरुते जयं सुकृतकर्मणः।
सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता ॥४३॥

विश्वास-प्रस्तुतिः

यच्चैतद्वेदनार्तेन भवता परिदेवितम्।
तत्तथा नात्र सन्देहो ममता पापहेतुकी ॥४४॥

मूलम्

यच्चैतद्वेदनार्तेन भवता परिदेवितम्।
तत्तथा नात्र सन्देहो ममता पापहेतुकी ॥४४॥

विश्वास-प्रस्तुतिः

पापमत्र कृतं प्रेत्य भद्रतापाय जायते।
आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ॥४५॥

मूलम्

पापमत्र कृतं प्रेत्य भद्रतापाय जायते।
आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ॥४५॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

वीरभद्रंसमाश्वास्य ययावित्थं महामुनिः।
सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ॥४६॥

मूलम्

वीरभद्रंसमाश्वास्य ययावित्थं महामुनिः।
सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ॥४६॥

विश्वास-प्रस्तुतिः

एवं दाल्भ्य परे लोके यदत्रासुकृतं कृतम्।
तत्तापाय सुखायोक्तं यदत्रैव शुभं कृतम् ॥४७॥

मूलम्

एवं दाल्भ्य परे लोके यदत्रासुकृतं कृतम्।
तत्तापाय सुखायोक्तं यदत्रैव शुभं कृतम् ॥४७॥

विश्वास-प्रस्तुतिः

उपवासप्रभावश्च कथितस्ते महामुने।
येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ॥४८॥

मूलम्

उपवासप्रभावश्च कथितस्ते महामुने।
येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ॥४८॥

विश्वास-प्रस्तुतिः

तस्मान्नरेण पुण्याय पतितव्यं न पातके।
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ॥४९॥

मूलम्

तस्मान्नरेण पुण्याय पतितव्यं न पातके।
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ॥४९॥

इति विष्णुधर्मेषु वीरभद्रगीता सुकृतद्वादशीप्रभावः।