अथ षट्त्रिंशोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवं स्तुतस्ततः प्राह प्रीतिमांस्तं जनार्दनः।
परिष्वज्य महाबाहुं समाश्वास्य च फाल्गुनम् ॥१॥
मूलम्
एवं स्तुतस्ततः प्राह प्रीतिमांस्तं जनार्दनः।
परिष्वज्य महाबाहुं समाश्वास्य च फाल्गुनम् ॥१॥
प्रोवाच भगवान्देवः प्रहृष्टेनान्तरात्मना।
विश्वास-प्रस्तुतिः
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु।
अभेदेनात्मना वेद्मी त्वामहं पाण्डुनन्दन ॥२॥
मूलम्
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु।
अभेदेनात्मना वेद्मी त्वामहं पाण्डुनन्दन ॥२॥
विश्वास-प्रस्तुतिः
ममांशत्वं महाबाहो जगतः पालनेच्छया।
भुवो भारावतारार्थं पृथक् पार्थ मया कृतम् ॥३॥
मूलम्
ममांशत्वं महाबाहो जगतः पालनेच्छया।
भुवो भारावतारार्थं पृथक् पार्थ मया कृतम् ॥३॥
विश्वास-प्रस्तुतिः
देवदैत्योरगा यक्षा गन्धर्वाः किन्नराप्सराः।
राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः ॥४॥
मूलम्
देवदैत्योरगा यक्षा गन्धर्वाः किन्नराप्सराः।
राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः ॥४॥
विश्वास-प्रस्तुतिः
वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन।
ममैवांशानि भूतानि विद्धि सर्वाण्यरिन्दम ॥५॥
मूलम्
वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन।
ममैवांशानि भूतानि विद्धि सर्वाण्यरिन्दम ॥५॥
अर्जुन उवाच।
विश्वास-प्रस्तुतिः
भगवन्सर्वभूतात्मन्सर्वभूतेषु वै भवान्।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ॥६॥
मूलम्
भगवन्सर्वभूतात्मन्सर्वभूतेषु वै भवान्।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ॥६॥
विश्वास-प्रस्तुतिः
क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥७॥
मूलम्
क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥७॥
विश्वास-प्रस्तुतिः
यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥८॥
मूलम्
यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥८॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना।
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ॥९॥
मूलम्
सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना।
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ॥९॥
विश्वास-प्रस्तुतिः
तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते ॥१०॥
मूलम्
तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते ॥१०॥
विश्वास-प्रस्तुतिः
पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम्।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥११॥
मूलम्
पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम्।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥११॥
क्ष्वामाच्ये कुमारं नेपाले लोकभावनम्।
विश्वास-प्रस्तुतिः
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम्।
वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् ॥१२॥
मूलम्
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम्।
वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् ॥१२॥
मन्दोदपाने वैकुण्ठं माहन्त्रे चाच्युतं विभुम्।
विश्वास-प्रस्तुतिः
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे।
वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥१३॥
मूलम्
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे।
वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥१३॥
विश्वास-प्रस्तुतिः
जनार्दनं च कुब्जाम्रे मथुरायां च केशवम्।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥१४॥
मूलम्
जनार्दनं च कुब्जाम्रे मथुरायां च केशवम्।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥१४॥
विश्वास-प्रस्तुतिः
शालग्रामे महायोगिं हरिं गोवर्धनाचले।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥१५॥
मूलम्
शालग्रामे महायोगिं हरिं गोवर्धनाचले।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥१५॥
वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमम्।
वनमालं च किष्किन्धाआं देवं रैवतके द्विज।
काशीजले महायोगं देवं चामिततेजसम्।
विश्वास-प्रस्तुतिः
वैशाखयूपे अजितं विरजायां विप्रक्षयम्।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥१६॥
मूलम्
वैशाखयूपे अजितं विरजायां विप्रक्षयम्।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥१६॥
विश्वास-प्रस्तुतिः
श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे।
भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥१७॥
मूलम्
श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे।
भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥१७॥
विश्वास-प्रस्तुतिः
नरनारायणाख्यं च तथा बदरिकाश्रमे।
समुद्रेदक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥१८॥
मूलम्
नरनारायणाख्यं च तथा बदरिकाश्रमे।
समुद्रेदक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥१८॥
विश्वास-प्रस्तुतिः
द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम्।
रामं नाम महेन्द्राद्रौहृषीकेशं तथार्बुदे ॥१९॥
मूलम्
द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम्।
रामं नाम महेन्द्राद्रौहृषीकेशं तथार्बुदे ॥१९॥
विश्वास-प्रस्तुतिः
अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले।
नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् ॥२०॥
मूलम्
अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले।
नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् ॥२०॥
विश्वास-प्रस्तुतिः
नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम्।
अनन्तं सैन्धवारण्ये दण्डके शाङ्गधारिणम् ॥२१॥
मूलम्
नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम्।
अनन्तं सैन्धवारण्ये दण्डके शाङ्गधारिणम् ॥२१॥
विश्वास-प्रस्तुतिः
उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम्।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥२२॥
मूलम्
उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम्।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥२२॥
विश्वास-प्रस्तुतिः
सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे।
सह्याद्रौदेवदेवेशं वैकुण्ठं मागधे वने ॥२३॥
मूलम्
सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे।
सह्याद्रौदेवदेवेशं वैकुण्ठं मागधे वने ॥२३॥
विश्वास-प्रस्तुतिः
सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम्।
हृदये चापि कौन्तेय परमात्मानमात्मनः ॥२४॥
मूलम्
सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम्।
हृदये चापि कौन्तेय परमात्मानमात्मनः ॥२४॥
विश्वास-प्रस्तुतिः
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम्।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥२५॥
मूलम्
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम्।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥२५॥
विश्वास-प्रस्तुतिः
नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम्।
वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् ॥२६॥
मूलम्
नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम्।
वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् ॥२६॥
विश्वास-प्रस्तुतिः
अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय।
एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते ॥२७॥
मूलम्
अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय।
एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते ॥२७॥
विश्वास-प्रस्तुतिः
स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः।
द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते ॥२८॥
मूलम्
स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः।
द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते ॥२८॥
विश्वास-प्रस्तुतिः
नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान्।
जयं वै पञ्चपञ्चाशत्त्रिसन्ध्यं मत्परायणः ॥२९॥
मूलम्
नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान्।
जयं वै पञ्चपञ्चाशत्त्रिसन्ध्यं मत्परायणः ॥२९॥
विश्वास-प्रस्तुतिः
त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम्।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥३०॥
मूलम्
त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम्।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥३०॥
विश्वास-प्रस्तुतिः
द्विष्कालं वा जपन्नेव दिवारात्रौ च यत्कृतम्।
तस्माद्विमुच्यते पापात्सद्भावपरमो नरः ॥३१॥
मूलम्
द्विष्कालं वा जपन्नेव दिवारात्रौ च यत्कृतम्।
तस्माद्विमुच्यते पापात्सद्भावपरमो नरः ॥३१॥
विश्वास-प्रस्तुतिः
जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम्।
मोचयन्ते नरं पापाद्यत्तत्रैव दिने कृतम् ॥३२॥
मूलम्
जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम्।
मोचयन्ते नरं पापाद्यत्तत्रैव दिने कृतम् ॥३२॥
विश्वास-प्रस्तुतिः
धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥३३॥
मूलम्
धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥३३॥
विश्वास-प्रस्तुतिः
उपोषितो मत्परमः स्थानेष्वेतेषु मानवः।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥३४॥
मूलम्
उपोषितो मत्परमः स्थानेष्वेतेषु मानवः।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥३४॥
विश्वास-प्रस्तुतिः
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥३५॥
मूलम्
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥३५॥
विश्वास-प्रस्तुतिः
यस्तु मत्परमः कालं करोत्येतेषु मानवः।
देवानामपि पूज्योऽसौ मम लोके महीयते ॥३६॥
मूलम्
यस्तु मत्परमः कालं करोत्येतेषु मानवः।
देवानामपि पूज्योऽसौ मम लोके महीयते ॥३६॥
इति विष्णुधर्मेषु पञ्चपञ्चाशन्नामानि।