अथ पञ्चत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
अनन्तस्याप्रमेयस्य व्यापिनः परमात्मनः।
नाम्नां नक्षत्रभेदेन तिथिभेदेन वा द्विज ॥१॥
मूलम्
अनन्तस्याप्रमेयस्य व्यापिनः परमात्मनः।
नाम्नां नक्षत्रभेदेन तिथिभेदेन वा द्विज ॥१॥
विश्वास-प्रस्तुतिः
दानभेदेन चाख्यातो विभिन्नफलदस्त्वया।
विशेषः क्षेत्रभेदेन कथ्यतां यदि विद्यते ॥२॥
मूलम्
दानभेदेन चाख्यातो विभिन्नफलदस्त्वया।
विशेषः क्षेत्रभेदेन कथ्यतां यदि विद्यते ॥२॥
यथ र्क्षतिथिभेदेन तेषामेव पुनः पुनः।
विश्वास-प्रस्तुतिः
विशेषः कथितो नाम्नां विशेषफलदायकः।
तथा क्षेत्रविशेषेण भेदं नामकृतं वद ॥३॥
मूलम्
विशेषः कथितो नाम्नां विशेषफलदायकः।
तथा क्षेत्रविशेषेण भेदं नामकृतं वद ॥३॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
शृणु दाल्भ्य यथाख्यातमर्जुनाय महात्मने।
प्रणिपातप्रसन्नेन विष्णुना प्रभविष्णुना ॥४॥
मूलम्
शृणु दाल्भ्य यथाख्यातमर्जुनाय महात्मने।
प्रणिपातप्रसन्नेन विष्णुना प्रभविष्णुना ॥४॥
विश्वास-प्रस्तुतिः
कृते भारावतरणे निवृत्ते भारते रणे।
आगम्य शिबिरं विष्णू रथस्थः प्राह फाल्गुनम् ॥५॥
मूलम्
कृते भारावतरणे निवृत्ते भारते रणे।
आगम्य शिबिरं विष्णू रथस्थः प्राह फाल्गुनम् ॥५॥
विश्वास-प्रस्तुतिः
इषुधीगाण्डिवं चैव समादाय त्वरान्वितः।
अवतीर्य रथाद्वीर दूरे तिष्टः धनञ्जय ॥६॥
मूलम्
इषुधीगाण्डिवं चैव समादाय त्वरान्वितः।
अवतीर्य रथाद्वीर दूरे तिष्टः धनञ्जय ॥६॥
विश्वास-प्रस्तुतिः
अवरोक्ष्याम्यहं पश्चादवतीर्णे ततस्त्वयि।
एतत्कुरु महाबाहो मा विलम्बस्व फाल्गुन ॥७॥
मूलम्
अवरोक्ष्याम्यहं पश्चादवतीर्णे ततस्त्वयि।
एतत्कुरु महाबाहो मा विलम्बस्व फाल्गुन ॥७॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवमुक्तस्तथा चक्रे वाक्यं पार्थो गदाधृतः।
अवारोहत्ततः पश्चात्स्वयमेव जनार्दनः ॥८॥
मूलम्
एवमुक्तस्तथा चक्रे वाक्यं पार्थो गदाधृतः।
अवारोहत्ततः पश्चात्स्वयमेव जनार्दनः ॥८॥
अवतीर्णे जगन्नाथे स्वसमुत्थेन वह्निना।
विश्वास-प्रस्तुतिः
जज्वाल स रथः सद्यो भस्मीभूतश्च तत्क्षणात्।
सोपस्करपताकोऽथ सध्वजः सह वाजिभिः ॥९॥
मूलम्
जज्वाल स रथः सद्यो भस्मीभूतश्च तत्क्षणात्।
सोपस्करपताकोऽथ सध्वजः सह वाजिभिः ॥९॥
विश्वास-प्रस्तुतिः
सच्छत्त्रो वह्निना सद्यो रथो भस्मलवीकृतः।
वह्निना च यथा काष्ठं सद्यो भस्मलवीकृतम् ॥१०॥
मूलम्
सच्छत्त्रो वह्निना सद्यो रथो भस्मलवीकृतः।
वह्निना च यथा काष्ठं सद्यो भस्मलवीकृतम् ॥१०॥
विश्वास-प्रस्तुतिः
तदद्भुतं महद्दृष्ट्वा पार्थः पप्रच्छ केशवम्।
हृष्टरोमा द्विजश्रेष्ठ भयविस्मयगद्गदः ॥११॥
मूलम्
तदद्भुतं महद्दृष्ट्वा पार्थः पप्रच्छ केशवम्।
हृष्टरोमा द्विजश्रेष्ठ भयविस्मयगद्गदः ॥११॥
अर्जुन उवाच।
विश्वास-प्रस्तुतिः
आश्चर्यं पुरुषव्याघ्र किमेतन्मधुसूदन।
विनाग्निना रथोऽयं मे दग्धस्तृणचयो यथा ॥१२॥
मूलम्
आश्चर्यं पुरुषव्याघ्र किमेतन्मधुसूदन।
विनाग्निना रथोऽयं मे दग्धस्तृणचयो यथा ॥१२॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
भीष्मद्रोणकृपादीनां कर्णादीनां च फाल्गुन।
दग्धोऽस्त्रैर्विविधैरेष पूर्वमेव रथस्तव ॥१३॥
मूलम्
भीष्मद्रोणकृपादीनां कर्णादीनां च फाल्गुन।
दग्धोऽस्त्रैर्विविधैरेष पूर्वमेव रथस्तव ॥१३॥
विश्वास-प्रस्तुतिः
मदधिष्ठितत्वात्कौन्तेय न शीर्णोऽयं तदाभवत्।
प्रत्यहन्निशि चक्रेण मया न्यस्तेन रक्षितः ॥१४॥
मूलम्
मदधिष्ठितत्वात्कौन्तेय न शीर्णोऽयं तदाभवत्।
प्रत्यहन्निशि चक्रेण मया न्यस्तेन रक्षितः ॥१४॥
विश्वास-प्रस्तुतिः
सोऽयं दग्धो महाबाहो त्वय्यद्य कृतकर्मणि।
मयावतारिते चक्रे मा पार्थ कुरु विस्मयम् ॥१५॥
मूलम्
सोऽयं दग्धो महाबाहो त्वय्यद्य कृतकर्मणि।
मयावतारिते चक्रे मा पार्थ कुरु विस्मयम् ॥१५॥
अर्जुन उवाच।
विश्वास-प्रस्तुतिः
कं भवन्तमहं विद्यामतिमानुषचेष्टितम्।
कर्मणात्यद्भुतेनाग्निर्धूमेनैवेह सूचितः ॥१६॥
मूलम्
कं भवन्तमहं विद्यामतिमानुषचेष्टितम्।
कर्मणात्यद्भुतेनाग्निर्धूमेनैवेह सूचितः ॥१६॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
पूर्वमेव यथाख्यातं रणारम्भे तवार्जुन।
कालोऽस्मि लोकनाशाय प्रवृत्तोऽहं यथाधुना ॥१७॥
मूलम्
पूर्वमेव यथाख्यातं रणारम्भे तवार्जुन।
कालोऽस्मि लोकनाशाय प्रवृत्तोऽहं यथाधुना ॥१७॥
विश्वास-प्रस्तुतिः
तन्मया साधितं कार्यं त्रिदशानां तथा भुवः।
भारावतरणार्थाय मम जन्म महीतले ॥१८॥
मूलम्
तन्मया साधितं कार्यं त्रिदशानां तथा भुवः।
भारावतरणार्थाय मम जन्म महीतले ॥१८॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम्।
तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः ॥१९॥
मूलम्
एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम्।
तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः ॥१९॥
अर्जुन उवाच।
नमोऽस्तु ते चक्रधरोग्ररूप।
नमोऽस्तु ते शार्ङ्गधरारुणाक्ष।
नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र।
नमोऽस्तु विभ्रान्तगदान्तकारिन् ॥२०॥
विश्वास-प्रस्तुतिः
भयेन सन्नोऽस्मि सवेपथेन नाङानि मे देव वशं प्रयान्ति।
वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति ॥२१॥
मूलम्
भयेन सन्नोऽस्मि सवेपथेन नाङानि मे देव वशं प्रयान्ति।
वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति ॥२१॥
विश्वास-प्रस्तुतिः
कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन्।
क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय ॥२२॥
मूलम्
कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन्।
क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय ॥२२॥
विश्वास-प्रस्तुतिः
प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय।
स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् ॥२३॥
मूलम्
प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय।
स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् ॥२३॥
विश्वास-प्रस्तुतिः
न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः।
पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप ॥२४॥
मूलम्
न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः।
पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप ॥२४॥
विश्वास-प्रस्तुतिः
स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव।
यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् ॥२५॥
मूलम्
स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव।
यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् ॥२५॥
विश्वास-प्रस्तुतिः
सा मे स्मृतिर्दर्शनभाषनादिप्रकुर्वतो नाथ गता प्रणाशम्।
कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त ॥२६॥
मूलम्
सा मे स्मृतिर्दर्शनभाषनादिप्रकुर्वतो नाथ गता प्रणाशम्।
कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त ॥२६॥
विश्वास-प्रस्तुतिः
कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप।
आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् ॥२७॥
मूलम्
कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप।
आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् ॥२७॥
विश्वास-प्रस्तुतिः
ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ।
विष्णुः स्थितौ पालनबद्धकक्षो रुद्रोभवान्संहरणे प्रजानाम् ॥२८॥
मूलम्
ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ।
विष्णुः स्थितौ पालनबद्धकक्षो रुद्रोभवान्संहरणे प्रजानाम् ॥२८॥
विश्वास-प्रस्तुतिः
एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि।
वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव ॥२९॥
मूलम्
एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि।
वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव ॥२९॥
विश्वास-प्रस्तुतिः
यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम्।
परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ॥३०॥
मूलम्
यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम्।
परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ॥३०॥
विश्वास-प्रस्तुतिः
यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः।
तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ॥३१॥
मूलम्
यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः।
तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ॥३१॥
विश्वास-प्रस्तुतिः
मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु।
दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ॥३२॥
मूलम्
मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु।
दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ॥३२॥
विश्वास-प्रस्तुतिः
हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः।
काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ॥३३॥
मूलम्
हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः।
काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ॥३३॥
विश्वास-प्रस्तुतिः
त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम।
ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ॥३४॥
मूलम्
त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम।
ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ॥३४॥
विश्वास-प्रस्तुतिः
यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूअः।
नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ॥३५॥
मूलम्
यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूअः।
नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ॥३५॥
विश्वास-प्रस्तुतिः
बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम्।
तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषो मनुष्यतायाः ॥३६॥
मूलम्
बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम्।
तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषो मनुष्यतायाः ॥३६॥
विश्वास-प्रस्तुतिः
तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्यजातः।
पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ॥३७॥
मूलम्
तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्यजातः।
पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ॥३७॥
विश्वास-प्रस्तुतिः
अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम्।
त्वया यथा स्तन्यमतीवबाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ॥३८॥
मूलम्
अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम्।
त्वया यथा स्तन्यमतीवबाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ॥३८॥
विश्वास-प्रस्तुतिः
विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मनुषोऽन्यः।
ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ॥३९॥
मूलम्
विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मनुषोऽन्यः।
ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ॥३९॥
विश्वास-प्रस्तुतिः
सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम्।
दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ॥४०॥
मूलम्
सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम्।
दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ॥४०॥
विश्वास-प्रस्तुतिः
प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः।
तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ॥४१॥
मूलम्
प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः।
तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ॥४१॥
विश्वास-प्रस्तुतिः
बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः।
सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ॥४२॥
मूलम्
बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः।
सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ॥४२॥
विश्वास-प्रस्तुतिः
कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः।
स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ॥४३॥
मूलम्
कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः।
स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ॥४३॥
विश्वास-प्रस्तुतिः
हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः।
जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ॥४४॥
मूलम्
हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः।
जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ॥४४॥
विश्वास-प्रस्तुतिः
स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः।
मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ॥४५॥
मूलम्
स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः।
मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ॥४५॥
विश्वास-प्रस्तुतिः
हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः।
येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ॥४६॥
मूलम्
हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः।
येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ॥४६॥
विश्वास-प्रस्तुतिः
इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः।
स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः! ॥४७॥
मूलम्
इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः।
स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः! ॥४७॥
विश्वास-प्रस्तुतिः
एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम्।
मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ॥४८॥
मूलम्
एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम्।
मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ॥४८॥
विश्वास-प्रस्तुतिः
त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश।
एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ॥४९॥
मूलम्
त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश।
एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ॥४९॥
विश्वास-प्रस्तुतिः
प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो।
मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ॥५०॥
मूलम्
प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो।
मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ॥५०॥
विश्वास-प्रस्तुतिः
न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य।
यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ॥५१॥
मूलम्
न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य।
यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ॥५१॥
विश्वास-प्रस्तुतिः
देवदेव जगन्नाथ सर्वपापहरो भव।
हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ॥५२॥
मूलम्
देवदेव जगन्नाथ सर्वपापहरो भव।
हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ॥५२॥
विश्वास-प्रस्तुतिः
प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च।
त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ॥५३॥
मूलम्
प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च।
त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ॥५३॥
विश्वास-प्रस्तुतिः
वयमन्ये च गोविन्द नराः क्रीडनकास्तव।
मद्विधैः करणैर्देव करोषि स्थितिपालनम् ॥५४॥
मूलम्
वयमन्ये च गोविन्द नराः क्रीडनकास्तव।
मद्विधैः करणैर्देव करोषि स्थितिपालनम् ॥५४॥
विश्वास-प्रस्तुतिः
यदत्र सदसद्वापि किञ्चिदुच्चारितं मया।
भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ॥५५॥
मूलम्
यदत्र सदसद्वापि किञ्चिदुच्चारितं मया।
भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ॥५५॥
इति विष्णुधर्मेष्वर्जुनस्तवो नाम पञ्चत्रिंशोऽध्यायः।