अथ चतुर्त्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
अनायासेन भगवन्दानेनान्येन केनचित्।
पापं प्रशममायाति येन तद्वक्तुमर्हसि ॥१॥
मूलम्
अनायासेन भगवन्दानेनान्येन केनचित्।
पापं प्रशममायाति येन तद्वक्तुमर्हसि ॥१॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
शृणु दाल्भ्य महापुण्यां द्वादशीं पापनाशनीम्।
यामुपोष्य परं पुण्यं प्राप्नुते श्रद्धयान्वितः ॥२॥
मूलम्
शृणु दाल्भ्य महापुण्यां द्वादशीं पापनाशनीम्।
यामुपोष्य परं पुण्यं प्राप्नुते श्रद्धयान्वितः ॥२॥
विश्वास-प्रस्तुतिः
माघमासे तु सम्प्राप्त आषाढार्क्षं भवेद्यदि।
मूलं वा कृष्णपक्षस्य द्वादश्यां नियतस्तदा ॥३॥
मूलम्
माघमासे तु सम्प्राप्त आषाढार्क्षं भवेद्यदि।
मूलं वा कृष्णपक्षस्य द्वादश्यां नियतस्तदा ॥३॥
विश्वास-प्रस्तुतिः
गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ॥४॥
मूलम्
गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ॥४॥
विश्वास-प्रस्तुतिः
कृष्णनाम्ना च संस्तूय एकादश्यां महामते।
उपोषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् ॥५॥
मूलम्
कृष्णनाम्ना च संस्तूय एकादश्यां महामते।
उपोषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् ॥५॥
संस्तूय नाम्ना च ततः कृष्णाख्येन पुनः पुनः।
विश्वास-प्रस्तुतिः
दद्यात्तिलांस्तु विप्राय कृष्णो मे प्रीयतामिति।
स्नानप्राशनयोः शस्तास्तथा कृष्णतिला मुने ॥६॥
मूलम्
दद्यात्तिलांस्तु विप्राय कृष्णो मे प्रीयतामिति।
स्नानप्राशनयोः शस्तास्तथा कृष्णतिला मुने ॥६॥
विश्वास-प्रस्तुतिः
तिलप्ररोहे जायन्ते यावत्सङ्ख्यास्तिला द्विज।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७॥
मूलम्
तिलप्ररोहे जायन्ते यावत्सङ्ख्यास्तिला द्विज।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७॥
जातश्चेहाप्यरोगोऽसौ नरो जन्मनि जन्मनि।
विश्वास-प्रस्तुतिः
नान्धो न बधिरश्चेह न कुष्ठी न जुगुप्सितः।
भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ॥८॥
मूलम्
नान्धो न बधिरश्चेह न कुष्ठी न जुगुप्सितः।
भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ॥८॥
विश्वास-प्रस्तुतिः
विष्णोः प्रीणनमत्रोक्तं समाप्ते वर्षपारणे।
पूजां च कुर्याद्विप्राय भूयो दद्यात्तथा तिलान् ॥९॥
मूलम्
विष्णोः प्रीणनमत्रोक्तं समाप्ते वर्षपारणे।
पूजां च कुर्याद्विप्राय भूयो दद्यात्तथा तिलान् ॥९॥
विश्वास-प्रस्तुतिः
दाल्भ्य विधिना तिलदानादसंशयम्।
मुच्यते पातकैः सर्वैर्निरायासेन मानवः ॥१०॥
मूलम्
दाल्भ्य विधिना तिलदानादसंशयम्।
मुच्यते पातकैः सर्वैर्निरायासेन मानवः ॥१०॥
उद्भृतपुलकः सर्वान्निरायासेन मानवः।
विश्वास-प्रस्तुतिः
दानविधिस्तथा श्रद्धा सर्वपातकशान्तये।
नार्थः प्रभूतो नायासः शारीरो मुनिसत्तम ॥११॥
मूलम्
दानविधिस्तथा श्रद्धा सर्वपातकशान्तये।
नार्थः प्रभूतो नायासः शारीरो मुनिसत्तम ॥११॥
इति विष्णुधर्मेषु तिलद्वादशी।