०३३

अथ त्रयस्त्रिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

आह्लादं चक्षुषः प्रीतिं करोति मनसस्तथा।
केषाञ्चिद्दर्शनं ब्रह्मन्मनुष्याणामहर्निशम् ॥१॥

मूलम्

आह्लादं चक्षुषः प्रीतिं करोति मनसस्तथा।
केषाञ्चिद्दर्शनं ब्रह्मन्मनुष्याणामहर्निशम् ॥१॥

विश्वास-प्रस्तुतिः

उद्वेजनीया भूतानामनिमित्तं तथापरे।
वदन्ते विप्रियं नैव प्रीतिं कुर्वन्ति मानवाः ॥२॥

मूलम्

उद्वेजनीया भूतानामनिमित्तं तथापरे।
वदन्ते विप्रियं नैव प्रीतिं कुर्वन्ति मानवाः ॥२॥

विश्वास-प्रस्तुतिः

एतद्यस्य फलं ब्रह्मन्दानस्य तपसोऽथवा।
उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि ॥३॥

मूलम्

एतद्यस्य फलं ब्रह्मन्दानस्य तपसोऽथवा।
उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि ॥३॥

विश्वास-प्रस्तुतिः

अप्रीतिदस्य विप्रर्षे विपाको यस्य कर्मणः।
मनुष्याणामशेषं वै तन्ममाचक्ष्व सत्तम ॥४॥

मूलम्

अप्रीतिदस्य विप्रर्षे विपाको यस्य कर्मणः।
मनुष्याणामशेषं वै तन्ममाचक्ष्व सत्तम ॥४॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

देवब्राह्मणवेदेषु यज्ञेषु च नराधमैः।
यैर्जुगुप्सा कृता दाल्भ्य मनसाप्यतिमानिभिः ॥५॥

मूलम्

देवब्राह्मणवेदेषु यज्ञेषु च नराधमैः।
यैर्जुगुप्सा कृता दाल्भ्य मनसाप्यतिमानिभिः ॥५॥

विश्वास-प्रस्तुतिः

तेषां सन्दर्शनात्सर्वो न सुखं विन्दते द्विज।
वदन्त्यप्यनुकूलानि न तेषु प्रीयते जनः ॥६॥

मूलम्

तेषां सन्दर्शनात्सर्वो न सुखं विन्दते द्विज।
वदन्त्यप्यनुकूलानि न तेषु प्रीयते जनः ॥६॥

विश्वास-प्रस्तुतिः

स्पर्शादुद्विजते लोकः कटु तेषां च दर्शनम्।
सम्भाषणं च निन्दा वै कृता वेदद्विजातिके ॥७॥

मूलम्

स्पर्शादुद्विजते लोकः कटु तेषां च दर्शनम्।
सम्भाषणं च निन्दा वै कृता वेदद्विजातिके ॥७॥

विश्वास-प्रस्तुतिः

तस्मान्न निन्दां वेदादौ न जुगुप्सां च पण्डितः।
यज्ञादौ च नरः कुर्याद्य इच्छेच्छ्रेय आत्मनः ॥८॥

मूलम्

तस्मान्न निन्दां वेदादौ न जुगुप्सां च पण्डितः।
यज्ञादौ च नरः कुर्याद्य इच्छेच्छ्रेय आत्मनः ॥८॥

विश्वास-प्रस्तुतिः

यैस्तु प्रीतिः समस्तेषु वेददेवद्विजातिषु।
यज्ञादिके चैव कृता दाल्भ्य तद्दर्शनं नृणाम् ॥९॥

मूलम्

यैस्तु प्रीतिः समस्तेषु वेददेवद्विजातिषु।
यज्ञादिके चैव कृता दाल्भ्य तद्दर्शनं नृणाम् ॥९॥

विश्वास-प्रस्तुतिः

आह्लादश्चक्षुषः प्रीतिर्मनसो निर्वृतिः परा।
सम्भाषणे तथाह्लादः सर्वलोकस्य जायते ॥१०॥

मूलम्

आह्लादश्चक्षुषः प्रीतिर्मनसो निर्वृतिः परा।
सम्भाषणे तथाह्लादः सर्वलोकस्य जायते ॥१०॥

विश्वास-प्रस्तुतिः

स्तुताः प्रशस्ताः सम्प्रीत्या पूजिता बहुमानतः।
श्रेयः परं प्रयच्छन्ति देवा वेदा मखा द्विजाः ॥११॥

मूलम्

स्तुताः प्रशस्ताः सम्प्रीत्या पूजिता बहुमानतः।
श्रेयः परं प्रयच्छन्ति देवा वेदा मखा द्विजाः ॥११॥

विश्वास-प्रस्तुतिः

लोकद्वयेऽपि चाप्रीतिं पशुपुत्रधनक्षयम्।
कुर्वन्ति द्विजशार्दूल एत एव विनिन्दिताः ॥१२॥

मूलम्

लोकद्वयेऽपि चाप्रीतिं पशुपुत्रधनक्षयम्।
कुर्वन्ति द्विजशार्दूल एत एव विनिन्दिताः ॥१२॥

विश्वास-प्रस्तुतिः

एत एव समाख्याताः स्तवादिग्रहणे गुणाः।
निन्दायाः श्रवणे दोष एतेषामेवमेव हि ॥१३॥

मूलम्

एत एव समाख्याताः स्तवादिग्रहणे गुणाः।
निन्दायाः श्रवणे दोष एतेषामेवमेव हि ॥१३॥

विश्वास-प्रस्तुतिः

तस्मात्स्तव्याः प्रशंस्याश्च देवा वेदा द्विजातयः।
यज्ञाश्च मनसाप्येषां न निन्दामाचरेद्बुधः ॥१४॥

मूलम्

तस्मात्स्तव्याः प्रशंस्याश्च देवा वेदा द्विजातयः।
यज्ञाश्च मनसाप्येषां न निन्दामाचरेद्बुधः ॥१४॥

इति विष्णुधर्मेषु देवद्विजादिप्रशंसा।