०३२

अथ द्वात्रिंशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

दीपं प्रयच्छति नरो विष्णोरायतने हि यः।
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥१॥

मूलम्

दीपं प्रयच्छति नरो विष्णोरायतने हि यः।
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥१॥

विश्वास-प्रस्तुतिः

कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम्।
दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते ॥२॥

मूलम्

कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम्।
दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते ॥२॥

विश्वास-प्रस्तुतिः

दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदं शृणु।
विदर्भराजतनया ललिता यदुवाच ह ॥३॥

मूलम्

दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदं शृणु।
विदर्भराजतनया ललिता यदुवाच ह ॥३॥

विश्वास-प्रस्तुतिः

विदर्भराट्चित्ररथो बभूवास्त्रविशारदः।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ॥४॥

मूलम्

विदर्भराट्चित्ररथो बभूवास्त्रविशारदः।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ॥४॥

विश्वास-प्रस्तुतिः

एकैव कन्या दाल्भ्यासील्ललिता नामनामतः।
सर्वलक्षणसम्पूर्णा भ्रातॄणां पितुरेव च ॥५॥

मूलम्

एकैव कन्या दाल्भ्यासील्ललिता नामनामतः।
सर्वलक्षणसम्पूर्णा भ्रातॄणां पितुरेव च ॥५॥

समस्तभृत्यवर्गस्य मातॄणां स्वजनस्य च।

विश्वास-प्रस्तुतिः

तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम्।
तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम ॥६॥

मूलम्

तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम्।
तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम ॥६॥

विश्वास-प्रस्तुतिः

तां ददौ काशिराजाय स पिता चारुवर्मने।
उपयेमे च तां सुभ्रूं चारुवर्मा महीपतिः ॥७॥

मूलम्

तां ददौ काशिराजाय स पिता चारुवर्मने।
उपयेमे च तां सुभ्रूं चारुवर्मा महीपतिः ॥७॥

विश्वास-प्रस्तुतिः

शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुवर्मणः।
तासां मध्येऽग्रमहिषी ललिता तस्य चाभवत् ॥८॥

मूलम्

शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुवर्मणः।
तासां मध्येऽग्रमहिषी ललिता तस्य चाभवत् ॥८॥

विश्वास-प्रस्तुतिः

सा च नित्यं जगद्धातुर्देवदेवस्य चक्रिणः।
दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता ॥९॥

मूलम्

सा च नित्यं जगद्धातुर्देवदेवस्य चक्रिणः।
दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता ॥९॥

विश्वास-प्रस्तुतिः

विष्णोरायतने तस्याः सहस्रं द्विजसत्तम।
दीपानां वै प्रजज्वाल दिवारात्रमतन्द्रितम् ॥१०॥

मूलम्

विष्णोरायतने तस्याः सहस्रं द्विजसत्तम।
दीपानां वै प्रजज्वाल दिवारात्रमतन्द्रितम् ॥१०॥

विश्वास-प्रस्तुतिः

तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः।
सर्वाः सपत्न्यो ललितां पप्रच्छुरिदमादितः ॥११॥

मूलम्

तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः।
सर्वाः सपत्न्यो ललितां पप्रच्छुरिदमादितः ॥११॥

सपत्न्य ऊचुः।

विश्वास-प्रस्तुतिः

ललिते वद भद्रंते भद्रंते ललिते वद।
कौतूहलपराः सर्वा यत्पृच्छामस्तदुच्यताम् ॥१२॥

मूलम्

ललिते वद भद्रंते भद्रंते ललिते वद।
कौतूहलपराः सर्वा यत्पृच्छामस्तदुच्यताम् ॥१२॥

ललितोवाच।

विश्वास-प्रस्तुतिः

विषये सति वक्तव्यं यन्मया तदिहोच्यताम्।
नाहं मत्सरिणी भद्रान च रागादिदूषिता ॥१३॥

मूलम्

विषये सति वक्तव्यं यन्मया तदिहोच्यताम्।
नाहं मत्सरिणी भद्रान च रागादिदूषिता ॥१३॥

विश्वास-प्रस्तुतिः

भवत्यो मम सर्वासां भवतीनामहं तथा।
अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः ॥१४॥

मूलम्

भवत्यो मम सर्वासां भवतीनामहं तथा।
अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः ॥१४॥

सपत्न्य ऊचुः।
पूर्वं यूयमहं चैव भवतीनां सधर्मिणी।

विश्वास-प्रस्तुतिः

न तथा पुष्पधूपेषु न तथा द्विजपूजने।
प्रयत्नं तव पश्यामो विष्णोरायतने शुभे ॥१५॥

मूलम्

न तथा पुष्पधूपेषु न तथा द्विजपूजने।
प्रयत्नं तव पश्यामो विष्णोरायतने शुभे ॥१५॥

विश्वास-प्रस्तुतिः

यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि।
तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः ॥१६॥

मूलम्

यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि।
तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः ॥१६॥

विश्वास-प्रस्तुतिः

तदेतत्कथयास्माकं ललिते कौतुकं परम्।
मन्यामो दीपदानस्य भवत्या विदितं फलम् ॥१७॥

मूलम्

तदेतत्कथयास्माकं ललिते कौतुकं परम्।
मन्यामो दीपदानस्य भवत्या विदितं फलम् ॥१७॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एवमुक्ता ततस्ताभिर्ललिता ललितं वचः।
व्याजहार सपत्नीस्ता न किञ्चिदपि भामिनी ॥१८॥

मूलम्

एवमुक्ता ततस्ताभिर्ललिता ललितं वचः।
व्याजहार सपत्नीस्ता न किञ्चिदपि भामिनी ॥१८॥

विश्वास-प्रस्तुतिः

पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता।
दाक्षिण्यसारा ललिता कथायामास भामिनी ॥१९॥

मूलम्

पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता।
दाक्षिण्यसारा ललिता कथायामास भामिनी ॥१९॥

विश्वास-प्रस्तुतिः

कौतुकं भवतीनां चेदतीवाल्पेऽपि वस्तुनि।
तदेषा कथयाम्येतद्यद्वृत्तं मम शोभनाः ॥२०॥

मूलम्

कौतुकं भवतीनां चेदतीवाल्पेऽपि वस्तुनि।
तदेषा कथयाम्येतद्यद्वृत्तं मम शोभनाः ॥२०॥

विश्वास-प्रस्तुतिः

सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः।
तेन चायतनं विष्णोः कारितं देविकातटे ॥२१॥

मूलम्

सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः।
तेन चायतनं विष्णोः कारितं देविकातटे ॥२१॥

विश्वास-प्रस्तुतिः

अहन्यहनि शुश्रूषां पुष्पधूपोपलेपनैः।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ॥२२॥

मूलम्

अहन्यहनि शुश्रूषां पुष्पधूपोपलेपनैः।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ॥२२॥

विश्वास-प्रस्तुतिः

कार्त्तिके दीपको ब्रह्मन्प्रदत्तस्तेन वै तदा।
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि ॥२३॥

मूलम्

कार्त्तिके दीपको ब्रह्मन्प्रदत्तस्तेन वै तदा।
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि ॥२३॥

विश्वास-प्रस्तुतिः

देवतायतने चासं तत्राहमपि मूषिका।
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः ॥२४॥

मूलम्

देवतायतने चासं तत्राहमपि मूषिका।
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः ॥२४॥

विश्वास-प्रस्तुतिः

गृहीता च मया वर्तिर्वृषदंशो ननाद च।
नष्टा चाहं तदा तस्य मार्जारस्य भयातुरा ॥२५॥

मूलम्

गृहीता च मया वर्तिर्वृषदंशो ननाद च।
नष्टा चाहं तदा तस्य मार्जारस्य भयातुरा ॥२५॥

विश्वास-प्रस्तुतिः

वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः ॥२६॥

मूलम्

वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः ॥२६॥

विश्वास-प्रस्तुतिः

मृताहं च ततो जाता वैदर्भी राजकन्यका।
जातिस्मरा कान्तिमती भवतीनां समा गुणैः ॥२७॥

मूलम्

मृताहं च ततो जाता वैदर्भी राजकन्यका।
जातिस्मरा कान्तिमती भवतीनां समा गुणैः ॥२७॥

विश्वास-प्रस्तुतिः

एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः।
दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा ॥२८॥

मूलम्

एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः।
दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा ॥२८॥

विश्वास-प्रस्तुतिः

असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया।
विष्ण्वायतनदीपस्य यस्येदं भुज्यते फलम् ॥२९॥

मूलम्

असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया।
विष्ण्वायतनदीपस्य यस्येदं भुज्यते फलम् ॥२९॥

विश्वास-प्रस्तुतिः

लोभाभिभूता हर्तुं तं प्रदीपमहमागता।
अवशेनैव तद्वर्त्या प्रेरणं तत्र मे कृतम् ॥३०॥

मूलम्

लोभाभिभूता हर्तुं तं प्रदीपमहमागता।
अवशेनैव तद्वर्त्या प्रेरणं तत्र मे कृतम् ॥३०॥

विश्वास-प्रस्तुतिः

ततो जातिस्मृतिर्जन्म मानुष्यं शोभनं वपुः।
वश्यः पतिः पृथिवीशः किं पुनर्दीपदायिनाम् ॥३१॥

मूलम्

ततो जातिस्मृतिर्जन्म मानुष्यं शोभनं वपुः।
वश्यः पतिः पृथिवीशः किं पुनर्दीपदायिनाम् ॥३१॥

विश्वास-प्रस्तुतिः

एतस्मात्कारणाद्दीपानहमेतानहर्निशम्।
प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् ॥३२॥

मूलम्

एतस्मात्कारणाद्दीपानहमेतानहर्निशम्।
प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् ॥३२॥

विश्वास-प्रस्तुतिः

भवतीनामिदं सत्यं मयोक्तं केशवालये।
मूषिकत्वादहं येन कर्मणा सिद्धिमागता ॥३३॥

मूलम्

भवतीनामिदं सत्यं मयोक्तं केशवालये।
मूषिकत्वादहं येन कर्मणा सिद्धिमागता ॥३३॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम।
विष्ण्वायतनदत्तस्य जगाद ललिता यथा ॥३४॥

मूलम्

एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम।
विष्ण्वायतनदत्तस्य जगाद ललिता यथा ॥३४॥

विश्वास-प्रस्तुतिः

दिने दिने जगन्नाथ केशवेति समाहितः।
ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् ॥३५॥

मूलम्

दिने दिने जगन्नाथ केशवेति समाहितः।
ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् ॥३५॥

विश्वास-प्रस्तुतिः

जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववस्तुषु।
अव्याहतेन्द्रियत्वं च सम्प्राप्नोति न संशयः ॥३६॥

मूलम्

जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववस्तुषु।
अव्याहतेन्द्रियत्वं च सम्प्राप्नोति न संशयः ॥३६॥

विश्वास-प्रस्तुतिः

शेषकाले च चक्षुष्मान्मेधावी दीपदो नरः।
जायते नरकं वापि तमःसञ्ज्ञं न पश्यति ॥३७॥

मूलम्

शेषकाले च चक्षुष्मान्मेधावी दीपदो नरः।
जायते नरकं वापि तमःसञ्ज्ञं न पश्यति ॥३७॥

विश्वास-प्रस्तुतिः

एकादशीं द्वादशीं वा प्रतिपक्षं च यो नरः।
दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ॥३८॥

मूलम्

एकादशीं द्वादशीं वा प्रतिपक्षं च यो नरः।
दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ॥३८॥

विश्वास-प्रस्तुतिः

सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम्।
दीपमालाकुलं दिव्यं विमानं सोऽधिरोहति ॥३९॥

मूलम्

सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम्।
दीपमालाकुलं दिव्यं विमानं सोऽधिरोहति ॥३९॥

तस्मादायतने विष्णोर्दद्याद्दीपं द्विजोत्तम।

विश्वास-प्रस्तुतिः

तांश्च दत्तान्न हिंसेत न च तैलवियोजितान्।
कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः ॥४०॥

मूलम्

तांश्च दत्तान्न हिंसेत न च तैलवियोजितान्।
कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः ॥४०॥

जायते नरकं चापि तपःसञ्ज्ञं स पश्यति।

विश्वास-प्रस्तुतिः

अन्धे तामसि दुष्पारे नरके पतितान्किल।
विक्रोशमानान्क्षुत्क्षामाञ्जगाद यमकिङ्करः ॥४१॥

मूलम्

अन्धे तामसि दुष्पारे नरके पतितान्किल।
विक्रोशमानान्क्षुत्क्षामाञ्जगाद यमकिङ्करः ॥४१॥

विश्वास-प्रस्तुतिः

विलापैरलमत्रापि किं वो विलपिते फलम्।
यदा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ॥४२॥

मूलम्

विलापैरलमत्रापि किं वो विलपिते फलम्।
यदा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ॥४२॥

विश्वास-प्रस्तुतिः

पूर्वमालोचितं नैतत्किमप्यन्ते भविष्यति।
इदानीं यातनाभोगः किं विलापः करिष्यति ॥४३॥

मूलम्

पूर्वमालोचितं नैतत्किमप्यन्ते भविष्यति।
इदानीं यातनाभोगः किं विलापः करिष्यति ॥४३॥

विश्वास-प्रस्तुतिः

देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः।
एतत्को न विजानाति येन यूयं प्रमादिनः ॥४४॥

मूलम्

देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः।
एतत्को न विजानाति येन यूयं प्रमादिनः ॥४४॥

विश्वास-प्रस्तुतिः

जन्तुजन्मसहस्रेभ्य एतस्मिन्मानुष्यो यदि।
तत्राप्यतिविमूढत्वात्किं भोगानभिधावति ॥४५॥

मूलम्

जन्तुजन्मसहस्रेभ्य एतस्मिन्मानुष्यो यदि।
तत्राप्यतिविमूढत्वात्किं भोगानभिधावति ॥४५॥

विश्वास-प्रस्तुतिः

विरुद्धविषयास्वादमुदितैर्हसितं च यत्।
भवद्भिरागतं दुःखं विलापपरिणामिकम् ॥४६॥

मूलम्

विरुद्धविषयास्वादमुदितैर्हसितं च यत्।
भवद्भिरागतं दुःखं विलापपरिणामिकम् ॥४६॥

विश्वास-प्रस्तुतिः

अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम्।
परितापाय तज्जातं दुःखं कर्मविपाकजम् ॥४७॥

मूलम्

अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम्।
परितापाय तज्जातं दुःखं कर्मविपाकजम् ॥४७॥

विश्वास-प्रस्तुतिः

स्वल्पमायुर्मनुष्याणां तदन्ते परतन्त्रता।
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितम् ॥४८॥

मूलम्

स्वल्पमायुर्मनुष्याणां तदन्ते परतन्त्रता।
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितम् ॥४८॥

विश्वास-प्रस्तुतिः

यदभूत्परदारेषु प्रीतयेऽङ्गकुचादिकम्।
यातनादुःखरूपाय नरके च तदागतम् ॥४९॥

मूलम्

यदभूत्परदारेषु प्रीतयेऽङ्गकुचादिकम्।
यातनादुःखरूपाय नरके च तदागतम् ॥४९॥

विश्वास-प्रस्तुतिः

परदारमनोहारि यद्भवद्भिरगीयत।
हा मात इत्यादि रुतं तदिदानीं विलप्यते ॥५०॥

मूलम्

परदारमनोहारि यद्भवद्भिरगीयत।
हा मात इत्यादि रुतं तदिदानीं विलप्यते ॥५०॥

विश्वास-प्रस्तुतिः

सन्दिग्धपरलोकानामैहिके निहतात्मनाम्।
मृतानां स्वकृतं कर्म पश्चात्तापाय केवलम् ॥५१॥

मूलम्

सन्दिग्धपरलोकानामैहिके निहतात्मनाम्।
मृतानां स्वकृतं कर्म पश्चात्तापाय केवलम् ॥५१॥

विश्वास-प्रस्तुतिः

मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम्।
अनेकवर्षकोटिषु दुःखदं कर्म जायते ॥५२॥

मूलम्

मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम्।
अनेकवर्षकोटिषु दुःखदं कर्म जायते ॥५२॥

विश्वास-प्रस्तुतिः

हा मातस्तात तातेति भवद्भिः किं विलप्यते।
शुभाशुभं निजं कर्म तदद्य ह्यत्र भुज्यते ॥५३॥

मूलम्

हा मातस्तात तातेति भवद्भिः किं विलप्यते।
शुभाशुभं निजं कर्म तदद्य ह्यत्र भुज्यते ॥५३॥

विश्वास-प्रस्तुतिः

पुत्रदारगृहक्षेत्रहिताय सततोद्यताः।
न कुर्वत्नि कथं मूढाः स्वल्पमप्यात्मनो हितम् ॥५४॥

मूलम्

पुत्रदारगृहक्षेत्रहिताय सततोद्यताः।
न कुर्वत्नि कथं मूढाः स्वल्पमप्यात्मनो हितम् ॥५४॥

विश्वास-प्रस्तुतिः

वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः।
न वेत्ति कश्चिदात्मार्थं वेत्ति प्रक्रमतो नरः ॥५६॥

मूलम्

वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः।
न वेत्ति कश्चिदात्मार्थं वेत्ति प्रक्रमतो नरः ॥५६॥

विश्वास-प्रस्तुतिः

न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च ॥५७॥

मूलम्

न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च ॥५७॥

विश्वास-प्रस्तुतिः

जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम्।
तदर्थं यत्कृतं कर्म तस्य जन्मशतानि तत् ॥५८॥

मूलम्

जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम्।
तदर्थं यत्कृतं कर्म तस्य जन्मशतानि तत् ॥५८॥

विश्वास-प्रस्तुतिः

अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् ॥५९॥

मूलम्

अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् ॥५९॥

एवमाकृष्टचित्तानां विषयास्वादतर्षुलैः।

विश्वास-प्रस्तुतिः

नॄणां न जायते बुद्धिः परमार्थावलोकिनी।
तथा च विषयासक्तिं करोत्यविरतं मनः ॥६०॥

मूलम्

नॄणां न जायते बुद्धिः परमार्थावलोकिनी।
तथा च विषयासक्तिं करोत्यविरतं मनः ॥६०॥

कोऽतिभारो हरेर्नाम्नि जिह्वायाः परिकीर्तने।

विश्वास-प्रस्तुतिः

वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा।
अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा ॥६२॥

मूलम्

वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा।
अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा ॥६२॥

विश्वास-प्रस्तुतिः

येनेयं तेषु हस्तेषु स्वातन्त्र्ये सति दीपकः।
महाफलो विष्णुगृहे न दत्तो नरकापहः ॥६३॥

मूलम्

येनेयं तेषु हस्तेषु स्वातन्त्र्ये सति दीपकः।
महाफलो विष्णुगृहे न दत्तो नरकापहः ॥६३॥

विश्वास-प्रस्तुतिः

न वो विलपिते किञ्चिदिदानीं दृश्यते फलम्।
अस्वातन्त्र्ये विलपतां स्वातन्त्र्येऽतिप्रमादिनाम् ॥६४॥

मूलम्

न वो विलपिते किञ्चिदिदानीं दृश्यते फलम्।
अस्वातन्त्र्ये विलपतां स्वातन्त्र्येऽतिप्रमादिनाम् ॥६४॥

विश्वास-प्रस्तुतिः

अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम्।
दत्तं च लभते भोक्ता समये विषयानिति ॥६५॥

मूलम्

अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम्।
दत्तं च लभते भोक्ता समये विषयानिति ॥६५॥

विश्वास-प्रस्तुतिः

एतत्स्वातन्त्र्यवद्भिर्वो युक्तमासीत्परीक्षितुम्।
इदानीं किं विलापेन सहध्वं यदुपागतम् ॥६६॥

मूलम्

एतत्स्वातन्त्र्यवद्भिर्वो युक्तमासीत्परीक्षितुम्।
इदानीं किं विलापेन सहध्वं यदुपागतम् ॥६६॥

विश्वास-प्रस्तुतिः

यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम्।
तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन ॥६७॥

मूलम्

यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम्।
तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन ॥६७॥

विश्वास-प्रस्तुतिः

कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम्।
कर्तव्यमव्यवस्थितं स्मरद्भिर्मधुसूदनम् ॥६८॥

मूलम्

कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम्।
कर्तव्यमव्यवस्थितं स्मरद्भिर्मधुसूदनम् ॥६८॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

नारकास्तद्वचः श्रुत्वा तामूचुरतिदुःखिताः।
क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः ॥६९॥

मूलम्

नारकास्तद्वचः श्रुत्वा तामूचुरतिदुःखिताः।
क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः ॥६९॥

विश्वास-प्रस्तुतिः

भो भो साधो कृतं कर्म यदस्माभिस्तदुच्यताम्।
नरकस्थैर्विपाकोऽयं भुज्यते यस्य दारुणः ॥७०॥

मूलम्

भो भो साधो कृतं कर्म यदस्माभिस्तदुच्यताम्।
नरकस्थैर्विपाकोऽयं भुज्यते यस्य दारुणः ॥७०॥

किङ्कर उवाअ।

विश्वास-प्रस्तुतिः

युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः।
द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः ॥७१॥

मूलम्

युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः।
द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः ॥७१॥

विश्वास-प्रस्तुतिः

तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः।
भवन्तः पतितास्तीव्रशीतवातविदारिताः ॥७२॥

मूलम्

तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः।
भवन्तः पतितास्तीव्रशीतवातविदारिताः ॥७२॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एतत्ते दीपदानस्य प्रदीपहरणस्य च।
पुण्यं पापं च कथितं केशवायतने द्विज ॥७३॥

मूलम्

एतत्ते दीपदानस्य प्रदीपहरणस्य च।
पुण्यं पापं च कथितं केशवायतने द्विज ॥७३॥

विश्वास-प्रस्तुतिः

सर्वत्रैव हि दीपस्य प्रदानं द्विज शस्यते।
विशेषेण जगद्धातुः केशवस्य निवेशने ॥७४॥

मूलम्

सर्वत्रैव हि दीपस्य प्रदानं द्विज शस्यते।
विशेषेण जगद्धातुः केशवस्य निवेशने ॥७४॥

विश्वास-प्रस्तुतिः

येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः ॥७५॥

मूलम्

येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः ॥७५॥

इति विष्णुधर्मेषु दीपदानविधिर्नाम द्वात्रिंशोऽध्यायः।