अथ त्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
सर्वकामानवाप्नोति समाराध्य जनार्दनम्।
प्रकारैर्बहुभिर्ब्रह्मन्यान्यानिच्छति चेतसा ॥१॥
मूलम्
सर्वकामानवाप्नोति समाराध्य जनार्दनम्।
प्रकारैर्बहुभिर्ब्रह्मन्यान्यानिच्छति चेतसा ॥१॥
विश्वास-प्रस्तुतिः
नॄणां स्त्रीणां च विप्रर्षे नान्यच्छोकस्य कारणम्।
अपत्यादधिकं किञ्चिद्विद्यते ह्यत्र जन्मनि ॥२॥
मूलम्
नॄणां स्त्रीणां च विप्रर्षे नान्यच्छोकस्य कारणम्।
अपत्यादधिकं किञ्चिद्विद्यते ह्यत्र जन्मनि ॥२॥
विश्वास-प्रस्तुतिः
अपुत्रता महद्दुःखमतिदुःखं कुपुत्रता।
अपुत्रः सर्वदुःखानां हेतुभूतो मतो मम ॥३॥
मूलम्
अपुत्रता महद्दुःखमतिदुःखं कुपुत्रता।
अपुत्रः सर्वदुःखानां हेतुभूतो मतो मम ॥३॥
विश्वास-प्रस्तुतिः
धन्यास्ते ये सुतं प्राप्य सर्वदुःखविवर्जितम्।
शस्तं प्रशान्तं बलिनं परां निर्वृतिमागताः ॥४॥
मूलम्
धन्यास्ते ये सुतं प्राप्य सर्वदुःखविवर्जितम्।
शस्तं प्रशान्तं बलिनं परां निर्वृतिमागताः ॥४॥
विश्वास-प्रस्तुतिः
स्वकर्मनिरतं नित्यं देवद्विजपरायणम्।
शास्त्रज्ञं धर्मतत्त्वज्ञं दीनानाथजनाश्रयम् ॥५॥
मूलम्
स्वकर्मनिरतं नित्यं देवद्विजपरायणम्।
शास्त्रज्ञं धर्मतत्त्वज्ञं दीनानाथजनाश्रयम् ॥५॥
विश्वास-प्रस्तुतिः
विनिर्जितारिं सर्वस्य मनोहृदयनन्दनम्।
देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ॥६॥
मूलम्
विनिर्जितारिं सर्वस्य मनोहृदयनन्दनम्।
देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ॥६॥
विश्वास-प्रस्तुतिः
मित्रस्वजनसम्मानलब्धनिर्वाणमुत्तमम्।
यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ॥७॥
मूलम्
मित्रस्वजनसम्मानलब्धनिर्वाणमुत्तमम्।
यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ॥७॥
विश्वास-प्रस्तुतिः
सोऽहमिच्छामि तच्छ्रोतुं त्वत्तः कर्म महामुने।
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ॥८॥
मूलम्
सोऽहमिच्छामि तच्छ्रोतुं त्वत्तः कर्म महामुने।
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ॥८॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवमेतन्महाभाग पित्रोः पुत्रसमुद्भवम्।
दुःखं प्रयात्युपशमं तेन येनेह केनचित् ॥९॥
मूलम्
एवमेतन्महाभाग पित्रोः पुत्रसमुद्भवम्।
दुःखं प्रयात्युपशमं तेन येनेह केनचित् ॥९॥
विश्वास-प्रस्तुतिः
अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने।
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः ॥१०॥
मूलम्
अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने।
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः ॥१०॥
कृतवीर्यो महीपालो हैहयानामभूत्पुरा।
विश्वास-प्रस्तुतिः
तस्य शीलधना नाम बभूव वरवर्णिनी।
पत्नी सहस्रप्रवरा महिषी शीलमण्डना ॥११॥
मूलम्
तस्य शीलधना नाम बभूव वरवर्णिनी।
पत्नी सहस्रप्रवरा महिषी शीलमण्डना ॥११॥
विश्वास-प्रस्तुतिः
सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत।
गुणवत्पुत्रलाभाय कृतासनपरिग्रहाम् ॥१२॥
मूलम्
सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत।
गुणवत्पुत्रलाभाय कृतासनपरिग्रहाम् ॥१२॥
विश्वास-प्रस्तुतिः
तया च पृष्टा वै सम्यग्मैत्रेयी ब्रह्मवादिनी।
कथयामास परमं नाम्नानन्तव्रतं व्रतम् ॥१३॥
मूलम्
तया च पृष्टा वै सम्यग्मैत्रेयी ब्रह्मवादिनी।
कथयामास परमं नाम्नानन्तव्रतं व्रतम् ॥१३॥
विश्वास-प्रस्तुतिः
सर्वकामफलावाप्तिकारकं पापनाशनम्।
तस्याः सा पुत्रलाभाय राजपुत्रास्तपस्विनी ॥१४॥
मूलम्
सर्वकामफलावाप्तिकारकं पापनाशनम्।
तस्याः सा पुत्रलाभाय राजपुत्रास्तपस्विनी ॥१४॥
मैत्रेय्युवाच।
विश्वास-प्रस्तुतिः
योऽयमिच्छेन्नरः कामं नारी वा वरवर्णिनि।
स तं समाराध्य विभुं समाप्नोति जनार्दनम् ॥१५॥
मूलम्
योऽयमिच्छेन्नरः कामं नारी वा वरवर्णिनि।
स तं समाराध्य विभुं समाप्नोति जनार्दनम् ॥१५॥
विश्वास-प्रस्तुतिः
मार्गशीर्षे मृगशिरो भीरु यस्मिन्दिने भवेत्।
तस्मिन्सम्प्राश्य गोमूत्रं स्नातो नियतमानसः ॥१६॥
मूलम्
मार्गशीर्षे मृगशिरो भीरु यस्मिन्दिने भवेत्।
तस्मिन्सम्प्राश्य गोमूत्रं स्नातो नियतमानसः ॥१६॥
विश्वास-प्रस्तुतिः
पुष्पैर्धूपैस्तथा गन्धैरुपहारैः स्वशक्तितः।
वामपादमनन्तस्य पूजयेद्वरवर्णिनि ॥१७॥
मूलम्
पुष्पैर्धूपैस्तथा गन्धैरुपहारैः स्वशक्तितः।
वामपादमनन्तस्य पूजयेद्वरवर्णिनि ॥१७॥
विश्वास-प्रस्तुतिः
अनन्तः सर्वकामानामनन्तं भगवान्फलम्।
ददात्वनन्तं च पुनस्तदेवास्त्वन्यजन्मनि ॥१८॥
मूलम्
अनन्तः सर्वकामानामनन्तं भगवान्फलम्।
ददात्वनन्तं च पुनस्तदेवास्त्वन्यजन्मनि ॥१८॥
विश्वास-प्रस्तुतिः
अनन्तपुण्योपचयं करोत्येतन्महाव्रतम्।
यथाभिलषितावाप्तिं कुर्वन्मा क्षयमेतु च ॥१९॥
मूलम्
अनन्तपुण्योपचयं करोत्येतन्महाव्रतम्।
यथाभिलषितावाप्तिं कुर्वन्मा क्षयमेतु च ॥१९॥
विश्वास-प्रस्तुतिः
इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः।
समाहितमना भूत्वा प्रणिपातपुरःसरम् ॥२०॥
मूलम्
इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः।
समाहितमना भूत्वा प्रणिपातपुरःसरम् ॥२०॥
विश्वास-प्रस्तुतिः
विप्राय दक्षिणां दद्यादनन्तः प्रीयतामिति।
समुच्चार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् ॥२१॥
मूलम्
विप्राय दक्षिणां दद्यादनन्तः प्रीयतामिति।
समुच्चार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् ॥२१॥
विश्वास-प्रस्तुतिः
ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम्।
वामामभ्यर्चयेत्कृत्वा गोमूत्रप्राशनं बुधः ॥२२॥
मूलम्
ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम्।
वामामभ्यर्चयेत्कृत्वा गोमूत्रप्राशनं बुधः ॥२२॥
विश्वास-प्रस्तुतिः
अनन्तः सर्वकामानामिति चोच्चारयेद्बुधः।
भुञ्जीत च तथा विप्रं वाचयित्वा यथाविधि ॥२३॥
मूलम्
अनन्तः सर्वकामानामिति चोच्चारयेद्बुधः।
भुञ्जीत च तथा विप्रं वाचयित्वा यथाविधि ॥२३॥
विश्वास-प्रस्तुतिः
माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत्।
स्कन्धं च फल्गुनीयोगे फाल्गुने मासि भामिनि ॥२४॥
मूलम्
माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत्।
स्कन्धं च फल्गुनीयोगे फाल्गुने मासि भामिनि ॥२४॥
चतुर्ष्वेतेषु गोमूत्रप्राशनं नृपनन्दिनि।
ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च।
विश्वास-प्रस्तुतिः
देवस्य दक्षिणस्कन्धं चैत्रे चित्रासु पूजयेत्।
तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् ॥२६॥
मूलम्
देवस्य दक्षिणस्कन्धं चैत्रे चित्रासु पूजयेत्।
तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् ॥२६॥
विश्वास-प्रस्तुतिः
विप्रे वाचनके दद्याद्यावन्मासचतुष्टयम्।
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम् ॥२७॥
मूलम्
विप्रे वाचनके दद्याद्यावन्मासचतुष्टयम्।
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम् ॥२७॥
विश्वास-प्रस्तुतिः
तथैवोक्तयवान्दद्यात्तद्वन्नक्तं भुजिक्रिया।
कटिपूजां च ज्येष्ठासु ज्येष्ठमूले शुभव्रते ॥२८॥
मूलम्
तथैवोक्तयवान्दद्यात्तद्वन्नक्तं भुजिक्रिया।
कटिपूजां च ज्येष्ठासु ज्येष्ठमूले शुभव्रते ॥२८॥
विश्वास-प्रस्तुतिः
आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे।
पदद्वयं च श्रवणे श्रावणे सुभ्रु पूजयेत् ॥२९॥
मूलम्
आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे।
पदद्वयं च श्रवणे श्रावणे सुभ्रु पूजयेत् ॥२९॥
विश्वास-प्रस्तुतिः
घृतं विप्राय दातव्यं प्राशनीयं तथा दधि।
कार्त्तिकान्तेषु मासेषु प्राशनं दानमेव च ॥३०॥
मूलम्
घृतं विप्राय दातव्यं प्राशनीयं तथा दधि।
कार्त्तिकान्तेषु मासेषु प्राशनं दानमेव च ॥३०॥
एतदेव समाख्यातं देवं तद्वच्च पूजयेत्।
विश्वास-प्रस्तुतिः
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत्।
तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु वै ॥३१॥
मूलम्
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत्।
तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु वै ॥३१॥
विश्वास-प्रस्तुतिः
कुर्यात्समाहितमनाः स्नानप्राशनशौचवान्।
अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ॥३२॥
मूलम्
कुर्यात्समाहितमनाः स्नानप्राशनशौचवान्।
अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ॥३२॥
विश्वास-प्रस्तुतिः
यस्मिन्यस्मिन्दिने पूजा तत्र तत्र तदा दिने।
नामानन्तस्य जप्तव्यं क्षुतप्रस्खलितादिषु ॥३३॥
मूलम्
यस्मिन्यस्मिन्दिने पूजा तत्र तत्र तदा दिने।
नामानन्तस्य जप्तव्यं क्षुतप्रस्खलितादिषु ॥३३॥
विश्वास-प्रस्तुतिः
घृतेनानन्तमुद्दिश्य पूर्वमासचतुष्टयम्।
कुर्वीत होमं चैत्रादौ शालिना कुलनन्दिनि ॥३४॥
मूलम्
घृतेनानन्तमुद्दिश्य पूर्वमासचतुष्टयम्।
कुर्वीत होमं चैत्रादौ शालिना कुलनन्दिनि ॥३४॥
विश्वास-प्रस्तुतिः
क्षीरेण श्रावणादौ तु होमं मासचतुष्टयम्।
शस्तं तु सर्वमासेषु हविष्यान्नं च भोजनम् ॥३५॥
मूलम्
क्षीरेण श्रावणादौ तु होमं मासचतुष्टयम्।
शस्तं तु सर्वमासेषु हविष्यान्नं च भोजनम् ॥३५॥
विश्वास-प्रस्तुतिः
एवं द्वादशभिर्मासैः पारणं त्रितयं शुभे।
पारिते समवाप्नोति सर्वानेव मनोरथान् ॥३६॥
मूलम्
एवं द्वादशभिर्मासैः पारणं त्रितयं शुभे।
पारिते समवाप्नोति सर्वानेव मनोरथान् ॥३६॥
विश्वास-प्रस्तुतिः
पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः।
प्रार्थयद्भिश्च कर्तव्यमारोग्यबलसम्पदम् ॥३७॥
मूलम्
पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः।
प्रार्थयद्भिश्च कर्तव्यमारोग्यबलसम्पदम् ॥३७॥
विश्वास-प्रस्तुतिः
एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम्।
अनन्तव्रतसञ्ज्ञं वै सर्वपापप्रणाशनम् ॥३८॥
मूलम्
एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम्।
अनन्तव्रतसञ्ज्ञं वै सर्वपापप्रणाशनम् ॥३८॥
विश्वास-प्रस्तुतिः
तत्कुरुष्वैव देवि त्वं व्रतं शीलधने वरम्।
विशिष्टं सर्वलोकस्य यदि पुत्रमभीप्ससि ॥३९॥
मूलम्
तत्कुरुष्वैव देवि त्वं व्रतं शीलधने वरम्।
विशिष्टं सर्वलोकस्य यदि पुत्रमभीप्ससि ॥३९॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम्।
चचारैतद्व्रतवरं सुसमाहितमानसा ॥४०॥
मूलम्
इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम्।
चचारैतद्व्रतवरं सुसमाहितमानसा ॥४०॥
विश्वास-प्रस्तुतिः
पुत्रार्थिन्यास्ततस्तस्या व्रतेनानेन सुव्रत।
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ॥४१॥
मूलम्
पुत्रार्थिन्यास्ततस्तस्या व्रतेनानेन सुव्रत।
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ॥४१॥
विश्वास-प्रस्तुतिः
तस्य वै जातमात्रस्य प्रववावनिलः शिवः।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत् ॥४२॥
मूलम्
तस्य वै जातमात्रस्य प्रववावनिलः शिवः।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत् ॥४२॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च।
विश्वास-प्रस्तुतिः
प्रजगुर्दिवि गन्धर्वा ननृतुश्चाप्सरोगणाः।
धर्मे मनः समस्तस्य दाल्भ्य लोकस्य चाभवत् ॥४३॥
मूलम्
प्रजगुर्दिवि गन्धर्वा ननृतुश्चाप्सरोगणाः।
धर्मे मनः समस्तस्य दाल्भ्य लोकस्य चाभवत् ॥४३॥
विश्वास-प्रस्तुतिः
तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै।
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ॥४४॥
मूलम्
तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै।
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ॥४४॥
विश्वास-प्रस्तुतिः
तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान्।
आराधितोऽतिमहता तपसा दाल्भ्य भूभृता ॥४५॥
मूलम्
तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान्।
आराधितोऽतिमहता तपसा दाल्भ्य भूभृता ॥४५॥
विश्वास-प्रस्तुतिः
तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम्।
ददौ शौर्यबले चातिसकलान्यायुधानि च ॥४६॥
मूलम्
तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम्।
ददौ शौर्यबले चातिसकलान्यायुधानि च ॥४६॥
स च वव्रे वरं देव वधस्त्वत्तो भवेदिति।
विश्वास-प्रस्तुतिः
पुरानुस्मरणं ज्ञानं भीतानां चार्तिनाशनम्।
स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ॥४७॥
मूलम्
पुरानुस्मरणं ज्ञानं भीतानां चार्तिनाशनम्।
स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ॥४७॥
विश्वास-प्रस्तुतिः
तमाह देवदेवेशः पुण्डरीकनिभेक्षणः।
सर्वमेतन्महाभाग तव भूप भविष्यति ॥४८॥
मूलम्
तमाह देवदेवेशः पुण्डरीकनिभेक्षणः।
सर्वमेतन्महाभाग तव भूप भविष्यति ॥४८॥
यश्च प्रभाते रात्रौ च त्वां नरः कीर्तयिष्यति।
विश्वास-प्रस्तुतिः
नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः।
तिलप्रस्थप्रदानस्य स नरः पुण्यमाप्स्यति ॥४९॥
मूलम्
नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः।
तिलप्रस्थप्रदानस्य स नरः पुण्यमाप्स्यति ॥४९॥
विश्वास-प्रस्तुतिः
अनष्टद्रव्यता चैव तव नामाभिकीर्तनैः।
भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः ॥५०॥
मूलम्
अनष्टद्रव्यता चैव तव नामाभिकीर्तनैः।
भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः ॥५०॥
विश्वास-प्रस्तुतिः
स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात्।
पालयामास भूपालः सप्तद्वीपां वसुन्धराम् ॥५१॥
मूलम्
स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात्।
पालयामास भूपालः सप्तद्वीपां वसुन्धराम् ॥५१॥
विश्वास-प्रस्तुतिः
तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः।
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ॥५२॥
मूलम्
तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः।
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ॥५२॥
विश्वास-प्रस्तुतिः
अनन्तव्रतमाहात्म्यादासाद्य तनयं च तम्।
पित्रोः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि द्विज ॥५३॥
मूलम्
अनन्तव्रतमाहात्म्यादासाद्य तनयं च तम्।
पित्रोः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि द्विज ॥५३॥
विश्वास-प्रस्तुतिः
एवमेतत्समाख्यातमनन्ताख्यं व्रतं तव।
यच्चीर्त्वा राजपत्नी सा कार्तवीर्यमसूयत ॥५४॥
मूलम्
एवमेतत्समाख्यातमनन्ताख्यं व्रतं तव।
यच्चीर्त्वा राजपत्नी सा कार्तवीर्यमसूयत ॥५४॥
विश्वास-प्रस्तुतिः
यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः।
स्त्री वा दुःखमपत्योत्थं सप्त जन्मानि नाश्नुते ॥५५॥
मूलम्
यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः।
स्त्री वा दुःखमपत्योत्थं सप्त जन्मानि नाश्नुते ॥५५॥
इति विष्णुधर्मेषु अनन्तव्रतं नाम त्रिंशोऽध्यायः।