अथ षड्विंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
अप्राप्तिर्न तथा दुःखमैश्वर्यादेर्द्विजोत्तम।
यथा मनोरथैर्लब्धैर्विच्युतिर्धर्महानिजा ॥१॥
मूलम्
अप्राप्तिर्न तथा दुःखमैश्वर्यादेर्द्विजोत्तम।
यथा मनोरथैर्लब्धैर्विच्युतिर्धर्महानिजा ॥१॥
विश्वास-प्रस्तुतिः
ऐश्वर्याद्वित्ततो वापि सन्ततेर्देवलोकतः।
अभीष्टादन्यतो वापि पदाद्येन न विच्युतिम् ॥२॥
मूलम्
ऐश्वर्याद्वित्ततो वापि सन्ततेर्देवलोकतः।
अभीष्टादन्यतो वापि पदाद्येन न विच्युतिम् ॥२॥
विश्वास-प्रस्तुतिः
प्राप्नोति पुरुषो ब्रह्मन्नारी वापुण्यसङ्क्षयात्।
तन्ममाचक्ष्व विप्रर्षे दुःखमेभ्यो हि विच्युतिः ॥३॥
मूलम्
प्राप्नोति पुरुषो ब्रह्मन्नारी वापुण्यसङ्क्षयात्।
तन्ममाचक्ष्व विप्रर्षे दुःखमेभ्यो हि विच्युतिः ॥३॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
सत्यमेतन्महाभाग दुःखं प्राप्तस्य सङ्क्षयः।
ऐश्वर्यादथ वित्तस्य बन्धुवर्गसुखस्य वा ॥४॥
मूलम्
सत्यमेतन्महाभाग दुःखं प्राप्तस्य सङ्क्षयः।
ऐश्वर्यादथ वित्तस्य बन्धुवर्गसुखस्य वा ॥४॥
विश्वास-प्रस्तुतिः
तदेतच्छ्रूयतां दाल्भ्य यथा नेष्टात्परिच्युतिः।
सर्गादेर्जायते सम्यगुपवासवतां सताम् ॥५॥
मूलम्
तदेतच्छ्रूयतां दाल्भ्य यथा नेष्टात्परिच्युतिः।
सर्गादेर्जायते सम्यगुपवासवतां सताम् ॥५॥
विश्वास-प्रस्तुतिः
द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै।
तन्नामान्यच्युतं तेषु सम्यक् सम्पूजयेद्बुधः ॥६॥
मूलम्
द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै।
तन्नामान्यच्युतं तेषु सम्यक् सम्पूजयेद्बुधः ॥६॥
विश्वास-प्रस्तुतिः
पुष्पैर्धूपैस्तथाम्भोभिरभीष्टैरपरैस्तथा।
आदितः कृत्तिकां कृत्वा कार्त्तिके मुनिपुङ्गव ॥७॥
मूलम्
पुष्पैर्धूपैस्तथाम्भोभिरभीष्टैरपरैस्तथा।
आदितः कृत्तिकां कृत्वा कार्त्तिके मुनिपुङ्गव ॥७॥
विश्वास-प्रस्तुतिः
नैवेद्यं कृसरं पूर्वमन्नं मासचतुष्टयम्।
निवेदयेत्कार्त्तिकादि संयावं च ततः परम् ॥८॥
मूलम्
नैवेद्यं कृसरं पूर्वमन्नं मासचतुष्टयम्।
निवेदयेत्कार्त्तिकादि संयावं च ततः परम् ॥८॥
विश्वास-प्रस्तुतिः
आषाढादौ च देवाय पायसं वै निवेदयेत्।
तेनैवान्नेन विप्रर्षे ब्राह्मणान्भोजयेद्बुधः ॥९॥
मूलम्
आषाढादौ च देवाय पायसं वै निवेदयेत्।
तेनैवान्नेन विप्रर्षे ब्राह्मणान्भोजयेद्बुधः ॥९॥
विश्वास-प्रस्तुतिः
पञ्चगव्यजलस्नातस्तस्यैव प्राशनाच्छुचिः।
नैवेद्यं स्वयमश्नीयान्नक्तं सम्पूजितेऽच्युते ॥१०॥
मूलम्
पञ्चगव्यजलस्नातस्तस्यैव प्राशनाच्छुचिः।
नैवेद्यं स्वयमश्नीयान्नक्तं सम्पूजितेऽच्युते ॥१०॥
एवं संवत्सरस्यान्ते ततः सुप्तोत्थितेऽच्युते।
विश्वास-प्रस्तुतिः
संयक् सम्पूज्य विप्रर्षे तमेव पुरुषोत्तमम्।
प्रणम्य प्रार्थयेद्विद्वाञ्शुचिः स्नातो यथाविधि ॥११॥
मूलम्
संयक् सम्पूज्य विप्रर्षे तमेव पुरुषोत्तमम्।
प्रणम्य प्रार्थयेद्विद्वाञ्शुचिः स्नातो यथाविधि ॥११॥
विश्वास-प्रस्तुतिः
नमो नमस्तेऽच्युत सङ्क्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम्।
ऐश्वर्यवित्तादि सदाक्षयं मेऽक्षया च मे सन्ततिरच्युतास्तु ॥१२॥
मूलम्
नमो नमस्तेऽच्युत सङ्क्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम्।
ऐश्वर्यवित्तादि सदाक्षयं मेऽक्षया च मे सन्ततिरच्युतास्तु ॥१२॥
विश्वास-प्रस्तुतिः
यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन्।
तथाच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय ॥१३॥
मूलम्
यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन्।
तथाच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय ॥१३॥
विश्वास-प्रस्तुतिः
अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम्।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥१४॥
मूलम्
अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम्।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥१४॥
विश्वास-प्रस्तुतिः
एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाशिषः।
यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः ॥१५॥
मूलम्
एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाशिषः।
यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः ॥१५॥
विश्वास-प्रस्तुतिः
सन्ततेः स्वर्गवित्तादेरैश्वर्यस्य तथा मुने।
यद्वाभिमतमत्यन्तं ततो न च्यवते नरः ॥१६॥
मूलम्
सन्ततेः स्वर्गवित्तादेरैश्वर्यस्य तथा मुने।
यद्वाभिमतमत्यन्तं ततो न च्यवते नरः ॥१६॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजने।
यतेताक्षयकामस्तु सदैव मुनिपुङ्गव ॥१७॥
मूलम्
तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजने।
यतेताक्षयकामस्तु सदैव मुनिपुङ्गव ॥१७॥
इति विष्णुधर्मेषु मासर्क्षपूजा।