०२४

अथ चतुर्विंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

अतीवभीषणानित्थं शस्त्राग्निभयदान्नरः।
कथं न गच्छेन्नरकानेतन्मे वक्तुमर्हसि ॥१॥

मूलम्

अतीवभीषणानित्थं शस्त्राग्निभयदान्नरः।
कथं न गच्छेन्नरकानेतन्मे वक्तुमर्हसि ॥१॥

विश्वास-प्रस्तुतिः

अहोऽतिकष्टपापानां विपाको नरकस्थितैः।
पुरुषैर्भुज्यते ब्रह्मंस्तन्मोक्षं वद सत्तम ॥२॥

मूलम्

अहोऽतिकष्टपापानां विपाको नरकस्थितैः।
पुरुषैर्भुज्यते ब्रह्मंस्तन्मोक्षं वद सत्तम ॥२॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम।
चेतसः परिणामोत्तः स्वर्गस्थैर्भुज्यते नरैः ॥३॥

मूलम्

पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम।
चेतसः परिणामोत्तः स्वर्गस्थैर्भुज्यते नरैः ॥३॥

विश्वास-प्रस्तुतिः

तथैव पाकः पापानां पुरुषैर्नरकस्थितैः।
भुज्यते तावदखिलं यावत्पापं क्षयं गतम् ॥४॥

मूलम्

तथैव पाकः पापानां पुरुषैर्नरकस्थितैः।
भुज्यते तावदखिलं यावत्पापं क्षयं गतम् ॥४॥

विश्वास-प्रस्तुतिः

यदा तु पापस्य जयः क्षीयते सुकृतं तदा।
शुभस्य कर्मणो वृद्धौ क्षयमायात्यशोभनम् ॥५॥

मूलम्

यदा तु पापस्य जयः क्षीयते सुकृतं तदा।
शुभस्य कर्मणो वृद्धौ क्षयमायात्यशोभनम् ॥५॥

विश्वास-प्रस्तुतिः

जये यतेत पुरुषस्तस्मात्सुकृतकर्मणः।
पापं कर्म विना नैव नरकप्राप्तिरिष्यते ॥६॥

मूलम्

जये यतेत पुरुषस्तस्मात्सुकृतकर्मणः।
पापं कर्म विना नैव नरकप्राप्तिरिष्यते ॥६॥

विश्वास-प्रस्तुतिः

जयाय द्वादशी शस्ता नॄणां सुकृतकर्मणाम्।
यामुपोष्य द्विजश्रेष्ठ न याति नरकं नरः ॥७॥

मूलम्

जयाय द्वादशी शस्ता नॄणां सुकृतकर्मणाम्।
यामुपोष्य द्विजश्रेष्ठ न याति नरकं नरः ॥७॥

विश्वास-प्रस्तुतिः

फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ॥८॥

मूलम्

फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ॥८॥

विश्वास-प्रस्तुतिः

एकादश्यां समुद्दिष्टं विष्णोर्नामानुकीर्तनम्।
पूजायां वासुदेवस्य कुर्वीत सुसमाहितः ॥९॥

मूलम्

एकादश्यां समुद्दिष्टं विष्णोर्नामानुकीर्तनम्।
पूजायां वासुदेवस्य कुर्वीत सुसमाहितः ॥९॥

विश्वास-प्रस्तुतिः

नमो नारायणायेति वाच्यं च स्वपता निशि।
क्रोधः प्रपञ्च ईर्ष्या च दम्भो लोभश्च वर्जितः ॥१०॥

मूलम्

नमो नारायणायेति वाच्यं च स्वपता निशि।
क्रोधः प्रपञ्च ईर्ष्या च दम्भो लोभश्च वर्जितः ॥१०॥

विश्वास-प्रस्तुतिः

कामो द्रोहो मदश्चापि मानमात्सर्यमेव च।
सर्वमेतत्परित्यज्य विष्णुभक्तेन चेतसा ॥११॥

मूलम्

कामो द्रोहो मदश्चापि मानमात्सर्यमेव च।
सर्वमेतत्परित्यज्य विष्णुभक्तेन चेतसा ॥११॥

असारतां च लोकेऽस्मिन्संसारे भावयेन्मतिम्।
कामं क्रोधं च लोभं च दम्भमीर्ष्यां च वर्जयेत्।
मानद्रोहादिदोषांश्च सर्वान्धनमदोद्भूतान्।
भावयेद्विष्णुभक्तांश्च संसारासारतां तथा।

विश्वास-प्रस्तुतिः

एवं भावितचित्तेन प्राणिनां हितमिच्छता।
तथैव कुर्याद्द्वादश्यां नाम्नामुच्चारणं द्विज ॥१२॥

मूलम्

एवं भावितचित्तेन प्राणिनां हितमिच्छता।
तथैव कुर्याद्द्वादश्यां नाम्नामुच्चारणं द्विज ॥१२॥

यवपात्राणि पूर्वं तु दद्यान्मासचतुष्टयम्।

विश्वास-प्रस्तुतिः

आषाढादिद्वितीयं तु पारणं यन्महामते।
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१३॥

मूलम्

आषाढादिद्वितीयं तु पारणं यन्महामते।
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१३॥

विश्वास-प्रस्तुतिः

कार्त्तिकादिषु मासेषु माघन्तेषु तथा तिलान्।
विप्राय दद्यात्पात्रस्ह्तान्प्रतिमासमुपोषितः ॥१४॥

मूलम्

कार्त्तिकादिषु मासेषु माघन्तेषु तथा तिलान्।
विप्राय दद्यात्पात्रस्ह्तान्प्रतिमासमुपोषितः ॥१४॥

नामत्रयमशेषेषु मासि मासि दिनद्वयम्।

विश्वास-प्रस्तुतिः

तथैवोच्चारयेद्दद्याद्द्वादश्यां च यवादिकम्।
प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् ॥१५॥

मूलम्

तथैवोच्चारयेद्दद्याद्द्वादश्यां च यवादिकम्।
प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् ॥१५॥

विश्वास-प्रस्तुतिः

विष्णो नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते।
नारायण त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः ॥१६॥

मूलम्

विष्णो नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते।
नारायण त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः ॥१६॥

विश्वास-प्रस्तुतिः

प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेव र्द्धिमुपैतु पुण्यम्।
नारायणॐ भूतिमुपैतु पुण्यम् प्रयातु चाशेषमघं विनाशम् ॥१७॥

मूलम्

प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेव र्द्धिमुपैतु पुण्यम्।
नारायणॐ भूतिमुपैतु पुण्यम् प्रयातु चाशेषमघं विनाशम् ॥१७॥

विश्वास-प्रस्तुतिः

विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम्।
नारायणास्तु धर्मो मे जहि पापमशेषतः ॥१८॥

मूलम्

विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम्।
नारायणास्तु धर्मो मे जहि पापमशेषतः ॥१८॥

विश्वास-प्रस्तुतिः

अनेकजन्मजनितं बाल्ययौवनवार्द्धिके।
पुण्यं विवृद्धिमायातु यातु पापं तु सङ्क्षयम् ॥१९॥

मूलम्

अनेकजन्मजनितं बाल्ययौवनवार्द्धिके।
पुण्यं विवृद्धिमायातु यातु पापं तु सङ्क्षयम् ॥१९॥

आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु।

विश्वास-प्रस्तुतिः

प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः।
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः ॥२०॥

मूलम्

प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः।
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः ॥२०॥

तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम्।

विश्वास-प्रस्तुतिः

प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः।
पापस्य हानिः पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् ॥२१॥

मूलम्

प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः।
पापस्य हानिः पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् ॥२१॥

विश्वास-प्रस्तुतिः

एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव।
भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते ॥२२॥

मूलम्

एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव।
भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते ॥२२॥

विश्वास-प्रस्तुतिः

पारणान्ते च देवस्य प्रीणनं शक्तितो द्विज।
कुर्वीताखिलपाषण्डैरालापं च विवर्जयेत् ॥२३॥

मूलम्

पारणान्ते च देवस्य प्रीणनं शक्तितो द्विज।
कुर्वीताखिलपाषण्डैरालापं च विवर्जयेत् ॥२३॥

विश्वास-प्रस्तुतिः

इत्येतत्कथितं दाल्भ्य सुकृतस्य जयावहा।
द्वादशी नरकं मृत्यो यामुपोष्य न पश्यति ॥२४॥

मूलम्

इत्येतत्कथितं दाल्भ्य सुकृतस्य जयावहा।
द्वादशी नरकं मृत्यो यामुपोष्य न पश्यति ॥२४॥

विश्वास-प्रस्तुतिः

नाग्नयो न च शस्त्राणि न च लोहमूखाः खगाः।
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने ॥२५॥

मूलम्

नाग्नयो न च शस्त्राणि न च लोहमूखाः खगाः।
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने ॥२५॥

विश्वास-प्रस्तुतिः

नामोच्चारणमात्रेण विष्णोः क्षीणोऽघसञ्चयः।
भवत्यपास्तपापस्य नरके गमनं कुतः ॥२६॥

मूलम्

नामोच्चारणमात्रेण विष्णोः क्षीणोऽघसञ्चयः।
भवत्यपास्तपापस्य नरके गमनं कुतः ॥२६॥

विश्वास-प्रस्तुतिः

नमो नारायण हरे वासुदेवेति कीर्तयेत्।
न याति नरकं मर्त्यः सङ्क्षीणाशेषपातकः ॥२७॥

मूलम्

नमो नारायण हरे वासुदेवेति कीर्तयेत्।
न याति नरकं मर्त्यः सङ्क्षीणाशेषपातकः ॥२७॥

विश्वास-प्रस्तुतिः

तस्मात्पाषण्डिसंसर्गमकुर्वन्द्वादशीमिमाम्।
उपोष्य पुण्योपचयी न याति नरकं नरः ॥२८॥

मूलम्

तस्मात्पाषण्डिसंसर्गमकुर्वन्द्वादशीमिमाम्।
उपोष्य पुण्योपचयी न याति नरकं नरः ॥२८॥

इति विष्णुधर्मेषु नरकद्वादशी नाम चतुर्दशोऽध्यायः।