०२३

अथ त्रयोविंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

भगवन्यातना घोराः श्रूयन्ते नरकेषु याः।
तासां स्वरूपमत्युग्रं यथावद्वक्तुमर्हसि ॥१॥

मूलम्

भगवन्यातना घोराः श्रूयन्ते नरकेषु याः।
तासां स्वरूपमत्युग्रं यथावद्वक्तुमर्हसि ॥१॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

शृणु दाल्भ्यातिघोराणां यातनानां मयोदितम्।
स्वरूपं नारकैर्यत्तु नरकेष्वनुभूयते ॥२॥

मूलम्

शृणु दाल्भ्यातिघोराणां यातनानां मयोदितम्।
स्वरूपं नारकैर्यत्तु नरकेष्वनुभूयते ॥२॥

विश्वास-प्रस्तुतिः

योजनानां सहस्राणि रौरवो नरको द्विज।
अङ्गारपूर्णमध्योऽसौ ज्वालामालापरिष्कृतः ॥३॥

मूलम्

योजनानां सहस्राणि रौरवो नरको द्विज।
अङ्गारपूर्णमध्योऽसौ ज्वालामालापरिष्कृतः ॥३॥

विश्वास-प्रस्तुतिः

तन्मध्ये पतितो याति योजनानि सहस्रशः।
सत्यहान्यानृती याति तत्र पापरतिर्नरः ॥४॥

मूलम्

तन्मध्ये पतितो याति योजनानि सहस्रशः।
सत्यहान्यानृती याति तत्र पापरतिर्नरः ॥४॥

विश्वास-प्रस्तुतिः

रौरवाद्द्विगुणश्चैव महारौवरसञ्ज्ञितः।
तप्तताम्रपुटाङ्गारज्वलत्पावकसंवृतः ॥५॥

मूलम्

रौरवाद्द्विगुणश्चैव महारौवरसञ्ज्ञितः।
तप्तताम्रपुटाङ्गारज्वलत्पावकसंवृतः ॥५॥

विश्वास-प्रस्तुतिः

परोपतापिनस्तत्र पतन्ति नरके नराः।
नाश्चर्यं द्विजशार्दूल वर्षलक्षयुतानि च ॥६॥

मूलम्

परोपतापिनस्तत्र पतन्ति नरके नराः।
नाश्चर्यं द्विजशार्दूल वर्षलक्षयुतानि च ॥६॥

विश्वास-प्रस्तुतिः

कालसूत्रेण च्छिद्यन्ते चक्रारूढाश्च मानवाः।
कालाङ्गुलिस्थेन सदा आपादतलमस्तकात् ॥७॥

मूलम्

कालसूत्रेण च्छिद्यन्ते चक्रारूढाश्च मानवाः।
कालाङ्गुलिस्थेन सदा आपादतलमस्तकात् ॥७॥

विश्वास-प्रस्तुतिः

कालसूत्र इति ख्यातो घोरः स नरकोत्तमः।
तत्रापि वञ्चका यान्ति ये चैवोत्कोचजीविनः ॥८॥

मूलम्

कालसूत्र इति ख्यातो घोरः स नरकोत्तमः।
तत्रापि वञ्चका यान्ति ये चैवोत्कोचजीविनः ॥८॥

विश्वास-प्रस्तुतिः

तप्तकुम्भस्तथैवान्यो नरको भृशदारुणः।
तैलकुम्भेषु पच्यन्ते तत्राप्यग्निभृतेषु ते ॥९॥

मूलम्

तप्तकुम्भस्तथैवान्यो नरको भृशदारुणः।
तैलकुम्भेषु पच्यन्ते तत्राप्यग्निभृतेषु ते ॥९॥

विश्वास-प्रस्तुतिः

देववेदद्विजातीनां ये निन्दां कुर्वते सदा।
संशृण्वन्ति च ये मूढा ये च मत्सरिणोऽधमाः ॥१०॥

मूलम्

देववेदद्विजातीनां ये निन्दां कुर्वते सदा।
संशृण्वन्ति च ये मूढा ये च मत्सरिणोऽधमाः ॥१०॥

विश्वास-प्रस्तुतिः

करम्भवालुकाकुम्भसञ्ज्ञं च नरकं शृणु।
परदाररता ये तु पतन्ति नरकेऽधमाः ॥११॥

मूलम्

करम्भवालुकाकुम्भसञ्ज्ञं च नरकं शृणु।
परदाररता ये तु पतन्ति नरकेऽधमाः ॥११॥

हृतं यैश्च जलं तेऽपि तस्मिन्यान्ति नराधमाः।

विश्वास-प्रस्तुतिः

गोनिपानेषु विघ्नानि मूढा ये चापि कुर्वते।
करम्भवालुकाकुम्भनरके ते पतन्ति वै ॥१२॥

मूलम्

गोनिपानेषु विघ्नानि मूढा ये चापि कुर्वते।
करम्भवालुकाकुम्भनरके ते पतन्ति वै ॥१२॥

विश्वास-प्रस्तुतिः

अन्धे तमसि दुष्पारे शीतार्तिपरिकम्पिताः।
भ्राम्यन्ते मानवा गात्रैः समस्तैः स्फुटितास्थिभिः ॥१३॥

मूलम्

अन्धे तमसि दुष्पारे शीतार्तिपरिकम्पिताः।
भ्राम्यन्ते मानवा गात्रैः समस्तैः स्फुटितास्थिभिः ॥१३॥

विश्वास-प्रस्तुतिः

गोवधः स्त्रीवधः पापैः कृतं यैश्च गवानृतम्।
ते तत्रातिमहाभीमे पतन्ति नरके नराः ॥१४॥

मूलम्

गोवधः स्त्रीवधः पापैः कृतं यैश्च गवानृतम्।
ते तत्रातिमहाभीमे पतन्ति नरके नराः ॥१४॥

विश्वास-प्रस्तुतिः

उत्पाट्यते तथा जिह्वा सन्दंशैर्भृशदारुणैः।
आक्रिशकानां दुष्टानां सदैवाबद्धभाषिणाम् ॥१५॥

मूलम्

उत्पाट्यते तथा जिह्वा सन्दंशैर्भृशदारुणैः।
आक्रिशकानां दुष्टानां सदैवाबद्धभाषिणाम् ॥१५॥

विश्वास-प्रस्तुतिः

करपत्रैश्च पाट्यन्ते यमस्य पुरुषैस्तथा।
परदारपरद्रव्यहिंसकाः पुरुषाधमाः ॥१६॥

मूलम्

करपत्रैश्च पाट्यन्ते यमस्य पुरुषैस्तथा।
परदारपरद्रव्यहिंसकाः पुरुषाधमाः ॥१६॥

विश्वास-प्रस्तुतिः

आयसीं च शिलां तप्तामशेषाङ्गैस्तथा नराः।
परदाररता एवं समालिङ्गन्ति पापिनः ॥१७॥

मूलम्

आयसीं च शिलां तप्तामशेषाङ्गैस्तथा नराः।
परदाररता एवं समालिङ्गन्ति पापिनः ॥१७॥

विश्वास-प्रस्तुतिः

सर्वाङ्गैर्विकृतैर्रक्तमुद्गिरन्तोऽतिपीडिताः।
यन्त्रेष्वन्येषु पीड्यन्ते जन्तुपीडाकरा नराः ॥१८॥

मूलम्

सर्वाङ्गैर्विकृतैर्रक्तमुद्गिरन्तोऽतिपीडिताः।
यन्त्रेष्वन्येषु पीड्यन्ते जन्तुपीडाकरा नराः ॥१८॥

विश्वास-प्रस्तुतिः

वृकैः सम्भक्ष्यते पृष्ठं नराणां पापकारिणाम्।
जनस्य पृष्ठमांसं यैर्भक्षितं पापकारिभिः ॥१९॥

मूलम्

वृकैः सम्भक्ष्यते पृष्ठं नराणां पापकारिणाम्।
जनस्य पृष्ठमांसं यैर्भक्षितं पापकारिभिः ॥१९॥

विश्वास-प्रस्तुतिः

असिपत्रवनैर्घोरैश्छिद्यन्ते पापकर्मिणः।
सद्भावप्रवणा यैस्तु भग्ना विश्रम्भिनो जनाः ॥२०॥

मूलम्

असिपत्रवनैर्घोरैश्छिद्यन्ते पापकर्मिणः।
सद्भावप्रवणा यैस्तु भग्ना विश्रम्भिनो जनाः ॥२०॥

विश्वास-प्रस्तुतिः

अयोमुखैः खगैर्भग्नाः खण्डखण्डं तथापरैः।
व्रजन्ति पापकर्माणः श्वशृगालैस्तथापरैः ॥२१॥

मूलम्

अयोमुखैः खगैर्भग्नाः खण्डखण्डं तथापरैः।
व्रजन्ति पापकर्माणः श्वशृगालैस्तथापरैः ॥२१॥

विश्वास-प्रस्तुतिः

सूषायामपि धास्यन्ते ज्वलदग्निचयावृताः।
पाषाणपेष्यं पिष्यन्ते तथान्ये पापकर्मिणः ॥२२॥

मूलम्

सूषायामपि धास्यन्ते ज्वलदग्निचयावृताः।
पाषाणपेष्यं पिष्यन्ते तथान्ये पापकर्मिणः ॥२२॥

देवतातिथिभृत्याणामदत्त्वा भुञ्जते तु ये।

विश्वास-प्रस्तुतिः

मृषागतास्तथाइवैक्यं त्रपुषा सीसकेन च।
प्रयान्ति पुरुषास्तैलैः क्वाथ्यन्तेऽन्ये पुनः पुनः ॥२३॥

मूलम्

मृषागतास्तथाइवैक्यं त्रपुषा सीसकेन च।
प्रयान्ति पुरुषास्तैलैः क्वाथ्यन्तेऽन्ये पुनः पुनः ॥२३॥

विश्वास-प्रस्तुतिः

वर्णधर्मपरित्यागे नैक्यं ये पुरुषा गताः।
तेऽपि पापसमाचारा वर्णसङ्करकारिणः ॥२४॥

मूलम्

वर्णधर्मपरित्यागे नैक्यं ये पुरुषा गताः।
तेऽपि पापसमाचारा वर्णसङ्करकारिणः ॥२४॥

विश्वास-प्रस्तुतिः

स्वरूपं नारकस्याग्नेः शृणुष्व कथयामि ते।
मुक्तस्ततोऽन्यवह्निस्ह्तः शेते सम्प्राप्य निर्वृतिम् ॥२५॥

मूलम्

स्वरूपं नारकस्याग्नेः शृणुष्व कथयामि ते।
मुक्तस्ततोऽन्यवह्निस्ह्तः शेते सम्प्राप्य निर्वृतिम् ॥२५॥

विश्वास-प्रस्तुतिः

शस्त्रधारास्तथैवैता मृणालप्रस्तरं नरः।
मन्यते नारकैः शस्त्रैर्विक्षतो द्विजसत्तम ॥२६॥

मूलम्

शस्त्रधारास्तथैवैता मृणालप्रस्तरं नरः।
मन्यते नारकैः शस्त्रैर्विक्षतो द्विजसत्तम ॥२६॥

विश्वास-प्रस्तुतिः

हिमखण्डचयाछन्नो निवातं मन्यते नरः।
विमुक्तो नारकाच्छीतात्प्रकाशं तमसस्तमः ॥२७॥

मूलम्

हिमखण्डचयाछन्नो निवातं मन्यते नरः।
विमुक्तो नारकाच्छीतात्प्रकाशं तमसस्तमः ॥२७॥

विश्वास-प्रस्तुतिः

प्रोता गुदेषु भिन्नाङ्गा आर्ता रावविराविणः।
शूलेषु लोहेष्वपरे त्रिशूलेषु तथापरे ॥२८॥

मूलम्

प्रोता गुदेषु भिन्नाङ्गा आर्ता रावविराविणः।
शूलेषु लोहेष्वपरे त्रिशूलेषु तथापरे ॥२८॥

विश्वास-प्रस्तुतिः

याज्योपाध्यायदाम्पत्यसुहृन्मित्रसुतादिषु।
कृतो भेदो दुराचारैर्यैरलीकोक्तिभाषिभिः ॥२९॥

मूलम्

याज्योपाध्यायदाम्पत्यसुहृन्मित्रसुतादिषु।
कृतो भेदो दुराचारैर्यैरलीकोक्तिभाषिभिः ॥२९॥

विश्वास-प्रस्तुतिः

आयसाः कण्टकास्तीक्ष्णा नरके कूटशाल्मलौ।
तेषु प्रोता दुरात्मानः परदारभुजो नराः ॥३०॥

मूलम्

आयसाः कण्टकास्तीक्ष्णा नरके कूटशाल्मलौ।
तेषु प्रोता दुरात्मानः परदारभुजो नराः ॥३०॥

विश्वास-प्रस्तुतिः

कृमिकीटजलौकादितीक्ष्णदंष्ट्रास्यविक्षताः।
भ्राम्यन्ते चान्धतामिस्रे वृथामांसाशिनो हि ये ॥३१॥

मूलम्

कृमिकीटजलौकादितीक्ष्णदंष्ट्रास्यविक्षताः।
भ्राम्यन्ते चान्धतामिस्रे वृथामांसाशिनो हि ये ॥३१॥

विश्वास-प्रस्तुतिः

एतांश्चान्यांश्च नरकाञ्शतशोऽथ सहस्रशः।
कर्मान्तरं जनो भुङ्क्ते परिणामांश्च चेतसः ॥३२॥

मूलम्

एतांश्चान्यांश्च नरकाञ्शतशोऽथ सहस्रशः।
कर्मान्तरं जनो भुङ्क्ते परिणामांश्च चेतसः ॥३२॥

विश्वास-प्रस्तुतिः

यादृक् कर्म मनुष्याणां तादृग्विषयरूपवत्।
परिणामं मनो याति शुभाशुभमयं द्विज ॥३३॥

मूलम्

यादृक् कर्म मनुष्याणां तादृग्विषयरूपवत्।
परिणामं मनो याति शुभाशुभमयं द्विज ॥३३॥

इति विष्णुधर्मेषु नरकाध्यायः।