अथ द्वाविंशोऽध्यायः।
देवदेव उवाच।
विश्वास-प्रस्तुतिः
गार्हस्थ्येऽवस्थिता नारी भक्त्या सम्पूजयेत्पतिम्।
स एव देवता तस्याः पूज्यः पूज्यतरश्च सः ॥१॥
मूलम्
गार्हस्थ्येऽवस्थिता नारी भक्त्या सम्पूजयेत्पतिम्।
स एव देवता तस्याः पूज्यः पूज्यतरश्च सः ॥१॥
विश्वास-प्रस्तुतिः
तस्मिंस्तुष्टे परो धर्मस्तस्यैव परिचर्यया।
तोषमायाति सर्वात्मा परमात्मा जनार्दनः ॥२॥
मूलम्
तस्मिंस्तुष्टे परो धर्मस्तस्यैव परिचर्यया।
तोषमायाति सर्वात्मा परमात्मा जनार्दनः ॥२॥
विश्वास-प्रस्तुतिः
नैव तस्याः पृथग्यज्ञो न श्राद्धं नाप्युपोषितम्।
भर्तृशुश्रूषणेनैव प्राप्नोति स्त्री यथेप्सितम् ॥३॥
मूलम्
नैव तस्याः पृथग्यज्ञो न श्राद्धं नाप्युपोषितम्।
भर्तृशुश्रूषणेनैव प्राप्नोति स्त्री यथेप्सितम् ॥३॥
विश्वास-प्रस्तुतिः
तेनैव साप्यनुज्ञाता तस्य शुश्रूषणादनु।
तोषयेज्जगतामीशमनन्तमपराजितम् ॥४॥
मूलम्
तेनैव साप्यनुज्ञाता तस्य शुश्रूषणादनु।
तोषयेज्जगतामीशमनन्तमपराजितम् ॥४॥
विश्वास-प्रस्तुतिः
व्रतैर्नानाविधैर्देवि ऐहिकामुष्मिकाप्तये।
विष्णुव्रतादिभिर्दिव्यैस्तथा दानैर्मनोऽनुगैः ॥५॥
मूलम्
व्रतैर्नानाविधैर्देवि ऐहिकामुष्मिकाप्तये।
विष्णुव्रतादिभिर्दिव्यैस्तथा दानैर्मनोऽनुगैः ॥५॥
विश्वास-प्रस्तुतिः
घृतक्षीराभिषेकैश्च ब्राह्मणानां च तर्पणैः।
मनोज्ञैर्विविधैर्धूपैः पुष्पवस्त्रानुलेपनैः ॥६॥
मूलम्
घृतक्षीराभिषेकैश्च ब्राह्मणानां च तर्पणैः।
मनोज्ञैर्विविधैर्धूपैः पुष्पवस्त्रानुलेपनैः ॥६॥
गीतवाद्यैस्तथा हृद्यैरुपवासैश्च भामिनि।
विश्वास-प्रस्तुतिः
एवमाराध्य गोविन्दमनुज्ञाता यथाविधि।
पतिना सकलान्कामानवाप्नोति न संशयः ॥७॥
मूलम्
एवमाराध्य गोविन्दमनुज्ञाता यथाविधि।
पतिना सकलान्कामानवाप्नोति न संशयः ॥७॥
विश्वास-प्रस्तुतिः
पतिना त्वननुज्ञाता किञ्चित्पुण्यं करोति या।
विफलं तदशेषं वै तस्याः शैलवरात्मजे ॥८॥
मूलम्
पतिना त्वननुज्ञाता किञ्चित्पुण्यं करोति या।
विफलं तदशेषं वै तस्याः शैलवरात्मजे ॥८॥
विश्वास-प्रस्तुतिः
न च प्रसादं कुरुते भगवान्मधुसूदनः।
नानुज्ञाता तु या नारी पतिनार्चति केशवम् ॥९॥
मूलम्
न च प्रसादं कुरुते भगवान्मधुसूदनः।
नानुज्ञाता तु या नारी पतिनार्चति केशवम् ॥९॥
विश्वास-प्रस्तुतिः
या तु भर्तृपरा नारी नारायणमतन्द्रिता।
भक्त्या सम्पूजयेद्देवं तोषमायाति केशवः ॥१०॥
मूलम्
या तु भर्तृपरा नारी नारायणमतन्द्रिता।
भक्त्या सम्पूजयेद्देवं तोषमायाति केशवः ॥१०॥
देव्युवाच।
विश्वास-प्रस्तुतिः
या तु भर्त्रा परित्यक्ता तथा या मृतभर्तृका।
पाषण्डानुगतो वापि यस्या भर्ता महेश्वर ॥११॥
मूलम्
या तु भर्त्रा परित्यक्ता तथा या मृतभर्तृका।
पाषण्डानुगतो वापि यस्या भर्ता महेश्वर ॥११॥
विश्वास-प्रस्तुतिः
प्रायो ददाति नानुज्ञां विष्णोराराधने तदा।
कथमाराधनं कार्यं विष्णोस्तद्वद शङ्कर ॥१२॥
मूलम्
प्रायो ददाति नानुज्ञां विष्णोराराधने तदा।
कथमाराधनं कार्यं विष्णोस्तद्वद शङ्कर ॥१२॥
देवदेव उवाच।
विश्वास-प्रस्तुतिः
या तु भर्त्रा परित्यक्ता सा सम्पूज्य निजं पतिम्।
मनसा तन्मनस्का च तस्यैव हितकारिणी ॥१३॥
मूलम्
या तु भर्त्रा परित्यक्ता सा सम्पूज्य निजं पतिम्।
मनसा तन्मनस्का च तस्यैव हितकारिणी ॥१३॥
विश्वास-प्रस्तुतिः
न निन्दाकरणी तस्य श्रेयोऽभिध्यायिनी तथा।
तस्यैव सर्वकालेषु सर्वकल्याणमिच्छति ॥१४॥
मूलम्
न निन्दाकरणी तस्य श्रेयोऽभिध्यायिनी तथा।
तस्यैव सर्वकालेषु सर्वकल्याणमिच्छति ॥१४॥
विश्वास-प्रस्तुतिः
आराधयेज्जगन्नाथं सर्वधातारमच्युतम्।
कृतोपवासा पुष्पादि निवेद्य सकलं ततः ॥१५॥
मूलम्
आराधयेज्जगन्नाथं सर्वधातारमच्युतम्।
कृतोपवासा पुष्पादि निवेद्य सकलं ततः ॥१५॥
विश्वास-प्रस्तुतिः
भर्तुर्मनोरथावाप्तिं प्रार्थयेत्प्रथमं वरम्।
स्वयं यथाभिलषितं प्रार्थयेत्तं वरं ततः ॥१६॥
मूलम्
भर्तुर्मनोरथावाप्तिं प्रार्थयेत्प्रथमं वरम्।
स्वयं यथाभिलषितं प्रार्थयेत्तं वरं ततः ॥१६॥
विश्वास-प्रस्तुतिः
एवं भर्तृपरित्यक्ता योषिदाराधनं हरेः।
कुर्वाणा सकलान्कामानवाप्नोति न संशयः ॥१७॥
मूलम्
एवं भर्तृपरित्यक्ता योषिदाराधनं हरेः।
कुर्वाणा सकलान्कामानवाप्नोति न संशयः ॥१७॥
विश्वास-प्रस्तुतिः
भर्ता करोति यच्चस्याः किञ्चित्पुण्यमहर्निशम्।
तस्य पुण्यस्य सम्पूर्णमर्धं प्राप्नोति सा शुभे ॥१८॥
मूलम्
भर्ता करोति यच्चस्याः किञ्चित्पुण्यमहर्निशम्।
तस्य पुण्यस्य सम्पूर्णमर्धं प्राप्नोति सा शुभे ॥१८॥
विश्वास-प्रस्तुतिः
यत्तु सा कुरुते पुण्यं विना दोषेण योज्झिता।
तत्तस्याः सकलं देवि तस्यार्धं न लभेत्पतिः ॥१९॥
मूलम्
यत्तु सा कुरुते पुण्यं विना दोषेण योज्झिता।
तत्तस्याः सकलं देवि तस्यार्धं न लभेत्पतिः ॥१९॥
विश्वास-प्रस्तुतिः
भर्तर्येवं प्रवसिते त्यक्ता च पतिना शुभे।
कुर्वीताराधनं नारी उपवासादिना हरेः ॥२०॥
मूलम्
भर्तर्येवं प्रवसिते त्यक्ता च पतिना शुभे।
कुर्वीताराधनं नारी उपवासादिना हरेः ॥२०॥
विश्वास-प्रस्तुतिः
एतत्तवोक्तं यत्पृष्टं त्वयाहं गिरिनन्दिनि।
विधवानामतो धर्मं श्रूयतां विष्णुतुष्टिदम् ॥२१॥
मूलम्
एतत्तवोक्तं यत्पृष्टं त्वयाहं गिरिनन्दिनि।
विधवानामतो धर्मं श्रूयतां विष्णुतुष्टिदम् ॥२१॥
विश्वास-प्रस्तुतिः
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रतोदिता।
स्नाता प्रतिदिनं दद्यात्स्वभर्तृसलिलाञ्जलिम् ॥२२॥
मूलम्
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रतोदिता।
स्नाता प्रतिदिनं दद्यात्स्वभर्तृसलिलाञ्जलिम् ॥२२॥
विश्वास-प्रस्तुतिः
कुर्याद्यानुदिनं भक्त्या देवानामपि पूजनम्।
अतिथेस्तर्पणं तद्वदग्निहोत्रममन्त्रकम् ॥२३॥
मूलम्
कुर्याद्यानुदिनं भक्त्या देवानामपि पूजनम्।
अतिथेस्तर्पणं तद्वदग्निहोत्रममन्त्रकम् ॥२३॥
विश्वास-प्रस्तुतिः
पूर्तधर्माश्रितं चान्यत्कुर्यान्नित्यमतन्द्रिता।
नित्यकर्म ऋते चास्या नेष्टं कर्म विधीयते ॥२४॥
मूलम्
पूर्तधर्माश्रितं चान्यत्कुर्यान्नित्यमतन्द्रिता।
नित्यकर्म ऋते चास्या नेष्टं कर्म विधीयते ॥२४॥
विष्णोराराधनं चैव कुर्यान्नित्यमुपोषिता।
विश्वास-प्रस्तुतिः
दानादि विप्रमुख्येभ्यो दद्यात्पुण्यविवृद्धये।
उपवासांश्च विविधान्कुर्याच्छास्त्रोदितान्शुभे ॥२५॥
मूलम्
दानादि विप्रमुख्येभ्यो दद्यात्पुण्यविवृद्धये।
उपवासांश्च विविधान्कुर्याच्छास्त्रोदितान्शुभे ॥२५॥
विश्वास-प्रस्तुतिः
लोकान्तरस्थं भर्तारमात्मानं च वरानने।
तारयत्युभयं नारी येत्थं धर्मपरायणा ॥२६॥
मूलम्
लोकान्तरस्थं भर्तारमात्मानं च वरानने।
तारयत्युभयं नारी येत्थं धर्मपरायणा ॥२६॥
विश्वास-प्रस्तुतिः
पुत्रैश्वर्यस्थिता नारी उपवासादिना हरिम्।
या तोषयति सिद्धिं सा पुत्रेभ्योऽपि प्रयच्छति ॥२७॥
मूलम्
पुत्रैश्वर्यस्थिता नारी उपवासादिना हरिम्।
या तोषयति सिद्धिं सा पुत्रेभ्योऽपि प्रयच्छति ॥२७॥
विश्वास-प्रस्तुतिः
शुभांल्लोकांस्तथा भर्तुरात्मनश्च यथेप्सितान्।
सकलं पूरयत्यस्तं पापं नयति चाखिलम् ॥२८॥
मूलम्
शुभांल्लोकांस्तथा भर्तुरात्मनश्च यथेप्सितान्।
सकलं पूरयत्यस्तं पापं नयति चाखिलम् ॥२८॥
विश्वास-प्रस्तुतिः
आत्मनश्चैव भर्तुश्च नारी परमिकां गतिम्।
ददात्याराध्य गोविन्दं सपुत्रा विधवा च या ॥२९॥
मूलम्
आत्मनश्चैव भर्तुश्च नारी परमिकां गतिम्।
ददात्याराध्य गोविन्दं सपुत्रा विधवा च या ॥२९॥
विश्वास-प्रस्तुतिः
तस्मादेभिर्विधानैस्तु सर्वकालं तु योषितः।
केशवाराधनं कार्यं लोकद्वयफलप्रदम् ॥३०॥
मूलम्
तस्मादेभिर्विधानैस्तु सर्वकालं तु योषितः।
केशवाराधनं कार्यं लोकद्वयफलप्रदम् ॥३०॥
विश्वास-प्रस्तुतिः
ये नरा मृतपत्निकास्तैरप्येतदशेषतः।
पूर्तधर्माश्रितं कार्यं नित्यकर्म च केवलम् ॥३१॥
मूलम्
ये नरा मृतपत्निकास्तैरप्येतदशेषतः।
पूर्तधर्माश्रितं कार्यं नित्यकर्म च केवलम् ॥३१॥
विश्वास-प्रस्तुतिः
पुत्रैश्वर्यस्थितैः सम्यग्ब्रह्मचर्यगुणान्वितैः।
विष्णोराराधनं कार्यं तीर्थस्थैरथवा गृहे ॥३२॥
मूलम्
पुत्रैश्वर्यस्थितैः सम्यग्ब्रह्मचर्यगुणान्वितैः।
विष्णोराराधनं कार्यं तीर्थस्थैरथवा गृहे ॥३२॥
विश्वास-प्रस्तुतिः
ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रश्च वरानने।
अनाराध्य हृषीकेशं नाप्नोति परमां गतिम् ॥३३॥
मूलम्
ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रश्च वरानने।
अनाराध्य हृषीकेशं नाप्नोति परमां गतिम् ॥३३॥
विश्वास-प्रस्तुतिः
ऐश्वर्यं सन्ततिं श्रेष्ठामारोग्यं द्रव्यसम्पदम्।
ददाति भगवान्विष्णुर्गतिमग्र्यां सुतोषितः ॥३४॥
मूलम्
ऐश्वर्यं सन्ततिं श्रेष्ठामारोग्यं द्रव्यसम्पदम्।
ददाति भगवान्विष्णुर्गतिमग्र्यां सुतोषितः ॥३४॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवं शैलसुता प्रोक्ता स्वयं देवेन शम्भुना।
पृष्टेन सम्यक् कथितं भवतोऽपि महामुने ॥३५॥
मूलम्
एवं शैलसुता प्रोक्ता स्वयं देवेन शम्भुना।
पृष्टेन सम्यक् कथितं भवतोऽपि महामुने ॥३५॥
विश्वास-प्रस्तुतिः
सर्ववर्णैस्तथा स्त्रीभिरन्यैरपि जनैर्हरिः।
आराधनीयो नातुष्टे विष्णौ सम्प्राप्यते गतिः ॥३६॥
मूलम्
सर्ववर्णैस्तथा स्त्रीभिरन्यैरपि जनैर्हरिः।
आराधनीयो नातुष्टे विष्णौ सम्प्राप्यते गतिः ॥३६॥
विश्वास-प्रस्तुतिः
न दुर्गतिं रौरवादीन्नरकांश्च न गच्छति।
यमाराध्येश्वरं वन्द्यं कस्तं विष्णुं न पूजयेत् ॥३७॥
मूलम्
न दुर्गतिं रौरवादीन्नरकांश्च न गच्छति।
यमाराध्येश्वरं वन्द्यं कस्तं विष्णुं न पूजयेत् ॥३७॥
विश्वास-प्रस्तुतिः
तस्मादमुष्मिकान्क्लेशान्नरके याश्च यातनाः।
सदैवोद्विजता दाल्भ्य समाराध्यो जनार्दनः ॥३८॥
मूलम्
तस्मादमुष्मिकान्क्लेशान्नरके याश्च यातनाः।
सदैवोद्विजता दाल्भ्य समाराध्यो जनार्दनः ॥३८॥
इति विष्णुधर्मेषु स्त्रीधर्मः।