०२१

अथ एकद्विंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

स्त्रीणां धर्मं द्विजश्रेष्ठ उपवासं भवन्मम।
कथयेह यथातत्त्वमुपवासविधिश्च यः ॥१॥

मूलम्

स्त्रीणां धर्मं द्विजश्रेष्ठ उपवासं भवन्मम।
कथयेह यथातत्त्वमुपवासविधिश्च यः ॥१॥

विश्वास-प्रस्तुतिः

कौमारके गृहस्थाया विधवायाश्च सत्तम।
धर्मं प्रब्रूह्यशेषेण भगवन्प्रीतिकारकम् ॥२॥

मूलम्

कौमारके गृहस्थाया विधवायाश्च सत्तम।
धर्मं प्रब्रूह्यशेषेण भगवन्प्रीतिकारकम् ॥२॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

श्रूयतामखिलं ब्रह्मन्यद्येतदनुपृच्छसि।
उपकाआय च स्त्रीणां त्रिषु लोकेष्वनुत्तमम् ॥३॥

मूलम्

श्रूयतामखिलं ब्रह्मन्यद्येतदनुपृच्छसि।
उपकाआय च स्त्रीणां त्रिषु लोकेष्वनुत्तमम् ॥३॥

विश्वास-प्रस्तुतिः

प्रश्नमेतत्पुरा देवी शैलराजसुता पतिम्।
पप्रच्छ शङ्करं ब्रह्मन्कैलासशिखरे स्थितम् ॥४॥

मूलम्

प्रश्नमेतत्पुरा देवी शैलराजसुता पतिम्।
पप्रच्छ शङ्करं ब्रह्मन्कैलासशिखरे स्थितम् ॥४॥

देव्युवाच।

विश्वास-प्रस्तुतिः

कुमारिकाभिर्देवेश गृहस्थाभिश्च केशवः।
विधवाभिस्तथा स्त्रीभिः कथमाराध्यते वद ॥५॥

मूलम्

कुमारिकाभिर्देवेश गृहस्थाभिश्च केशवः।
विधवाभिस्तथा स्त्रीभिः कथमाराध्यते वद ॥५॥

ईश्वर उवाच।

विश्वास-प्रस्तुतिः

साधु साध्वि त्वया पृष्टमेतन्नारायणाश्रितम्।
उपवासादि यत्तत्त्वं श्रूयतामस्य यो विधिः ॥६॥

मूलम्

साधु साध्वि त्वया पृष्टमेतन्नारायणाश्रितम्।
उपवासादि यत्तत्त्वं श्रूयतामस्य यो विधिः ॥६॥

विश्वास-प्रस्तुतिः

योग्यं पतिं समासाद्य नारी धर्ममवाप्नुते।
दुःशीलेऽपि हि कामार्ते नारी प्राप्नोति भर्तरि ॥७॥

मूलम्

योग्यं पतिं समासाद्य नारी धर्ममवाप्नुते।
दुःशीलेऽपि हि कामार्ते नारी प्राप्नोति भर्तरि ॥७॥

विश्वास-प्रस्तुतिः

अनाराध्य जगन्नाथं सर्वलोकेश्वरं हरिम्।
कथमाप्नोति वै नारी पतिं शीलगुणान्वितम् ॥८॥

मूलम्

अनाराध्य जगन्नाथं सर्वलोकेश्वरं हरिम्।
कथमाप्नोति वै नारी पतिं शीलगुणान्वितम् ॥८॥

विश्वास-प्रस्तुतिः

सुकलत्रप्रदं तस्माद्व्रतमच्युततुष्टिदम्।
कर्तव्यं लक्षणं तस्य श्रूयतां वरवर्णिनि ॥९॥

मूलम्

सुकलत्रप्रदं तस्माद्व्रतमच्युततुष्टिदम्।
कर्तव्यं लक्षणं तस्य श्रूयतां वरवर्णिनि ॥९॥

विश्वास-प्रस्तुतिः

यच्चीर्त्वा सर्वनारीणां श्रेष्ठमाप्नोत्यसंशयम्।
ऐहिकं च सुखं प्राप्य स्वर्गे भुङ्क्ते सुखान्यपि ॥१०॥

मूलम्

यच्चीर्त्वा सर्वनारीणां श्रेष्ठमाप्नोत्यसंशयम्।
ऐहिकं च सुखं प्राप्य स्वर्गे भुङ्क्ते सुखान्यपि ॥१०॥

विश्वास-प्रस्तुतिः

अनुज्ञां प्राप्य पितृतो मातृतश्च कुमारिका।
पूजयेच्च जगन्नाथं भक्त्या पापहरं हरिम् ॥११॥

मूलम्

अनुज्ञां प्राप्य पितृतो मातृतश्च कुमारिका।
पूजयेच्च जगन्नाथं भक्त्या पापहरं हरिम् ॥११॥

विश्वास-प्रस्तुतिः

त्रिषूत्तरेषु स्वृक्षेषु पतिकामा कुमारिका।
माधवाख्यं तु वै नाम जपेन्नित्यमतन्द्रिता ॥१२॥

मूलम्

त्रिषूत्तरेषु स्वृक्षेषु पतिकामा कुमारिका।
माधवाख्यं तु वै नाम जपेन्नित्यमतन्द्रिता ॥१२॥

विश्वास-प्रस्तुतिः

प्रियङ्गुणा रक्तपुष्पैर्बन्धूककुसुमैस्तथा।
समभ्यर्च्य ततो दद्याद्रक्तमेवानुलेपनम् ॥१३॥

मूलम्

प्रियङ्गुणा रक्तपुष्पैर्बन्धूककुसुमैस्तथा।
समभ्यर्च्य ततो दद्याद्रक्तमेवानुलेपनम् ॥१३॥

विश्वास-प्रस्तुतिः

सर्वौषध्या स्वयं स्नात्वा समभ्यर्च्य जगत्पतिम्।
नमोऽस्तु माधवायेति होमयेन्मधुसर्पिषी ॥१४॥

मूलम्

सर्वौषध्या स्वयं स्नात्वा समभ्यर्च्य जगत्पतिम्।
नमोऽस्तु माधवायेति होमयेन्मधुसर्पिषी ॥१४॥

विश्वास-प्रस्तुतिः

स देवमुत्तरायोगे समभ्यर्च्य जनार्दनम्।
शोभनं पतिमाप्नोति प्रेत्य स्वर्गं च गच्छति ॥१५॥

मूलम्

स देवमुत्तरायोगे समभ्यर्च्य जनार्दनम्।
शोभनं पतिमाप्नोति प्रेत्य स्वर्गं च गच्छति ॥१५॥

विश्वास-प्रस्तुतिः

अतिबाल्ये च यत्किञ्चित्तया पापमनुष्ठितम्।
तस्माच्च मुच्यते देवि सुखिनी चैव जायते ॥१६॥

मूलम्

अतिबाल्ये च यत्किञ्चित्तया पापमनुष्ठितम्।
तस्माच्च मुच्यते देवि सुखिनी चैव जायते ॥१६॥

विश्वास-प्रस्तुतिः

अब्देनैकेन तन्वङ्गि धूतपापा यदिच्छति।
तदेव प्राप्नुयाद्भद्रेनारायणपरायणा ॥१७॥

मूलम्

अब्देनैकेन तन्वङ्गि धूतपापा यदिच्छति।
तदेव प्राप्नुयाद्भद्रेनारायणपरायणा ॥१७॥

विश्वास-प्रस्तुतिः

षण्मासं प्रीणनं कार्यं भक्त्या शक्त्या च वै हरेः।
पारणान्ते महाभगे तथा ब्राह्मणतर्पणम् ॥१८॥

मूलम्

षण्मासं प्रीणनं कार्यं भक्त्या शक्त्या च वै हरेः।
पारणान्ते महाभगे तथा ब्राह्मणतर्पणम् ॥१८॥

इति विष्णुधर्मेषु सुकलत्रप्राप्तिव्रतं नाम एकद्विंशोऽध्यायः।