०१९

अथैकोनविंशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् ॥१॥

मूलम्

फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् ॥१॥

विश्वास-प्रस्तुतिः

हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर।
उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् ॥२॥

मूलम्

हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर।
उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् ॥२॥

विश्वास-प्रस्तुतिः

ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम्।
स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् ॥३॥

मूलम्

ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम्।
स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् ॥३॥

विश्वास-प्रस्तुतिः

हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ॥४॥

मूलम्

हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ॥४॥

विश्वास-प्रस्तुतिः

पातालसंस्था वसुधा यं प्रसाद्य मनोरथान्।
अवाप वासुदेवोऽसौ प्रददातु मनोरथान् ॥५॥

मूलम्

पातालसंस्था वसुधा यं प्रसाद्य मनोरथान्।
अवाप वासुदेवोऽसौ प्रददातु मनोरथान् ॥५॥

विश्वास-प्रस्तुतिः

यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान्।
पुत्रांश्चैवेप्सितान्देवः प्रददातु मनोरथान् ॥६॥

मूलम्

यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान्।
पुत्रांश्चैवेप्सितान्देवः प्रददातु मनोरथान् ॥६॥

विश्वास-प्रस्तुतिः

भ्रष्टराज्यश्च देवेन्द्रोयमभ्यर्च्य जगत्पतिम्।
मनोरथानवापाग्र्यान्स ददातु मनोरथान् ॥७॥

मूलम्

भ्रष्टराज्यश्च देवेन्द्रोयमभ्यर्च्य जगत्पतिम्।
मनोरथानवापाग्र्यान्स ददातु मनोरथान् ॥७॥

विश्वास-प्रस्तुतिः

एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः।
भुञ्जीत प्रयतः सम्यघविष्यं मनुजर्षभ ॥८॥

मूलम्

एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः।
भुञ्जीत प्रयतः सम्यघविष्यं मनुजर्षभ ॥८॥

विश्वास-प्रस्तुतिः

फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ॥९॥

मूलम्

फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ॥९॥

विश्वास-प्रस्तुतिः

रक्तपुष्पैस्तु चतुरो मासान्कुर्वीत चार्चनम्।
दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् ॥१०॥

मूलम्

रक्तपुष्पैस्तु चतुरो मासान्कुर्वीत चार्चनम्।
दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् ॥१०॥

विश्वास-प्रस्तुतिः

हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम्।
ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया ॥११॥

मूलम्

हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम्।
ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया ॥११॥

विश्वास-प्रस्तुतिः

जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप।
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् ॥१२॥

मूलम्

जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप।
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् ॥१२॥

विश्वास-प्रस्तुतिः

स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत्।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ॥१३॥

मूलम्

स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत्।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ॥१३॥

विश्वास-प्रस्तुतिः

सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च।
कासारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् ॥१४॥

मूलम्

सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च।
कासारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् ॥१४॥

विश्वास-प्रस्तुतिः

प्रतिमासं च विप्राय दातव्या दक्षिणा तथा।
प्रीणनं चेच्छया विष्णोः पारणे पारणे गते ॥१५॥

मूलम्

प्रतिमासं च विप्राय दातव्या दक्षिणा तथा।
प्रीणनं चेच्छया विष्णोः पारणे पारणे गते ॥१५॥

विश्वास-प्रस्तुतिः

यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत्।
सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः ॥१६॥

मूलम्

यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत्।
सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः ॥१६॥

विश्वास-प्रस्तुतिः

पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः।
प्रीणितश्चेप्सितान्कामान्ददात्यव्याहतान्नृप ॥१७॥

मूलम्

पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः।
प्रीणितश्चेप्सितान्कामान्ददात्यव्याहतान्नृप ॥१७॥

विश्वास-प्रस्तुतिः

एषा धन्या पापहरा द्वादशी फलमिच्छताम्।
यथाभिलषितान्कामान्ददाति मनुजेश्वर ॥१८॥

मूलम्

एषा धन्या पापहरा द्वादशी फलमिच्छताम्।
यथाभिलषितान्कामान्ददाति मनुजेश्वर ॥१८॥

विश्वास-प्रस्तुतिः

पूरयत्यखिलान्भक्त्या यतश्चैषा मनोरथान्।
मनोरथद्वादशीयं ततो लोकेषु विश्रुता ॥१९॥

मूलम्

पूरयत्यखिलान्भक्त्या यतश्चैषा मनोरथान्।
मनोरथद्वादशीयं ततो लोकेषु विश्रुता ॥१९॥

विश्वास-प्रस्तुतिः

उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा।
अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप ॥२०॥

मूलम्

उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा।
अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप ॥२०॥

विश्वास-प्रस्तुतिः

धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम्।
राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते ॥२१॥

मूलम्

धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम्।
राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते ॥२१॥

विश्वास-प्रस्तुतिः

यं यं काममभिध्यायेद्व्रतमेतदुपोषितः।
तं तमाप्नोत्यसन्दिग्धं विष्णोराराधनोद्यतः ॥२२॥

मूलम्

यं यं काममभिध्यायेद्व्रतमेतदुपोषितः।
तं तमाप्नोत्यसन्दिग्धं विष्णोराराधनोद्यतः ॥२२॥

विश्वास-प्रस्तुतिः

अपुत्रो लभते पुत्रमधनो लभते धनम्।
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् ॥२३॥

मूलम्

अपुत्रो लभते पुत्रमधनो लभते धनम्।
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् ॥२३॥

विश्वास-प्रस्तुतिः

समागमं प्रवसितैरुपोष्यैतामवाप्नुते।
सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते ॥२४॥

मूलम्

समागमं प्रवसितैरुपोष्यैतामवाप्नुते।
सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते ॥२४॥

विश्वास-प्रस्तुतिः

नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः।
उपोष्यैतद्व्रतं मर्त्यः स्त्री जनो वापि जायते ॥२५॥

मूलम्

नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः।
उपोष्यैतद्व्रतं मर्त्यः स्त्री जनो वापि जायते ॥२५॥

य एव व्रतसञ्चीर्णो विष्णुलोके महीयते।

विश्वास-प्रस्तुतिः

स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप।
भोगानभिमतान्भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् ॥२६॥

मूलम्

स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप।
भोगानभिमतान्भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् ॥२६॥

विश्वास-प्रस्तुतिः

इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम्।
गृहेषु जायते राजन्सर्वव्याधिविवर्जितः ॥२७॥

मूलम्

इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम्।
गृहेषु जायते राजन्सर्वव्याधिविवर्जितः ॥२७॥

इति विष्णुधर्मेषु मनोरथद्वादशीकल्पः।