अथ सप्तदशोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवं पुरा याज्ञवल्क्यः पृष्टः पत्न्या महामुनिः।
आचष्ट पुण्यफलदमुपवासविधिं परम् ॥१॥
मूलम्
एवं पुरा याज्ञवल्क्यः पृष्टः पत्न्या महामुनिः।
आचष्ट पुण्यफलदमुपवासविधिं परम् ॥१॥
विश्वास-प्रस्तुतिः
तथा त्वमपि विप्रर्षे केशवाराधने रतः।
व्रतोपवासपरमो भवेथा नान्यमानसः ॥२॥
मूलम्
तथा त्वमपि विप्रर्षे केशवाराधने रतः।
व्रतोपवासपरमो भवेथा नान्यमानसः ॥२॥
विश्वास-प्रस्तुतिः
पुनश्चैतन्महाभाग श्रूयतां गदतो मम।
प्रोक्तं नरेण देवानां तिथिमाहात्म्यमुत्तमम् ॥३॥
मूलम्
पुनश्चैतन्महाभाग श्रूयतां गदतो मम।
प्रोक्तं नरेण देवानां तिथिमाहात्म्यमुत्तमम् ॥३॥
विश्वास-प्रस्तुतिः
विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं शस्तं सर्वदा केशवार्चने ॥४॥
मूलम्
विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं शस्तं सर्वदा केशवार्चने ॥४॥
विश्वास-प्रस्तुतिः
यदन्यकाले वर्षेण केशवाल्लभ्यते फलम्।
सकृदेवार्चिते कृष्णे तदेतास्वपि लभ्यते ॥५॥
मूलम्
यदन्यकाले वर्षेण केशवाल्लभ्यते फलम्।
सकृदेवार्चिते कृष्णे तदेतास्वपि लभ्यते ॥५॥
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं चैव यच्छस्तं केशवार्चने ॥६॥
मूलम्
विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं चैव यच्छस्तं केशवार्चने ॥६॥
विश्वास-प्रस्तुतिः
तत्सर्वं कथयेहाद्य तिथिमाहात्म्यमुत्तमम्।
यत्र सम्पूजितः कृष्णः सर्वपापं व्यपोहति ॥७॥
मूलम्
तत्सर्वं कथयेहाद्य तिथिमाहात्म्यमुत्तमम्।
यत्र सम्पूजितः कृष्णः सर्वपापं व्यपोहति ॥७॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम।
तिथौ भवति सा प्रोक्ता विष्णुना पापनाशनी ॥८॥
मूलम्
एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम।
तिथौ भवति सा प्रोक्ता विष्णुना पापनाशनी ॥८॥
विश्वास-प्रस्तुतिः
तस्यां सम्पूज्य गोविन्दं जगतामीश्वरेश्वरम्।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥९॥
मूलम्
तस्यां सम्पूज्य गोविन्दं जगतामीश्वरेश्वरम्।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥९॥
विश्वास-प्रस्तुतिः
यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥१०॥
मूलम्
यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥१०॥
विश्वास-प्रस्तुतिः
दानं यद्दीयते किञ्चित्समुद्दिश्य जनार्दनम्।
होमो वा क्रियते तस्यामक्षयं लभते फलम् ॥११॥
मूलम्
दानं यद्दीयते किञ्चित्समुद्दिश्य जनार्दनम्।
होमो वा क्रियते तस्यामक्षयं लभते फलम् ॥११॥
विश्वास-प्रस्तुतिः
एका ऋग्देवपुरतो जप्ता श्रद्धावता तथा।
ऋग्वेदस्य समस्तस्य जपता यच्छते फलम् ॥१२॥
मूलम्
एका ऋग्देवपुरतो जप्ता श्रद्धावता तथा।
ऋग्वेदस्य समस्तस्य जपता यच्छते फलम् ॥१२॥
विश्वास-प्रस्तुतिः
सामवेदफलं साम यजुर्वेदफलं यजुः।
जप्तमेकं मुनिश्रेष्ठ ददात्यत्र न संशयः ॥१३॥
मूलम्
सामवेदफलं साम यजुर्वेदफलं यजुः।
जप्तमेकं मुनिश्रेष्ठ ददात्यत्र न संशयः ॥१३॥
विश्वास-प्रस्तुतिः
तारका दिवि राजन्ते द्योतमाना द्विजोत्तम।
समभ्यर्च्य तिथावस्यां देवदेवं जनार्दनम् ॥१४॥
मूलम्
तारका दिवि राजन्ते द्योतमाना द्विजोत्तम।
समभ्यर्च्य तिथावस्यां देवदेवं जनार्दनम् ॥१४॥
विश्वास-प्रस्तुतिः
यतः पापमशेषं वै नाशयत्यत्र केशवः।
पुष्यर्क्षैकादशी ब्रह्मंस्तेनोक्ता पापनाशनी ॥१५॥
मूलम्
यतः पापमशेषं वै नाशयत्यत्र केशवः।
पुष्यर्क्षैकादशी ब्रह्मंस्तेनोक्ता पापनाशनी ॥१५॥
इति विष्णुधर्मेषु पुष्यर्क्षैकादशी।