०१६

अथ षोडशोऽध्यायः।
मैत्रेय्युवाच।

विश्वास-प्रस्तुतिः

उपवासव्रतानां तु वैकल्यं यन्महामुने।
दानकर्मकृतं तस्य विपाको वद यादृशः ॥१॥

मूलम्

उपवासव्रतानां तु वैकल्यं यन्महामुने।
दानकर्मकृतं तस्य विपाको वद यादृशः ॥१॥

याज्ञवल्क्य उवाच।

विश्वास-प्रस्तुतिः

यज्ञानामुपवासानां व्रतानां च यतव्रते।
वैकल्यात्फलवैकल्यं यादृशं तच्छृणुष्व मे ॥२॥

मूलम्

यज्ञानामुपवासानां व्रतानां च यतव्रते।
वैकल्यात्फलवैकल्यं यादृशं तच्छृणुष्व मे ॥२॥

विश्वास-प्रस्तुतिः

उपवासादिना राज्यं सम्प्राप्यं ते तथा वसु।
भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः ॥३॥

मूलम्

उपवासादिना राज्यं सम्प्राप्यं ते तथा वसु।
भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः ॥३॥

विश्वास-प्रस्तुतिः

रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः।
काणाः कुण्ठाश्च भूयस्ते भवन्त्यन्धाश्च मानवाः ॥४॥

मूलम्

रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः।
काणाः कुण्ठाश्च भूयस्ते भवन्त्यन्धाश्च मानवाः ॥४॥

विश्वास-प्रस्तुतिः

उपवासान्नरः पत्नीं नारी प्राप्य तथा पतिम्।
वियोगं व्रतवैकल्यादुभयं तदवाप्नुते ॥५॥

मूलम्

उपवासान्नरः पत्नीं नारी प्राप्य तथा पतिम्।
वियोगं व्रतवैकल्यादुभयं तदवाप्नुते ॥५॥

विश्वास-प्रस्तुतिः

ये द्रव्ये सत्यदातारस्तथान्येनाहिताग्नयः।
कुले च सति दुःशीला दौष्कुलाः शीलिनश्च ये ॥६॥

मूलम्

ये द्रव्ये सत्यदातारस्तथान्येनाहिताग्नयः।
कुले च सति दुःशीला दौष्कुलाः शीलिनश्च ये ॥६॥

विश्वास-प्रस्तुतिः

वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः।
विरूपरूपाश्च तथा प्रसाधनगुणान्विताः ॥७॥

मूलम्

वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः।
विरूपरूपाश्च तथा प्रसाधनगुणान्विताः ॥७॥

विश्वास-प्रस्तुतिः

ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः।
गुणिनोऽपि हि दोषेण संयुक्ताः सम्भवन्ति ते ॥८॥

मूलम्

ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः।
गुणिनोऽपि हि दोषेण संयुक्ताः सम्भवन्ति ते ॥८॥

विश्वास-प्रस्तुतिः

तस्मान्न व्रतवैकल्यं यज्ञवैकल्यमेव वा।
उपवासे च कर्तव्यं वैकल्याद्विकलं फलम् ॥९॥

मूलम्

तस्मान्न व्रतवैकल्यं यज्ञवैकल्यमेव वा।
उपवासे च कर्तव्यं वैकल्याद्विकलं फलम् ॥९॥

मैत्रेय्युवाच।

विश्वास-प्रस्तुतिः

कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत्।
किं तत्र वद कर्तव्यमच्छिद्रंयेन जायते ॥१०॥

मूलम्

कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत्।
किं तत्र वद कर्तव्यमच्छिद्रंयेन जायते ॥१०॥

याज्ञवल्क्य उवाच।

विश्वास-प्रस्तुतिः

अखण्डद्वादशीमेतामशेषेष्वेव कर्मसु।
वैकल्यप्रशमायालं शृणुष्व गदतो मम ॥११॥

मूलम्

अखण्डद्वादशीमेतामशेषेष्वेव कर्मसु।
वैकल्यप्रशमायालं शृणुष्व गदतो मम ॥११॥

विश्वास-प्रस्तुतिः

मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः।
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् ॥१२॥

मूलम्

मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः।
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् ॥१२॥

पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः।

विश्वास-प्रस्तुतिः

यवव्रीहिभृतं पात्रं दद्याद्विप्राय भक्तितः।
इदं चोच्चारयेद्भक्त्या देवस्य पुरतो हरेः ॥१३॥

मूलम्

यवव्रीहिभृतं पात्रं दद्याद्विप्राय भक्तितः।
इदं चोच्चारयेद्भक्त्या देवस्य पुरतो हरेः ॥१३॥

विश्वास-प्रस्तुतिः

सप्त जन्मानि यत्किञ्चिद्मया खण्डव्रतं कृतम्।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१४॥

मूलम्

सप्त जन्मानि यत्किञ्चिद्मया खण्डव्रतं कृतम्।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१४॥

विश्वास-प्रस्तुतिः

यथाखण्डं जगत्सर्वम् त्वमेव पुरुषोत्तम।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥१५॥

मूलम्

यथाखण्डं जगत्सर्वम् त्वमेव पुरुषोत्तम।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥१५॥

एवमेवानुमासं वै चातुर्मास्यविधिः स्मृतः ॥१६॥

विश्वास-प्रस्तुतिः

चतुर्भिरेव मासैस्तु पारणं प्रथमं स्मृतम्।
प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः ॥१७॥

मूलम्

चतुर्भिरेव मासैस्तु पारणं प्रथमं स्मृतम्।
प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः ॥१७॥

विश्वास-प्रस्तुतिः

चैत्रादिषु च मासेषु चतुर्ष्वन्यं तु पारणम्।
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१८॥

मूलम्

चैत्रादिषु च मासेषु चतुर्ष्वन्यं तु पारणम्।
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१८॥

विश्वास-प्रस्तुतिः

श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम्।
यत्नात्तु घृतपात्राणि दद्याद्विप्राय भक्तितः ॥१९॥

मूलम्

श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम्।
यत्नात्तु घृतपात्राणि दद्याद्विप्राय भक्तितः ॥१९॥

विश्वास-प्रस्तुतिः

एवं सम्यग्यथान्यायमखण्डद्वादशीं नरः।
यदुपोष्यत्यखण्डं स व्रतस्य फलमश्नुते ॥२०॥

मूलम्

एवं सम्यग्यथान्यायमखण्डद्वादशीं नरः।
यदुपोष्यत्यखण्डं स व्रतस्य फलमश्नुते ॥२०॥

विश्वास-प्रस्तुतिः

सप्त जन्मसु वैकल्यम् यद्व्रतस्य क्वचित्कृतम्।
करोत्यविकलं सर्वमखण्डद्वादशीव्रतम् ॥२१॥

मूलम्

सप्त जन्मसु वैकल्यम् यद्व्रतस्य क्वचित्कृतम्।
करोत्यविकलं सर्वमखण्डद्वादशीव्रतम् ॥२१॥

विश्वास-प्रस्तुतिः

तस्मादेषातियत्नेन नरैः स्त्रीभिश्च सुव्रते।
अखण्डद्वादशी सम्यगुपोष्या फलकाङ्क्षिभिः ॥२२॥

मूलम्

तस्मादेषातियत्नेन नरैः स्त्रीभिश्च सुव्रते।
अखण्डद्वादशी सम्यगुपोष्या फलकाङ्क्षिभिः ॥२२॥

इति विष्णुधर्मेषु अखण्डद्वादशीव्रतं नाम षोडशोऽध्यायः।