अथ चतुर्दशोऽध्यायः।
याज्ञवल्क्य उवाच।
साक्षाद्भगवता प्रोक्तं परमं पापनाशनम्।
विश्वास-प्रस्तुतिः
शुक्लपक्षे तु पौषस्य सम्प्राप्तिद्वादशीं शृणु।
यामुपोष्य समाप्नोति सर्वानेव मनोरथान् ॥१॥
मूलम्
शुक्लपक्षे तु पौषस्य सम्प्राप्तिद्वादशीं शृणु।
यामुपोष्य समाप्नोति सर्वानेव मनोरथान् ॥१॥
विश्वास-प्रस्तुतिः
पाषण्डादिभिरालापमकुर्वन्विष्णुतत्परः।
पूजयेत्प्रणतो देवमेकाग्रमतिरच्युतम् ॥२॥
मूलम्
पाषण्डादिभिरालापमकुर्वन्विष्णुतत्परः।
पूजयेत्प्रणतो देवमेकाग्रमतिरच्युतम् ॥२॥
विश्वास-प्रस्तुतिः
पौषादिपारणं मासैः षड्भिर्ज्येष्ठान्तकं स्मृतम्।
प्रथमे पुण्डरीकाक्षं नाम देवस्य गीयते ॥३॥
मूलम्
पौषादिपारणं मासैः षड्भिर्ज्येष्ठान्तकं स्मृतम्।
प्रथमे पुण्डरीकाक्षं नाम देवस्य गीयते ॥३॥
विश्वास-प्रस्तुतिः
द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने।
पुरुषोत्तमाख्यं च ततः पञ्चमे चाच्युतेति च ॥४॥
मूलम्
द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने।
पुरुषोत्तमाख्यं च ततः पञ्चमे चाच्युतेति च ॥४॥
विश्वास-प्रस्तुतिः
षष्ठे जयेति देवस्य गुह्यं नाम प्रकीर्त्यते।
पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस्तिलाः ॥५॥
मूलम्
षष्ठे जयेति देवस्य गुह्यं नाम प्रकीर्त्यते।
पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस्तिलाः ॥५॥
विश्वास-प्रस्तुतिः
आषाढादिषु मासेषु पञ्चगव्यमुदाहृतम्।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् ॥६॥
मूलम्
आषाढादिषु मासेषु पञ्चगव्यमुदाहृतम्।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् ॥६॥
विश्वास-प्रस्तुतिः
प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि।
विप्राय दक्षिणां दद्याच्छ्रद्दधानः स्वशक्तितः ॥७॥
मूलम्
प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि।
विप्राय दक्षिणां दद्याच्छ्रद्दधानः स्वशक्तितः ॥७॥
विश्वास-प्रस्तुतिः
पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम्।
क्रुवीत शक्त्या गोविन्दे सद्भावाभ्यर्चनो यतः ॥८॥
मूलम्
पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम्।
क्रुवीत शक्त्या गोविन्दे सद्भावाभ्यर्चनो यतः ॥८॥
विश्वास-प्रस्तुतिः
नक्तं भुञ्जीत च ततस्तैलक्षारविवर्जितं।
एकादश्यामुषित्वैवं द्वादश्यामथवा दिने ॥९॥
मूलम्
नक्तं भुञ्जीत च ततस्तैलक्षारविवर्जितं।
एकादश्यामुषित्वैवं द्वादश्यामथवा दिने ॥९॥
विश्वास-प्रस्तुतिः
एतामुषित्वा धर्मज्ञे प्रीणनं देवतत्परः।
सर्वकामानवाप्नोति सर्वपापैः प्रमुच्यते ॥१०॥
मूलम्
एतामुषित्वा धर्मज्ञे प्रीणनं देवतत्परः।
सर्वकामानवाप्नोति सर्वपापैः प्रमुच्यते ॥१०॥
विश्वास-प्रस्तुतिः
यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा।
ततो लोकेषु विख्याता सम्प्राप्तिद्वादशीति वै ॥११॥
मूलम्
यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा।
ततो लोकेषु विख्याता सम्प्राप्तिद्वादशीति वै ॥११॥
विश्वास-प्रस्तुतिः
कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः।
पूरयत्यखिलान्कामान्संश्रुता च दिने दिने ॥१२॥
मूलम्
कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः।
पूरयत्यखिलान्कामान्संश्रुता च दिने दिने ॥१२॥
इति विष्णुधर्मेषु सम्प्राप्तिद्वादशी।