अथ त्रयोदशोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
मैत्रेयी ब्राह्मणी पूर्वं याज्ञवल्क्यमपृच्छत।
प्रणिपत्य महाभागं योगेश्वरमकल्मषम् ॥१॥
मूलम्
मैत्रेयी ब्राह्मणी पूर्वं याज्ञवल्क्यमपृच्छत।
प्रणिपत्य महाभागं योगेश्वरमकल्मषम् ॥१॥
विश्वास-प्रस्तुतिः
पापप्रशमनायालं यत्पुण्यस्योपवृंहकम्।
मनोरथप्रदं यच्च तद्व्रतं कथ्यतां मम ॥२॥
मूलम्
पापप्रशमनायालं यत्पुण्यस्योपवृंहकम्।
मनोरथप्रदं यच्च तद्व्रतं कथ्यतां मम ॥२॥
विश्वास-प्रस्तुतिः
कानि दानानि शस्तानि स्नानानि च यतव्रत।
प्रशस्तास्तिथयः काश्च प्राशनानि च शंस मे ॥३॥
मूलम्
कानि दानानि शस्तानि स्नानानि च यतव्रत।
प्रशस्तास्तिथयः काश्च प्राशनानि च शंस मे ॥३॥
याज्ञवल्क्य उवाच।
विश्वास-प्रस्तुतिः
सर्वदानानि शस्तानि यान्युद्दिश्य जनार्दनम्।
दीयन्ते विप्रमुख्येभ्यः श्रद्धापूतेन चेतसा ॥४॥
मूलम्
सर्वदानानि शस्तानि यान्युद्दिश्य जनार्दनम्।
दीयन्ते विप्रमुख्येभ्यः श्रद्धापूतेन चेतसा ॥४॥
विश्वास-प्रस्तुतिः
ता एव तिथयः शस्ता यास्वभ्यर्च्य जनार्दनम्।
क्रियन्ते श्रधया सम्यगुपवासव्रताः सदा ॥५॥
मूलम्
ता एव तिथयः शस्ता यास्वभ्यर्च्य जनार्दनम्।
क्रियन्ते श्रधया सम्यगुपवासव्रताः सदा ॥५॥
विश्वास-प्रस्तुतिः
प्राप्यते विविधैर्यज्ञैर्यत्फलं साध्वसाधुभिः।
उपवासैस्तदाप्नोति समभ्यर्च्य जनार्दनम् ॥६॥
मूलम्
प्राप्यते विविधैर्यज्ञैर्यत्फलं साध्वसाधुभिः।
उपवासैस्तदाप्नोति समभ्यर्च्य जनार्दनम् ॥६॥
विश्वास-प्रस्तुतिः
मनोरथानां सम्प्राप्तिकारकं पापनाशनम्।
श्रूयतां मम धर्मज्ञे व्रतानामुत्तमं व्रतम् ॥७॥
मूलम्
मनोरथानां सम्प्राप्तिकारकं पापनाशनम्।
श्रूयतां मम धर्मज्ञे व्रतानामुत्तमं व्रतम् ॥७॥
विश्वास-प्रस्तुतिः
यत्कृत्वा न जडो नान्धो बधिरो न च दुःखितः।
न चैवेष्टवियोगार्तिं कश्चित्प्राप्नोति मानवः ॥८॥
मूलम्
यत्कृत्वा न जडो नान्धो बधिरो न च दुःखितः।
न चैवेष्टवियोगार्तिं कश्चित्प्राप्नोति मानवः ॥८॥
विश्वास-प्रस्तुतिः
न चाप्रियोऽस्य लोकस्य न दरिद्रोन दुर्गतिः।
सप्त जन्मानि भवति सर्वपापैः प्रमुच्यते ॥९॥
मूलम्
न चाप्रियोऽस्य लोकस्य न दरिद्रोन दुर्गतिः।
सप्त जन्मानि भवति सर्वपापैः प्रमुच्यते ॥९॥
विश्वास-प्रस्तुतिः
विष्णुव्रतमिदं ख्यातं भाषितं विष्णुना स्वयम्।
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयम् ॥१०॥
मूलम्
विष्णुव्रतमिदं ख्यातं भाषितं विष्णुना स्वयम्।
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयम् ॥१०॥
षण्मासपारणप्रायं गृह्णीयात्परमं व्रतम् ॥११॥
विश्वास-प्रस्तुतिः
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः स्मृतम्।
वचया च तृतीयेऽह्नि सर्वौषध्या ततः परम् ॥१२॥
मूलम्
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः स्मृतम्।
वचया च तृतीयेऽह्नि सर्वौषध्या ततः परम् ॥१२॥
नाम्ना कृष्णाच्युताख्येन तथानन्तेन पूजयेत्।
विश्वास-प्रस्तुतिः
तथैव च चतुर्थेऽह्नि हृषीकेशेन केशवम्।
देवमभ्यर्च्य पुष्पैश्च पत्त्रैर्धूपानुलेपनैः ॥१३॥
मूलम्
तथैव च चतुर्थेऽह्नि हृषीकेशेन केशवम्।
देवमभ्यर्च्य पुष्पैश्च पत्त्रैर्धूपानुलेपनैः ॥१३॥
विश्वास-प्रस्तुतिः
उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः।
पुष्पैः पत्त्रैः फलैश्चैव सर्वधान्यैश्च भक्तितः ॥१४॥
मूलम्
उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः।
पुष्पैः पत्त्रैः फलैश्चैव सर्वधान्यैश्च भक्तितः ॥१४॥
विश्वास-प्रस्तुतिः
दिनक्रमेण चैतानि चन्द्रनामानि कीर्तयेत्।
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञानि ब्रह्मवादिनि ॥१५॥
मूलम्
दिनक्रमेण चैतानि चन्द्रनामानि कीर्तयेत्।
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञानि ब्रह्मवादिनि ॥१५॥
विश्वास-प्रस्तुतिः
नक्तं भुञ्जीत मतिमान्यावत्तिष्ठति चन्द्रमाः।
अस्तङ्गते न भुञ्जीत व्रतभङ्गभयाच्छुभे ॥१६॥
मूलम्
नक्तं भुञ्जीत मतिमान्यावत्तिष्ठति चन्द्रमाः।
अस्तङ्गते न भुञ्जीत व्रतभङ्गभयाच्छुभे ॥१६॥
विश्वास-प्रस्तुतिः
एवं सर्वेषु मासेषु ज्येष्ठान्तेषु यशस्विनि।
कर्तव्यं वै व्रतश्रेष्ठं द्वितीयादिचतुर्दिनम् ॥१७॥
मूलम्
एवं सर्वेषु मासेषु ज्येष्ठान्तेषु यशस्विनि।
कर्तव्यं वै व्रतश्रेष्ठं द्वितीयादिचतुर्दिनम् ॥१७॥
विश्वास-प्रस्तुतिः
विप्राय दक्षिणां दद्यात्पञ्चम्यां च स्वशक्तितः।
एवं समापयेन्मासैः षड्भिः प्रथमपारणम् ॥१८॥
मूलम्
विप्राय दक्षिणां दद्यात्पञ्चम्यां च स्वशक्तितः।
एवं समापयेन्मासैः षड्भिः प्रथमपारणम् ॥१८॥
विश्वास-प्रस्तुतिः
पारणन्ते च देवस्य प्रीणनं भक्तितः शुभे।
यथाशक्त्या तु कर्तव्यं वित्तशाठ्यं विवर्जयेत् ॥१९॥
मूलम्
पारणन्ते च देवस्य प्रीणनं भक्तितः शुभे।
यथाशक्त्या तु कर्तव्यं वित्तशाठ्यं विवर्जयेत् ॥१९॥
विश्वास-प्रस्तुतिः
आषाढादिद्वितीयं तु षण्मासेन तपोधने।
पारणं वै समाख्यातं व्रतस्यास्य शुभप्रदम् ॥२०॥
मूलम्
आषाढादिद्वितीयं तु षण्मासेन तपोधने।
पारणं वै समाख्यातं व्रतस्यास्य शुभप्रदम् ॥२०॥
विश्वास-प्रस्तुतिः
व्रतमेतद्दिलीपेन दुष्वन्तेन ययातिना।
तथान्यैः पृथिवीपालैरुपवासविधानतः ॥२१॥
मूलम्
व्रतमेतद्दिलीपेन दुष्वन्तेन ययातिना।
तथान्यैः पृथिवीपालैरुपवासविधानतः ॥२१॥
चरितं मुनिमुख्यैश्च ऋचीकच्यवनादिभिः।
विश्वास-प्रस्तुतिः
सुरम्भया सुकैकेय्या शाण्डिल्या धूम्रपिङ्गया।
सुदेष्णयाथवा रिण्या मतिमत्या कृताशया ॥२२॥
मूलम्
सुरम्भया सुकैकेय्या शाण्डिल्या धूम्रपिङ्गया।
सुदेष्णयाथवा रिण्या मतिमत्या कृताशया ॥२२॥
विश्वास-प्रस्तुतिः
सावित्र्या पौर्णमास्या च वैरिण्या च सुभद्रया।
ब्राह्मणक्षत्रियविशामिति स्त्रीभिरनुष्ठितम् ॥२३॥
मूलम्
सावित्र्या पौर्णमास्या च वैरिण्या च सुभद्रया।
ब्राह्मणक्षत्रियविशामिति स्त्रीभिरनुष्ठितम् ॥२३॥
विश्वास-प्रस्तुतिः
उर्वश्या रम्भया चैव सौरभेय्या तथा व्रतम्।
वराप्सरोभिर्धर्मज्ञे चरितं धर्मवाञ्छया ॥२४॥
मूलम्
उर्वश्या रम्भया चैव सौरभेय्या तथा व्रतम्।
वराप्सरोभिर्धर्मज्ञे चरितं धर्मवाञ्छया ॥२४॥
विश्वास-प्रस्तुतिः
प्रथमे पादपूजा स्याद्द्वितीये नाभिपूजनम्।
तृतीये वक्षसः पूजा चतुर्थे शिरसो हरेः ॥२५॥
मूलम्
प्रथमे पादपूजा स्याद्द्वितीये नाभिपूजनम्।
तृतीये वक्षसः पूजा चतुर्थे शिरसो हरेः ॥२५॥
विश्वास-प्रस्तुतिः
एतच्चीर्त्वा समस्तेभ्यः पापेभ्यः श्रद्धयान्वितः।
मुच्यते सकलांश्चैव सम्प्राप्नोति मनोरथान् ॥२६॥
मूलम्
एतच्चीर्त्वा समस्तेभ्यः पापेभ्यः श्रद्धयान्वितः।
मुच्यते सकलांश्चैव सम्प्राप्नोति मनोरथान् ॥२६॥
विश्वास-प्रस्तुतिः
व्रतानामुत्तमं ह्येतत्स्वयं देवेन भाषितम्।
पापप्रशमनं शस्तं मनोरथफलप्रदम् ॥२७॥
मूलम्
व्रतानामुत्तमं ह्येतत्स्वयं देवेन भाषितम्।
पापप्रशमनं शस्तं मनोरथफलप्रदम् ॥२७॥
विश्वास-प्रस्तुतिः
यं च काममभिध्यायन्क्रियते नियतव्रतैः।
व्रतमेतन्महाभागे तं तु पूरयते नृणाम् ॥२८॥
मूलम्
यं च काममभिध्यायन्क्रियते नियतव्रतैः।
व्रतमेतन्महाभागे तं तु पूरयते नृणाम् ॥२८॥
विश्वास-प्रस्तुतिः
मनोरथान्पूरयति सर्वपापं व्यपोहति।
अव्याहतेन्द्रियत्वं च सप्त जन्मानि यच्छति ॥२९॥
मूलम्
मनोरथान्पूरयति सर्वपापं व्यपोहति।
अव्याहतेन्द्रियत्वं च सप्त जन्मानि यच्छति ॥२९॥
विश्वास-प्रस्तुतिः
माघे स्नातस्य यत्पुण्यं प्रयागे पापनाशनम्।
सकलं तदवाप्नोति श्रुत्वा विष्णुव्रतं त्विदम् ॥३०॥
मूलम्
माघे स्नातस्य यत्पुण्यं प्रयागे पापनाशनम्।
सकलं तदवाप्नोति श्रुत्वा विष्णुव्रतं त्विदम् ॥३०॥
इति विष्णुधर्मे विष्णुव्रतविधिर्नाम त्रयोदशोऽध्यायः।