०१२

अथ द्वादशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

अयने चोत्तरे प्राप्ते यः स्नापयति केशवम्।
घृतप्रस्थेन पापं सः सकलं वै व्यपोहति ॥१॥

मूलम्

अयने चोत्तरे प्राप्ते यः स्नापयति केशवम्।
घृतप्रस्थेन पापं सः सकलं वै व्यपोहति ॥१॥

विश्वास-प्रस्तुतिः

कपिलां विप्रमुख्याय ददात्यनुदिनं हि यः।
घृतस्नानं च देवस्य तस्मिन्काले समं हि तत् ॥२॥

मूलम्

कपिलां विप्रमुख्याय ददात्यनुदिनं हि यः।
घृतस्नानं च देवस्य तस्मिन्काले समं हि तत् ॥२॥

विश्वास-प्रस्तुतिः

स्नाप्यमानं च पश्यति ये घृतेनोत्तरायणे।
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः ॥३॥

मूलम्

स्नाप्यमानं च पश्यति ये घृतेनोत्तरायणे।
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः ॥३॥

इति विष्णुधर्मेषूत्तरायणव्रतं नाम द्वादशोऽध्यायः।