००७

अथ सप्तमोऽध्यायः।
पुलस्त्यो उवाच।

विश्वास-प्रस्तुतिः

शृणु दाल्भ्य परं काम्यं व्रतं सन्ततिदं नृणाम्।
यमुपोष्य न विच्छेदः पितृपिण्डस्य जायते ॥१॥

मूलम्

शृणु दाल्भ्य परं काम्यं व्रतं सन्ततिदं नृणाम्।
यमुपोष्य न विच्छेदः पितृपिण्डस्य जायते ॥१॥

विश्वास-प्रस्तुतिः

कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः।
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते तु यः ॥२॥

मूलम्

कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः।
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते तु यः ॥२॥

विश्वास-प्रस्तुतिः

निराहारो जपन्नाम कृष्णस्य जगतः पतेः।
उपविष्टो जपस्नानक्षुतप्रस्खलितादिषु ॥३॥

मूलम्

निराहारो जपन्नाम कृष्णस्य जगतः पतेः।
उपविष्टो जपस्नानक्षुतप्रस्खलितादिषु ॥३॥

विश्वास-प्रस्तुतिः

पूजायां चापि कृष्णस्य सप्त वारान्प्रकीर्तयेत्।
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् ॥४॥

मूलम्

पूजायां चापि कृष्णस्य सप्त वारान्प्रकीर्तयेत्।
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् ॥४॥

विश्वास-प्रस्तुतिः

प्रभाते तु पुनः स्नातो दत्त्वा विप्राय दक्षिणाम्।
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ॥५॥

मूलम्

प्रभाते तु पुनः स्नातो दत्त्वा विप्राय दक्षिणाम्।
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ॥५॥

विश्वास-प्रस्तुतिः

वैशाखज्येष्ठयोश्चैव पारणं हि त्रिमासिकम्।
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ॥६॥

मूलम्

वैशाखज्येष्ठयोश्चैव पारणं हि त्रिमासिकम्।
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ॥६॥

विश्वास-प्रस्तुतिः

आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
उपोषिते द्वितीयं वै पारणं पूर्ववत्तु तत् ॥७॥

मूलम्

आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
उपोषिते द्वितीयं वै पारणं पूर्ववत्तु तत् ॥७॥

विश्वास-प्रस्तुतिः

तथैवाश्वयुजं चादिं कृत्वा मासत्रयं बुधः।
उपोष्य स्नापयेद्देवं हविषा पारणे गते ॥८॥

मूलम्

तथैवाश्वयुजं चादिं कृत्वा मासत्रयं बुधः।
उपोष्य स्नापयेद्देवं हविषा पारणे गते ॥८॥

विश्वास-प्रस्तुतिः

पौषे माघे फाल्गुने च नरस्तद्वदुपोषितः।
चतुर्थे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ॥९॥

मूलम्

पौषे माघे फाल्गुने च नरस्तद्वदुपोषितः।
चतुर्थे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ॥९॥

विश्वास-प्रस्तुतिः

एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः।
न सन्ततेः परिच्छेदः कदाचिदभिजायते ॥१०॥

मूलम्

एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः।
न सन्ततेः परिच्छेदः कदाचिदभिजायते ॥१०॥

विश्वास-प्रस्तुतिः

कृष्णाष्टमीमिमां यस्तु नरो योषिदथापि वा।
उपोष्यतीह साह्लादं नृलोके प्राप्य निर्वृत्तिम् ॥११॥

मूलम्

कृष्णाष्टमीमिमां यस्तु नरो योषिदथापि वा।
उपोष्यतीह साह्लादं नृलोके प्राप्य निर्वृत्तिम् ॥११॥

विश्वास-प्रस्तुतिः

पुत्रपौत्रसमृद्धिं च मृतः स्वर्गे महीयते।
इत्येतत्कथितं दाल्भ्य मया कृष्णाष्टंईव्रतम् ॥१२॥

मूलम्

पुत्रपौत्रसमृद्धिं च मृतः स्वर्गे महीयते।
इत्येतत्कथितं दाल्भ्य मया कृष्णाष्टंईव्रतम् ॥१२॥

प्रावृट्काले तु नियमाञ्शृणु काम्यानिमान्मम १३

विश्वास-प्रस्तुतिः

प्रावृट्काले यदा शेते वासुदेवः पयोनिधौ।
भोगिभोगे निजां मायां योगनिद्रां! च मानयन् ॥१४॥

मूलम्

प्रावृट्काले यदा शेते वासुदेवः पयोनिधौ।
भोगिभोगे निजां मायां योगनिद्रां! च मानयन् ॥१४॥

विश्वास-प्रस्तुतिः

विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः।
देवानां सा भवेद्रात्रिर्दक्षिणायनसञ्ज्ञिता ॥१५॥

मूलम्

विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः।
देवानां सा भवेद्रात्रिर्दक्षिणायनसञ्ज्ञिता ॥१५॥

विश्वास-प्रस्तुतिः

यदा स्वपिति गोविन्दो यस्तु मासं चतुष्टयम्।
अधःशायी ब्रह्मचारी केशवार्पितमानसः ॥१६॥

मूलम्

यदा स्वपिति गोविन्दो यस्तु मासं चतुष्टयम्।
अधःशायी ब्रह्मचारी केशवार्पितमानसः ॥१६॥

विश्वास-प्रस्तुतिः

नमो नमोऽस्तु कृष्णाय केशवाय नमो नमः।
नमोऽस्तु नरसिंहाय विष्णवे च नमो नमः ॥१७॥

मूलम्

नमो नमोऽस्तु कृष्णाय केशवाय नमो नमः।
नमोऽस्तु नरसिंहाय विष्णवे च नमो नमः ॥१७॥

विश्वास-प्रस्तुतिः

इति प्रातस्तथा सायं जपेद्देवक्रियापरः।
शमयत्यतिदुष्पारं दुरितं जन्मसञ्चितम् ॥१८॥

मूलम्

इति प्रातस्तथा सायं जपेद्देवक्रियापरः।
शमयत्यतिदुष्पारं दुरितं जन्मसञ्चितम् ॥१८॥

विश्वास-प्रस्तुतिः

मधु मांसं च यो मासाञ्चतुरस्तान्निरस्यति।
देवक्रियारतिर्विष्णोरनुस्मरणतत्परः ॥१९॥

मूलम्

मधु मांसं च यो मासाञ्चतुरस्तान्निरस्यति।
देवक्रियारतिर्विष्णोरनुस्मरणतत्परः ॥१९॥

विश्वास-प्रस्तुतिः

सोऽपि स्वर्गं समभ्येति च्युतस्तस्मात्तु जायते।
अरोगी धनधान्याढ्यः कुलसन्ततिमान्नरः ॥२०॥

मूलम्

सोऽपि स्वर्गं समभ्येति च्युतस्तस्मात्तु जायते।
अरोगी धनधान्याढ्यः कुलसन्ततिमान्नरः ॥२०॥

विश्वास-प्रस्तुतिः

समस्तमन्दिराणां च यः सुप्ते मधुसूदने।
निर्वृत्तिं कुरुते सोऽपि देवो वैमानिको भवेत् ॥२१॥

मूलम्

समस्तमन्दिराणां च यः सुप्ते मधुसूदने।
निर्वृत्तिं कुरुते सोऽपि देवो वैमानिको भवेत् ॥२१॥

विश्वास-प्रस्तुतिः

अनेनैव विधानेन नरो विष्णुक्रियापरः।
एकाहारो भवेद्यस्तु सर्वपापैः प्रमुच्यते ॥२२॥

मूलम्

अनेनैव विधानेन नरो विष्णुक्रियापरः।
एकाहारो भवेद्यस्तु सर्वपापैः प्रमुच्यते ॥२२॥

विश्वास-प्रस्तुतिः

सुप्ते च सर्वलोकेशे नक्तभोजी भवेत्तु यः।
सर्वपापविनिर्मुक्तः स्वर्गलोकेऽमरो भवेत् ॥२३॥

मूलम्

सुप्ते च सर्वलोकेशे नक्तभोजी भवेत्तु यः।
सर्वपापविनिर्मुक्तः स्वर्गलोकेऽमरो भवेत् ॥२३॥

विश्वास-प्रस्तुतिः

शस्तं त्वनन्तरं पुंसां ततश्चैवेकभोजनम्।
नक्तभोजनतुल्यं तु नोपवासफलं क्वचित् ॥२४॥

मूलम्

शस्तं त्वनन्तरं पुंसां ततश्चैवेकभोजनम्।
नक्तभोजनतुल्यं तु नोपवासफलं क्वचित् ॥२४॥

विश्वास-प्रस्तुतिः

तैलाभङ्गं च यो मासांश्चतुरस्तान्निरस्यति।
सोऽप्यङ्गलावण्यगुणमारोग्यं च नरो लभेत् ॥२५॥

मूलम्

तैलाभङ्गं च यो मासांश्चतुरस्तान्निरस्यति।
सोऽप्यङ्गलावण्यगुणमारोग्यं च नरो लभेत् ॥२५॥

विश्वास-प्रस्तुतिः

यस्त्वेतानि समस्तानि मासानेतान्नरश्चरेत्।
स विष्णुलोकमासाद्य विष्णोरनुचरो भवेत् ॥२६॥

मूलम्

यस्त्वेतानि समस्तानि मासानेतान्नरश्चरेत्।
स विष्णुलोकमासाद्य विष्णोरनुचरो भवेत् ॥२६॥

विश्वास-प्रस्तुतिः

चतुर्भिः पारणं मासैर्निष्पाद्यं हरितत्परैः।
ब्राह्मणान्भोजयेद्दद्यात्ततस्तेभ्यश्च दक्षिणाम् ॥२७॥

मूलम्

चतुर्भिः पारणं मासैर्निष्पाद्यं हरितत्परैः।
ब्राह्मणान्भोजयेद्दद्यात्ततस्तेभ्यश्च दक्षिणाम् ॥२७॥

विश्वास-प्रस्तुतिः

पूजयेच्च जगन्नाथं सर्वपापहरं हरिम्।
प्रीयस्व देव गोविन्देत्येवं चैव प्रसादयेत् ॥२८॥

मूलम्

पूजयेच्च जगन्नाथं सर्वपापहरं हरिम्।
प्रीयस्व देव गोविन्देत्येवं चैव प्रसादयेत् ॥२८॥

इति दाल्भ्य समाख्यातं चातुर्मास्ये हि यद्व्रतम्।

विश्वास-प्रस्तुतिः

देवदेवस्य सुप्तस्य द्वादशीं शृणु चापराम्।
यस्यामनन्तस्मरणादनन्तफलभाग्भवेत् ॥२९॥

मूलम्

देवदेवस्य सुप्तस्य द्वादशीं शृणु चापराम्।
यस्यामनन्तस्मरणादनन्तफलभाग्भवेत् ॥२९॥

इति विष्णुधर्मेषु वर्षामासव्रतम्।