००६

अथ षष्ठोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

उपवासव्रतानीह केशवाराधनं प्रति।
ममाचक्ष्व महाभाग परं कौतूहलं हि मे ॥१॥

मूलम्

उपवासव्रतानीह केशवाराधनं प्रति।
ममाचक्ष्व महाभाग परं कौतूहलं हि मे ॥१॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

कामान्यान्यान्नरो भक्तो मनसेच्छति केशवात्।
व्रतोपवासनात्प्रीतस्तांस्तान्विष्णुः प्रयच्छति ॥२॥

मूलम्

कामान्यान्यान्नरो भक्तो मनसेच्छति केशवात्।
व्रतोपवासनात्प्रीतस्तांस्तान्विष्णुः प्रयच्छति ॥२॥

विश्वास-प्रस्तुतिः

रत्नपर्वतमारुह्य यथा रत्नं महामुने।
सत्त्वानुरूपमदत्ते तथा कृत्स्नान्मनोरथान् ॥३॥

मूलम्

रत्नपर्वतमारुह्य यथा रत्नं महामुने।
सत्त्वानुरूपमदत्ते तथा कृत्स्नान्मनोरथान् ॥३॥

विश्वास-प्रस्तुतिः

मार्गशीर्षं तु यो मासमेकभक्तेन यः क्षपेत्।
कुर्वन्वै विष्णुशुश्रूषां स देशे जायते शुभे ॥४॥

मूलम्

मार्गशीर्षं तु यो मासमेकभक्तेन यः क्षपेत्।
कुर्वन्वै विष्णुशुश्रूषां स देशे जायते शुभे ॥४॥

विश्वास-प्रस्तुतिः

पौषमासं तथा दाल्भ्य एकभक्तेन यः क्षपेत्।
शुश्रूषणपरः शौरेर्न रोगी स च जायते ॥५॥

मूलम्

पौषमासं तथा दाल्भ्य एकभक्तेन यः क्षपेत्।
शुश्रूषणपरः शौरेर्न रोगी स च जायते ॥५॥

विश्वास-प्रस्तुतिः

माघमासं द्विजश्रेष्ठ एकभक्तेन यः क्षपेत्।
विष्णुशुश्रूषणपरः स कुले जायते सताम् ॥६॥

मूलम्

माघमासं द्विजश्रेष्ठ एकभक्तेन यः क्षपेत्।
विष्णुशुश्रूषणपरः स कुले जायते सताम् ॥६॥

विश्वास-प्रस्तुतिः

क्षपयेदेकभक्तेन शुश्रूषुर्यश्च फाल्गुनम्।
सौभाग्यं स्वजनानां स सर्वेषामेति सोन्नतिम् ॥७॥

मूलम्

क्षपयेदेकभक्तेन शुश्रूषुर्यश्च फाल्गुनम्।
सौभाग्यं स्वजनानां स सर्वेषामेति सोन्नतिम् ॥७॥

विश्वास-प्रस्तुतिः

चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षपेत्।
सुवर्णमणिमुक्ताढ्यं स गार्हस्थ्यमवाप्नुयात् ॥८॥

मूलम्

चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षपेत्।
सुवर्णमणिमुक्ताढ्यं स गार्हस्थ्यमवाप्नुयात् ॥८॥

विश्वास-प्रस्तुतिः

यः क्षपेदेकभक्तेन वैशाखं पूजयन्हरिम्।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥९॥

मूलम्

यः क्षपेदेकभक्तेन वैशाखं पूजयन्हरिम्।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥९॥

विश्वास-प्रस्तुतिः

कृष्णार्पितमना ज्येष्ठमेकभक्तेन यः क्षपेत्।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ॥१०॥

मूलम्

कृष्णार्पितमना ज्येष्ठमेकभक्तेन यः क्षपेत्।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ॥१०॥

विश्वास-प्रस्तुतिः

आषाढमेकभक्तेन यो नयेद्विष्णुतन्मनाः।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥११॥

मूलम्

आषाढमेकभक्तेन यो नयेद्विष्णुतन्मनाः।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥११॥

विश्वास-प्रस्तुतिः

क्षपयेदेकभक्तेन श्रावणं विष्णुतत्परः।
धनधान्यहिरण्याढ्ये कुले स ज्ञातिवर्धनः ॥१२॥

मूलम्

क्षपयेदेकभक्तेन श्रावणं विष्णुतत्परः।
धनधान्यहिरण्याढ्ये कुले स ज्ञातिवर्धनः ॥१२॥

विश्वास-प्रस्तुतिः

एकाहारो भाद्रपदं यश्च कृष्णपरायणः।
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥१३॥

मूलम्

एकाहारो भाद्रपदं यश्च कृष्णपरायणः।
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥१३॥

विश्वास-प्रस्तुतिः

नयंश्चाश्वयुजं विष्णुं पूजयेदेकभोजनः।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥१४॥

मूलम्

नयंश्चाश्वयुजं विष्णुं पूजयेदेकभोजनः।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥१४॥

विश्वास-प्रस्तुतिः

कार्त्तिके चैकदा भुङ्क्ते यश्च विष्णुपरो नरः।
शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते ॥१५॥

मूलम्

कार्त्तिके चैकदा भुङ्क्ते यश्च विष्णुपरो नरः।
शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते ॥१५॥

विश्वास-प्रस्तुतिः

यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः।
अहिंसः सर्वभूतेषु वासुदेवपरायणः ॥१६॥

मूलम्

यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः।
अहिंसः सर्वभूतेषु वासुदेवपरायणः ॥१६॥

विश्वास-प्रस्तुतिः

नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्।
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् ॥१७॥

मूलम्

नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्।
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् ॥१७॥

विश्वास-प्रस्तुतिः

दश वर्षसहस्राणि स्वर्गलोके महीयते।
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते ॥१८॥

मूलम्

दश वर्षसहस्राणि स्वर्गलोके महीयते।
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते ॥१८॥

विश्वास-प्रस्तुतिः

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रोवा यथोदितान्।
उपवासानिमान्कुर्वन्फलान्येतान्यवाप्नुयात् ॥१९॥

मूलम्

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रोवा यथोदितान्।
उपवासानिमान्कुर्वन्फलान्येतान्यवाप्नुयात् ॥१९॥

विश्वास-प्रस्तुतिः

जगत्पतिं जगद्योनिं जगन्निष्ठं जगद्गुरुम्।
जयं शरणमभ्येत्य न जनैः शोच्यते जनः ॥२०॥

मूलम्

जगत्पतिं जगद्योनिं जगन्निष्ठं जगद्गुरुम्।
जयं शरणमभ्येत्य न जनैः शोच्यते जनः ॥२०॥

विश्वास-प्रस्तुतिः

यस्य नाम्नि स्मृते मर्त्यः समुत्क्रान्तेरनन्तरम्।
प्राप्नोति शाश्वतं स्थानं ततः पूज्यतरो हि सः ॥२१॥

मूलम्

यस्य नाम्नि स्मृते मर्त्यः समुत्क्रान्तेरनन्तरम्।
प्राप्नोति शाश्वतं स्थानं ततः पूज्यतरो हि सः ॥२१॥

विश्वास-प्रस्तुतिः

नादिर्न मध्यं नैवान्तो यस्य देवस्य विद्यते।
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ॥२२॥

मूलम्

नादिर्न मध्यं नैवान्तो यस्य देवस्य विद्यते।
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ॥२२॥

विश्वास-प्रस्तुतिः

परापरं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवन्निधानमव्ययं।
सनातनं यदमृतमच्युतं ध्रुवं प्रविश्य तं हरिममरत्वमश्नुते ॥२३॥

मूलम्

परापरं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवन्निधानमव्ययं।
सनातनं यदमृतमच्युतं ध्रुवं प्रविश्य तं हरिममरत्वमश्नुते ॥२३॥

इति विष्णुधर्मेष्वेकभक्तविधिः।