अथ पञ्चमोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
पञ्चदश्यां च शुक्लस्य फाल्गुनस्यैव सत्तम।
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः ॥१॥
मूलम्
पञ्चदश्यां च शुक्लस्य फाल्गुनस्यैव सत्तम।
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः ॥१॥
विश्वास-प्रस्तुतिः
नास्तिकान्भिन्नवृत्तींश्च पापिनश्चाप्यनालपन्।
नारायणे गतमनाः पुरुषो नियतेन्द्रियः ॥२॥
मूलम्
नास्तिकान्भिन्नवृत्तींश्च पापिनश्चाप्यनालपन्।
नारायणे गतमनाः पुरुषो नियतेन्द्रियः ॥२॥
विश्वास-प्रस्तुतिः
तिष्ठन्व्रजन्प्रस्खलिते क्षुते वापि जनार्दनम्।
कीर्तयेत्तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ॥३॥
मूलम्
तिष्ठन्व्रजन्प्रस्खलिते क्षुते वापि जनार्दनम्।
कीर्तयेत्तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ॥३॥
विश्वास-प्रस्तुतिः
लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम्।
सन्ध्याव्युपरमे चेन्दुस्वरूपं हरिमीश्वरम् ॥४॥
मूलम्
लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम्।
सन्ध्याव्युपरमे चेन्दुस्वरूपं हरिमीश्वरम् ॥४॥
विश्वास-प्रस्तुतिः
रात्रिं च लक्ष्मीं सञ्चिन्त्य सम्यगर्घ्येन पूजयेत्।
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ॥५॥
मूलम्
रात्रिं च लक्ष्मीं सञ्चिन्त्य सम्यगर्घ्येन पूजयेत्।
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ॥५॥
विश्वास-प्रस्तुतिः
तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम।
अर्चयीत यथाप्रोक्तं प्राप्ते प्राप्ते तु तद्दिने ॥६॥
मूलम्
तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम।
अर्चयीत यथाप्रोक्तं प्राप्ते प्राप्ते तु तद्दिने ॥६॥
विश्वास-प्रस्तुतिः
निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः।
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ॥७॥
मूलम्
निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः।
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ॥७॥
विश्वास-प्रस्तुतिः
आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा।
तथैवाश्वयुजेऽभ्यर्च्य श्रीधरं च श्रिया सह ॥८॥
मूलम्
आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा।
तथैवाश्वयुजेऽभ्यर्च्य श्रीधरं च श्रिया सह ॥८॥
विश्वास-प्रस्तुतिः
सम्यक् चन्द्रमसे दत्त्वा भुञ्जीतार्घ्यं यथाविधि।
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ॥९॥
मूलम्
सम्यक् चन्द्रमसे दत्त्वा भुञ्जीतार्घ्यं यथाविधि।
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ॥९॥
विश्वास-प्रस्तुतिः
कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम्।
भूत्या समन्वितं दद्याच्छशाङ्कायार्हनं निशि ॥१०॥
मूलम्
कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम्।
भूत्या समन्वितं दद्याच्छशाङ्कायार्हनं निशि ॥१०॥
विश्वास-प्रस्तुतिः
भुञ्जीत च तथा प्रोक्तं तृतीयमिति पारणम्।
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ॥११॥
मूलम्
भुञ्जीत च तथा प्रोक्तं तृतीयमिति पारणम्।
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ॥११॥
विश्वास-प्रस्तुतिः
प्रतिमासं च वक्ष्यामि प्राशनं कायशोधनम्।
चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् ॥१२॥
मूलम्
प्रतिमासं च वक्ष्यामि प्राशनं कायशोधनम्।
चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् ॥१२॥
विश्वास-प्रस्तुतिः
कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम्।
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् ॥१३॥
मूलम्
कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम्।
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् ॥१३॥
विश्वास-प्रस्तुतिः
गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथान्।
कारियीत च देवस्य पारणे पारणे गते ॥१४॥
मूलम्
गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथान्।
कारियीत च देवस्य पारणे पारणे गते ॥१४॥
विश्वास-प्रस्तुतिः
एवं सम्पूज्य विधिवत्सपत्नीकं जनार्दनम्।
नाप्नोतीष्टवियोगादीन्पुमान्योषिदथापि वा ॥१५॥
मूलम्
एवं सम्पूज्य विधिवत्सपत्नीकं जनार्दनम्।
नाप्नोतीष्टवियोगादीन्पुमान्योषिदथापि वा ॥१५॥
विश्वास-प्रस्तुतिः
जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः।
सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ ॥१६॥
मूलम्
जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः।
सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ ॥१६॥
विश्वास-प्रस्तुतिः
यावन्त्येतद्विधानेन पारणेनार्चति प्रभुम्।
तावन्ति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् ॥१७॥
मूलम्
यावन्त्येतद्विधानेन पारणेनार्चति प्रभुम्।
तावन्ति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् ॥१७॥
विश्वास-प्रस्तुतिः
देवस्य च प्रसादेन मरणे प्राप्य तत्स्मृतिम्।
कुले सतां स्फीतधने जायते नरः ॥१८॥
मूलम्
देवस्य च प्रसादेन मरणे प्राप्य तत्स्मृतिम्।
कुले सतां स्फीतधने जायते नरः ॥१८॥
-———–नारिं प्राप्नोति न व्याधिं नरकं च न पश्यति।
दुर्गमं यममार्गं च नेक्षते द्विजसत्तम।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
श्रोतुमिच्छाम्यहं तात यममार्गं सुदुर्गमम्।
यथा सुखेन संयान्ति मानवास्तद्वदस्व मे ॥१९॥
मूलम्
श्रोतुमिच्छाम्यहं तात यममार्गं सुदुर्गमम्।
यथा सुखेन संयान्ति मानवास्तद्वदस्व मे ॥१९॥
पुलस्त्य उवाच।
प्रतिमासं तु नामानि कृष्णस्यैतानि द्वादश।
विश्वास-प्रस्तुतिः
कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम्।
उच्चारयन्नरोऽभ्येति सुसुखेनैव तत्पथम् ॥२०॥
मूलम्
कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम्।
उच्चारयन्नरोऽभ्येति सुसुखेनैव तत्पथम् ॥२०॥
विश्वास-प्रस्तुतिः
ततो विप्राय वै दद्यादुदकुम्भं सदक्षिणं।
उपानद्वस्त्रयुग्मं च छत्त्रं कनकमेव च ॥२१॥
मूलम्
ततो विप्राय वै दद्यादुदकुम्भं सदक्षिणं।
उपानद्वस्त्रयुग्मं च छत्त्रं कनकमेव च ॥२१॥
यद्वै मासगतं नाम तत्प्रीतिश्चापि संवदेत्।
विश्वास-प्रस्तुतिः
संवत्सरान्तेऽप्यथवा प्रतिमासं द्विजान्बुधः।
वाचयेदुदकुम्भाद्यैर्दानैः सर्वाननुक्रमात् ॥२२॥
मूलम्
संवत्सरान्तेऽप्यथवा प्रतिमासं द्विजान्बुधः।
वाचयेदुदकुम्भाद्यैर्दानैः सर्वाननुक्रमात् ॥२२॥
विश्वास-प्रस्तुतिः
केशवं मार्गशीर्षे तु पौषे नारायणं तथा।
माधवं माघमासे तु गोविन्दं फाल्गुने तथा ॥२३॥
मूलम्
केशवं मार्गशीर्षे तु पौषे नारायणं तथा।
माधवं माघमासे तु गोविन्दं फाल्गुने तथा ॥२३॥
विश्वास-प्रस्तुतिः
विष्णुं चैत्रेऽथ वैशाखे तथैव मधुसूदनम्।
ज्येष्ठे त्रिविक्रमं देवमाषाढे वामनं तथा ॥२४॥
मूलम्
विष्णुं चैत्रेऽथ वैशाखे तथैव मधुसूदनम्।
ज्येष्ठे त्रिविक्रमं देवमाषाढे वामनं तथा ॥२४॥
विश्वास-प्रस्तुतिः
श्रावणे श्रीधरं चैव हृषीकेशेति चापरम्।
नाम भाद्रपदे मासि गीयते पुण्यकाङ्क्षिभिः ॥२५॥
मूलम्
श्रावणे श्रीधरं चैव हृषीकेशेति चापरम्।
नाम भाद्रपदे मासि गीयते पुण्यकाङ्क्षिभिः ॥२५॥
विश्वास-प्रस्तुतिः
पद्मनाभं चाश्वयुजे दामोदरमतः परम्।
कार्त्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् ॥२६॥
मूलम्
पद्मनाभं चाश्वयुजे दामोदरमतः परम्।
कार्त्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् ॥२६॥
विश्वास-प्रस्तुतिः
इह वै स्वस्थतां प्राप्य मरणे स्मरणं ततः।
याम्यक्लेशमसम्प्राप्य स्वर्गलोके महीयते ॥२७॥
मूलम्
इह वै स्वस्थतां प्राप्य मरणे स्मरणं ततः।
याम्यक्लेशमसम्प्राप्य स्वर्गलोके महीयते ॥२७॥
विश्वास-प्रस्तुतिः
ततो मानुष्यमासाद्य निरातङ्को गतज्वरः।
धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति ॥२८॥
मूलम्
ततो मानुष्यमासाद्य निरातङ्को गतज्वरः।
धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति ॥२८॥
इति विष्णुधर्मेषु याम्यक्लेशमुक्तिः।