अथ चतुर्थोऽध्यायः।
प्रह्लाद उवाच।
विश्वास-प्रस्तुतिः
उपवासैर्हृषीकेशः कथं तुष्यति भार्गव।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिनाम् ॥१॥
मूलम्
उपवासैर्हृषीकेशः कथं तुष्यति भार्गव।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिनाम् ॥१॥
विश्वास-प्रस्तुतिः
यद्यत्कार्यं यथा चैव केशवाराधने नरैः।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि ॥२॥
मूलम्
यद्यत्कार्यं यथा चैव केशवाराधने नरैः।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि ॥२॥
शुक्र उवाच।
विश्वास-प्रस्तुतिः
स्मृतः सम्पूजितो धूपपुष्पाद्यैर्दयितैर्हरिः।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् ॥३॥
मूलम्
स्मृतः सम्पूजितो धूपपुष्पाद्यैर्दयितैर्हरिः।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् ॥३॥
विश्वास-प्रस्तुतिः
उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥४॥
मूलम्
उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥४॥
विश्वास-प्रस्तुतिः
एकरात्रं द्विरात्रं वा त्रिरात्रमथवापरम्।
उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः ॥५॥
मूलम्
एकरात्रं द्विरात्रं वा त्रिरात्रमथवापरम्।
उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः ॥५॥
विश्वास-प्रस्तुतिः
तन्नामजापी तत्कर्मरतिस्तद्गतमानसः।
निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् ॥६॥
मूलम्
तन्नामजापी तत्कर्मरतिस्तद्गतमानसः।
निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् ॥६॥
विश्वास-प्रस्तुतिः
यं च काममभिध्यायन्केशवार्पितमानसः।
उपोष्यति तमाप्नोति प्रसन्ने गरुडध्वजे ॥७॥
मूलम्
यं च काममभिध्यायन्केशवार्पितमानसः।
उपोष्यति तमाप्नोति प्रसन्ने गरुडध्वजे ॥७॥
विश्वास-प्रस्तुतिः
कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना।
दाल्भ्येन पृष्टोऽकथयद्यथैतदरिसूदन ॥८॥
मूलम्
कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना।
दाल्भ्येन पृष्टोऽकथयद्यथैतदरिसूदन ॥८॥
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथा मुने।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् ॥९॥
मूलम्
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथा मुने।
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् ॥९॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
अनाराध्य जगन्नाथं सर्वधातारमच्युतम्।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् ॥१०॥
मूलम्
अनाराध्य जगन्नाथं सर्वधातारमच्युतम्।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् ॥१०॥
विश्वास-प्रस्तुतिः
विषयग्राहि वै यस्य न चित्तं केशवार्पितम्।
स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् ॥११॥
मूलम्
विषयग्राहि वै यस्य न चित्तं केशवार्पितम्।
स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् ॥११॥
विश्वास-प्रस्तुतिः
यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि।
तदाराधय सर्वेशं जगद्धातारमच्युतम् ॥१२॥
मूलम्
यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि।
तदाराधय सर्वेशं जगद्धातारमच्युतम् ॥१२॥
विश्वास-प्रस्तुतिः
पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः ॥१३॥
मूलम्
पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः ॥१३॥
विश्वास-प्रस्तुतिः
यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम्।
तदाराधय गोविन्दं यच्चेष्टं तव चेतसि ॥१४॥
मूलम्
यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम्।
तदाराधय गोविन्दं यच्चेष्टं तव चेतसि ॥१४॥
विश्वास-प्रस्तुतिः
पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः।
दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् ॥१५॥
मूलम्
पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः।
दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् ॥१५॥
विश्वास-प्रस्तुतिः
सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात्केशवालये।
सर्वतीर्थफलं तस्य सम्भवेत्केशवार्चया।
सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम्।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत्।
मूलम्
सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात्केशवालये।
सर्वतीर्थफलं तस्य सम्भवेत्केशवार्चया।
सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम्।
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत्।
विश्वास-प्रस्तुतिः
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः।
पूजितस्तुष्टिमतुलां भक्त्यायात्येकचेतसाम् ॥१६॥
मूलम्
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः।
पूजितस्तुष्टिमतुलां भक्त्यायात्येकचेतसाम् ॥१६॥
विश्वास-प्रस्तुतिः
यः सदायतने विष्णोः कुरुते मार्जनक्रियाम्।
स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति ॥१७॥
मूलम्
यः सदायतने विष्णोः कुरुते मार्जनक्रियाम्।
स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति ॥१७॥
विश्वास-प्रस्तुतिः
यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये।
दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः ॥१८॥
मूलम्
यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये।
दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः ॥१८॥
विश्वास-प्रस्तुतिः
अहन्यहनि यत्पापं कुरुते द्विजसत्तम।
गोचर्ममात्रं सम्मार्ज्य हन्ति तत्केशवालये ॥१९॥
मूलम्
अहन्यहनि यत्पापं कुरुते द्विजसत्तम।
गोचर्ममात्रं सम्मार्ज्य हन्ति तत्केशवालये ॥१९॥
विश्वास-प्रस्तुतिः
यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः।
सोऽपि लोकं समासाद्य मोदते च शतक्रतोः ॥२०॥
मूलम्
यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः।
सोऽपि लोकं समासाद्य मोदते च शतक्रतोः ॥२०॥
विश्वास-प्रस्तुतिः
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
उपलेपनकृद्याति विमानं मणिचित्रितम् ॥२१॥
मूलम्
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
उपलेपनकृद्याति विमानं मणिचित्रितम् ॥२१॥
विश्वास-प्रस्तुतिः
उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः ॥२२॥
मूलम्
उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः ॥२२॥
विश्वास-प्रस्तुतिः
पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये।
उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् ॥२३॥
मूलम्
पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये।
उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् ॥२३॥
विश्वास-प्रस्तुतिः
विमानमतिविद्योति सर्वरत्नमयं दिवि।
समाप्नोति नरो दत्त्वा दीपकं केशवालये ॥२४॥
मूलम्
विमानमतिविद्योति सर्वरत्नमयं दिवि।
समाप्नोति नरो दत्त्वा दीपकं केशवालये ॥२४॥
विश्वास-प्रस्तुतिः
यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः।
ध्वजं तु विष्णवे दद्यात्सममेतत्फलं द्विज ॥२५॥
मूलम्
यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः।
ध्वजं तु विष्णवे दद्यात्सममेतत्फलं द्विज ॥२५॥
विश्वास-प्रस्तुतिः
विधुन्वन्हन्ति वातेन दातुरज्ञानतः कृतम्।
पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् ॥२६॥
मूलम्
विधुन्वन्हन्ति वातेन दातुरज्ञानतः कृतम्।
पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् ॥२६॥
विश्वास-प्रस्तुतिः
गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम्।
गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते ॥२७॥
मूलम्
गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम्।
गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते ॥२७॥
विश्वास-प्रस्तुतिः
जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम्।
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः ॥२८॥
मूलम्
जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम्।
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः ॥२८॥
उपोषितः पूजितो वा दृष्टो वा नमितोऽपि वा।
प्रदम्भ हरते पापं को न सेवेद्धरिं ततः।
वेदवादक्रियायज्ञस्नानतीर्थफलं परम्।
अष्टाङ्गप्रणिपातेन प्रणिपत्य हरिं लभेत्।
प्रगम्य हृदा शिरसा पादपद्मे महीतले।
निष्कल्मषो भवेत्सद्यो न नाटी पादपांसुना।
एकस्य कृष्णस्य क्राजतः प्रणामो दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधैः पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय।
विश्वास-प्रस्तुतिः
एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः।
स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा ॥२९॥
मूलम्
एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः।
स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा ॥२९॥
विश्वास-प्रस्तुतिः
देवत्वं मनुजैःकैश्चिद्गन्धर्वत्वं तथापरैः।
विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् ॥३०॥
मूलम्
देवत्वं मनुजैःकैश्चिद्गन्धर्वत्वं तथापरैः।
विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् ॥३०॥
विश्वास-प्रस्तुतिः
शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम्।
देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ॥३१॥
मूलम्
शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम्।
देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ॥३१॥
विश्वास-प्रस्तुतिः
देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः।
तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम ॥३२॥
मूलम्
देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः।
तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम ॥३२॥
विश्वास-प्रस्तुतिः
स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम्।
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ॥३३॥
मूलम्
स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम्।
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः ॥३३॥
विश्वास-प्रस्तुतिः
वैखानसानामाराध्यस्तपोभिर्मधुसूदनः।
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ॥३४॥
मूलम्
वैखानसानामाराध्यस्तपोभिर्मधुसूदनः।
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् ॥३४॥
विश्वास-प्रस्तुतिः
एवं सर्वाश्रमाणां हि वासुदेवः परायणम्।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् ॥३५॥
मूलम्
एवं सर्वाश्रमाणां हि वासुदेवः परायणम्।
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् ॥३५॥
विश्वास-प्रस्तुतिः
शृणुष्व गदतः काम्यामुपवासांस्तथापरान्।
तत्तमाश्रित्य यान्कामान्कुर्वीतेप्सितमात्मनः ॥३६॥
मूलम्
शृणुष्व गदतः काम्यामुपवासांस्तथापरान्।
तत्तमाश्रित्य यान्कामान्कुर्वीतेप्सितमात्मनः ॥३६॥
विश्वास-प्रस्तुतिः
-———————-एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः।
जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ॥३७॥
मूलम्
-———————-एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः।
जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ॥३७॥
विश्वास-प्रस्तुतिः
देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः।
प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ॥३८॥
मूलम्
देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः।
प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ॥३८॥
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः।
विश्वास-प्रस्तुतिः
नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः।
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ॥३९॥
मूलम्
नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः।
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ॥३९॥
विश्वास-प्रस्तुतिः
कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव।
संसारान्तर्निमग्नानां प्रसीद मधुसूदन ॥४०॥
मूलम्
कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव।
संसारान्तर्निमग्नानां प्रसीद मधुसूदन ॥४०॥
एवं प्रसाद्योपावासं कृत्वा नियतमानसः।
विश्वास-प्रस्तुतिः
पूर्वाह्न एव चान्येद्युर्गव्यं सम्प्रास्य वै सकृत्।
स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ॥४१॥
मूलम्
पूर्वाह्न एव चान्येद्युर्गव्यं सम्प्रास्य वै सकृत्।
स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ॥४१॥
विश्वास-प्रस्तुतिः
वारिधारात्रयं चैव विक्षिपेद्देवपादयोः।
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् ॥४२॥
मूलम्
वारिधारात्रयं चैव विक्षिपेद्देवपादयोः।
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् ॥४२॥
विश्वास-प्रस्तुतिः
मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः।
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते ॥४३॥
मूलम्
मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः।
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते ॥४३॥
विश्वास-प्रस्तुतिः
आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
तथैवाश्वयुजे देवमनेन विधिना नरः ॥४४॥
मूलम्
आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
तथैवाश्वयुजे देवमनेन विधिना नरः ॥४४॥
विश्वास-प्रस्तुतिः
उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत्।
गोमूत्रप्राशनात्पूर्वं स्वर्गलोकगतिं व्रजेत् ॥४५॥
मूलम्
उपोष्य सम्पूज्य तथा केशवेति च कीर्तयेत्।
गोमूत्रप्राशनात्पूर्वं स्वर्गलोकगतिं व्रजेत् ॥४५॥
विश्वास-प्रस्तुतिः
आराधितस्य जगतामीश्वरस्याव्यायात्मनः।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ॥४६॥
मूलम्
आराधितस्य जगतामीश्वरस्याव्यायात्मनः।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ॥४६॥
विश्वास-प्रस्तुतिः
क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम्।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ॥४७॥
मूलम्
क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम्।
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ॥४७॥
विश्वास-प्रस्तुतिः
तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत्।
स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये ॥४८॥
मूलम्
तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत्।
स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये ॥४८॥
विश्वास-प्रस्तुतिः
प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया।
चातुर्मास्ये च सम्पूर्णे पुण्यं श्रवणकीर्तनम् ॥४९॥
मूलम्
प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया।
चातुर्मास्ये च सम्पूर्णे पुण्यं श्रवणकीर्तनम् ॥४९॥
विश्वास-प्रस्तुतिः
कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत्।
एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् ॥५०॥
मूलम्
कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत्।
एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् ॥५०॥
विश्वास-प्रस्तुतिः
कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम्।
आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानुषान् ॥५१॥
मूलम्
कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम्।
आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानुषान् ॥५१॥
विश्वास-प्रस्तुतिः
द्वितीयेन तथा भोगानैन्द्रान्प्राप्नोति मानवः।
विष्णोर्लोकं तृतीयेन पारणेन तथाप्नुयात् ॥५२॥
मूलम्
द्वितीयेन तथा भोगानैन्द्रान्प्राप्नोति मानवः।
विष्णोर्लोकं तृतीयेन पारणेन तथाप्नुयात् ॥५२॥
विश्वास-प्रस्तुतिः
एवमेतत्समाख्यातं गतिप्रापकमुत्तमम्।
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ॥५३॥
मूलम्
एवमेतत्समाख्यातं गतिप्रापकमुत्तमम्।
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ॥५३॥
विश्वास-प्रस्तुतिः
सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः।
उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् ॥५४॥
मूलम्
सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः।
उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् ॥५४॥
विश्वास-प्रस्तुतिः
एषा धन्या पापहरा तिथिर्नित्यमुपासिता।
आराधनाय शिष्टैषा देवदेवस्य चक्रिणः ॥५५॥
मूलम्
एषा धन्या पापहरा तिथिर्नित्यमुपासिता।
आराधनाय शिष्टैषा देवदेवस्य चक्रिणः ॥५५॥
इति विष्णुधर्मेषु सुगतिद्वादशी।